________________ पइट्ठाण 2- अभिधानराजेन्द्रः - भाग 5 पइट्ठाणपट्टण ल्युट / अवस्थाने, स्था०६ ठा० स्थिती, आव०४ अ०। पुरभेदे, नागदत्तो नागवसुपुत्रो जिनकल्पं प्रतिपद्य भ्रष्टः / आ० क० / यत्र वा शालिवाहनो राजाऽऽसीत्। “पइट्टाणे नगरे सालिवाहणो राया। सो वरिसे वरिसे भरुयच्छेनयरेनरवाहणं रायाण रोहेइ।' विशेाकल्प०। आव०। आ०म०1 पइट्ठाणपट्टण न० (प्रतिष्ठानपतन) महाराष्ट्रविषयप्रधानपुरे, ती० "जीयाक्षेत्र पत्तनं पृतमेतद्गोदावर्याः श्रीप्रतिष्ठानसंज्ञम् / रत्नाऽऽपीड श्रीमहाराष्ट्रलक्ष्म्याः , रम्यैहय॑नेत्रशैत्यैश्च चैत्यैः।१। अष्टौ षष्टिलौकिका अत्र तीर्थाः, द्वापञ्चाशजज्ञिरे चात्र वीराः / पृथ्वीशानां न प्रवेशोऽत्र वीरक्षेत्रत्वेन प्रौढतेजोरवीणाम् / / 2 / / नश्यतीति पुटभेदनतोऽस्मात्, षधियोजनमितः किल वर्मा / बाधनाय भृगुकच्छमगच्छ द्वाजिनो जिनपतिः कमठाङ्कः (?)३।अन्वितात्रिनवते वशत्या, अन्त्यजेऽत्र शरदा जिनमोक्षात्। कालयोयंधित वार्षिकमार्याः, पर्वभाद्रपदशुक्लचतुर्थ्याम् // 4 // तत्तदायतनपक्तिवीक्षणादत्र मुश्चति जनो विचक्षणः। तत्क्षणात् सुरविमानधारणिश्रीविलोकविषयं कुतूहलम् / / 5 / / सातवाहनपुरस्सरा नृपाश्चित्रकारिचरिता इहाभवन्। दैवतैर्बहुविधैः प्रतिष्ठिते, चाऽत्र सत्रसदनान्यनेकशः।।६।। कपिलाऽऽत्रेयबृहस्पतिपशला इह महीभृदुपरोधात्। न्यस्तस्व (2) चतुर्लक्ष-ग्रन्थार्थ श्लोकमेकमकथयन् // 7 // " स चाय श्लोकः"जीर्ण भोजनमात्रेयः, कपिलः प्राणिनो दयाम्। बृहस्पतिरविश्वासः, पञ्चालः स्त्रीषु मार्दवम् / / / " स्वसुः स्वरूपमप्रतिमरूपं निरूप्य स्मरपरवशोऽन्तहॅदवासी शेषा नाम नागराजो हृदान्निर्गत्य विहितमनुष्यवपुस्तया सह बलादपि संभोगकलिमकलया, भवितव्यताविलसितेन तस्याः सप्तधातुरहितस्याऽपि तस्य दिव्यशक्त्या शुक्रपुद्रलसञ्चारादर्भाऽऽधानमभवत्। स्वनामधेय प्रकाश्य व्यसनसंकटे मां स्मरेरित्यभिधाय च नागराजः पाताललोकमामत् , सा च रवगृह प्रत्यगच्छत्। व्रीडापीडिता च सा स्वभ्रात्रेतं वृत्तान्त न खलु न्यवेदयत्। कालक्रमेण सोदर्याभ्यां गर्भलिङ्गानि वीक्ष्य सा जातगर्भ त्यलक्ष्यत / ज्यायसस्तु मनसि शङ्का जातायदियं खलु कनीयसोपभुक्तेति, शङ्कनीयान्तराभावात्। यवीयसोऽपि चेतसि समजनि विकल्पः-नूनमेषा ज्यायसा सह विनष्टशीलत्येवं मिथः कलुषिताऽऽशयौ विहाय त मेकाकिनी पृथक् देशान्तरमयासिष्टाम् / साऽपि प्रवर्द्धमानगर्भा परमन्दिरेषु कर्माणि निर्माणा प्राणवृत्तिमकरोत् क्रमेण पूर्णेऽनेहसि सर्वलक्षणलक्षिताई प्रासूत तनयम् / स च क्रमाद्वपुषा गुणैश्व वर्द्धमानः सवयोभी रममाणो बालक्रीड या स्वयं भूपतीभूय तेभ्यो वाहनानि करितुरगरथाऽऽदीनि कृत्रिमानि दत्तवानिति, सनोतेर्दानार्थत्वाल्लोकैः सातवाहन इति व्यपदेश लम्भितः स्वजनन्या पाल्यमानः सुखमवास्थित। इतश्वोजयिन्यां श्रीविक्रमाऽऽदित्यस्यावन्तिनरेशितुः सदसि कश्चिन्नेमित्तिकः सातवाहनं प्रतिष्ठानपत्तने भाविनं नरेन्द्रमादिक्षत। अथैर स्यामेव पुर्यामकः स्थविरविप्रः स्वाऽऽयुर-वसानमवसाय चतुरः स्वतनयानाहूय प्रोक्तवान्-यथा वत्साः! मयि पराऽऽयुषि मदीयशय्योच्छीर्षकदक्षिणपादादारभ्य