________________ || श्रीवर्द्धमानो जयति // श्रीअभिधानराजेन्द्रः वीरं नमेऊण सुरेसपुज्ज, सारं गहेऊण तयागमाओ। साहूण सड्डाण य बोहयं तं, बोच्छामि भागम्मि यं पंचमम्मि // 1 // पइट्ठाण . DODOOT पकार स्त्रिया एक एव पतिर्भवति / मृते पत्यो पत्नी ब्रह्मचर्ये चरतीति स्मृतिः। एतादृश आचारश्व परं प्राक्कस्मिश्चिद्देशे ए कस्याः स्त्रिया अनेके भर्तार आसन / तद्यथा- "थेरे मंडियपुत्ते वासिट्ठगुत्तेण अर्द्धवाइं समणसयाई वाएइ। थेरे मोरियपुत्ते कासवगुत्तेणं अद्भुट्ठाई समणसयाई।'' इत्यादि। पपु०(प) पत्० पा० वा डः। पवने, पातरि० पर्णे पाने च। वाच०। सूर्ये० मण्डिकमौर्यपुत्रयोरेकमातृकत्वेन भ्रात्रोरपिभिन्नगोत्राऽभिधानं पृथग् शाषणे, वह्नौ, पाताले, वरुणे च / परित्राणे, क्षमे, क्षत्रे, निपाने पडसइ जनकापेक्षया। तत्र मण्डिकस्य पिता धनदेवो, मौर्यपुत्रस्य तु मौर्य इति / कुले. उच्च देशे, स्थले च। 'पः सूर्ये शोषणे वह्नौ, पाताले वरुणेऽनिले। अनिसिद्ध च तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिवरणमिति वृद्धाः। पारेत्राणे ने क्षत्रे, निपाने पङ्कसंकुले / / 80 // '' एकाना०ा पर्वत, क्षणे, कल्प०२ अधि० 8 क्षण। 'पई भत्ता' पाई ना० 253 गाथा। प्रकारे, शुभलक्ष्ये च। 'पुंलिङ्गे तुपकारः स्यात् , पवने पर्वत क्षण।। 56 | पइअ (देशी) भत्सिते, रथचक्रे च / दे०ना०६वर्ग 64 गाथा। '! प्रकारे शुभलक्ष्ये च पात्रकौस्तुभयोरपि॥ (57)" एका०र० / 'पत्ति पइक्खण अव्य०(प्रतिक्षण) प्रतिसमयमित्यर्थे , स्था०२ ठा० 1 उ०। य पाववज्ञणे।'' प इति पापवर्जने, आ०म०१ अ०। कर्मधo। * प्र अव्य० / "सर्वत्र लवरामचन्द्रे" |276 / / इति रलोपः। / पइच्छन्न पुं०(प्रतिच्छन्न) भूतविशेषे, प्रज्ञा० 1 पद। आदिकर्मणि, ज० / प्रणमिताः, नमयितुमारब्धा इत्यर्थः / प्र- 1 पइट्ठ पुं० (प्रतिष्ठ) सुपार्श्वतीर्थकृतः सप्तमतीर्थकरस्य पितरि, प्रव०११ शब्दस्याऽऽदिकर्मार्थत्वात्। 01 बक्षा उत्त०। प्राथम्ये, सर्वतो भाये, द्वार। स०ा आव०। ज्ञातरसे, विरले, मार्गे च। दे० ना०६ वर्ग 66 गाथा। उत्पत्ती, ख्यातो, व्यवहारे च। वाच०। प्रकर्षे, सूत्र०२श्रु०१०। उत्त०। पइट्ठवण न० (प्रतिष्ठापन) प्रतिष्ठापने, जीवा०१ अधि०। आचा० रा०। नि०चू० / प्रज्ञा० / प्रश्रचणे, "विप्पोसहि' इत्यत्र पइट्ठा स्त्री०(प्रतिष्ठा)"प्रत्यादौ डः / / 8 / 1 / 206 / / इतितस्य डः प्राप्तो प