चतुर्णामपि पादानामधो वर्तमान कलशचतुष्टयं युष्माधिर्यथाज्येष्ठं विभज्य ग्राह्य, येन भवतां निर्वाहः संपनीपद्यते। पुत्रस्तुतर्थत्यादेशः स्वीचक्रे पितुः / तरिमन्नुपरते तस्यौर्द्धदैहिकं कृत्वा त्रयोदशेऽहनि भुवं खात्वा यथायथं चतुरोऽपि निधिकलशांस्ते जगृहिरे / यावदुद्धाठ्य निभालयन्ति तावत्प्रथमेन कुम्भस्य कनकम्. द्वैतीयीकरः कृष्णमृत्स्ना, तृतीयस्य वुशं, तुरीयस्य चाऽस्थीनि ददृशिरे०तदनु ज्यायसा साकं इतरे त्रयो विवदन्ते स्मयदस्मभ्यमपि विभज्य कनक तिरेति / तस्मिश्वावितरति सतितेऽवन्तिपतेः धर्माधिकरणमुपास्थिपत / तत्रापि न तेषां वादनिर्णयः समपादि। ततश्चत्वारोऽपि ते महाराष्ट्रजनपदमुपानंसिषुः / सातवाहनकुमारस्तु कुलालमृदा हस्त्यश्वरथसुटानन्यह विदधानः कुलालशालायां बालक्रीडादुर्ललितः कलितस्थितिरनयत्समयम् / ते च द्विजतनुजाः प्रतिष्ठानपत्तनमुपेत्य परितस्तस्यामेव चक्रजीवनशालायां तस्थिवांसः। सातवाहनकुमारस्तु तानवेक्ष्येगिताकारज्ञानकुशलः प्रोवाचभो विप्राः! किं भवन्तः चिन्तापन्ना इव वीक्ष्यन्ते। तैस्तु जगदे सुभगः कथमिव वयं चिन्ताऽऽकान्तचेत स्त्वयाऽज्ञासिष्महि? कुमारेण बभणेइङ्गितैः किमेवं नावगम्यते? तैरतयुक्तमेतत्। परं भक्तः पुरो निवेदितेन किं चिन्ताऽपहतिः? चिन्ताऽपगमो पापं वदिष्यामि, इति सोऽवोचत् / ततस्ते तद्वचनवैचित्रीहृतहृदयाः सकलमपि स्वस्वरूपं निधिनिर्णयादि मालवेशपरिषद्यपि विवादानिर्णयान्तं तस्मै निवेदितवन्तः। कुमारस्तु स्मितवत्स्फुरिताऽधरोऽवादीत् भो विप्राः अहं यौष्माकं झकटकं निर्णयामि, श्रूयतामवहितैः-यस्य तावद्धस्तमाप्तः कनककलशः स तेनैव निर्वृतोऽस्तु, यस्य कलशे कृष्णमृत्स्ना निरगात् स क्षेत्रकेदाराऽऽदीन गृण्हातु , यस्य तु वुशंस कोष्ठाऽगारगतधान्यानि सर्वाणएयपि स्वीकुरुताम। य जयति दृशोरमृतच्छटा सुदृग्बर्हिणां पयोदघटा। जीवितस्वामिप्रतिमा, श्रीमन्मुनिसुव्रतस्य लेप्यमयी / / 6 / / वर्षाणामेकादश, लक्षाण्यष्टौ युतानि सार्द्धानि। अष्टौ शतानि षट् पञ्चाशानीत्यजनि कालोऽस्याः / / 10 / / इह सुव्रतजिनचैत्ये, यात्रामासूत्र्य विहितविविधमहाम्। भव्यश्चैत्यात्यहिकपारत्रिकशर्मसंपत्तीः॥११॥ प्रासादेऽत्र श्रीजिनराजा, चारु चकासति लेप्यमयानि / अम्बा देवी क्षेत्राधिपतिर्यक्षाधिपतिश्चापि कपर्दी॥१२॥" बिम्बान्यप्रतिबिम्बप्रीतिस्फीति ददाति जिनानाम् / / ''श्रीप्रतिष्ठानतीर्थस्य, श्रीजिनप्रभसूरयः / कल्पमेतं विरचया-बभूवुर्भूतये सताम्॥१३॥' श्रीप्रतिष्ठानपत्तनकल्पः / ती. 22 कल्प। विरतरेण तु"श्रीसुव्रतजिन नत्वा, प्रतिष्ठा प्रापुषः क्षित्तौ। प्रतिष्ठानपुरस्याभिदध्मः कल्पं यथाश्रुतम्॥१॥" इह भारते वर्षे दक्षिणखण्डे महाराष्ट्रदेशावतसं श्रीमत् प्रतिष्ठान नाम पत्तनं विद्यते. तच निजभूत्याऽभिभूतपुरहूतपुरमपि कालान्तरेण क्षुल्लकग्रामग्रायमजनिष्ट / तत्र चैकदा द्वौ वैदेशिकद्विजौ सामागत्य विधवया स्वरा साकं कस्यचित् कुम्भकारस्य शालायां तस्थिवासी, कणवृत्ति विधाय कणान् स्वसरुपनीय तत्कृताऽऽहारपाकेन समयं यापयतः स्मा अन्येधुः सा तयोर्विप्रयोः स्वसा जलाऽऽहरणाय गोदावरी गता, तस्याः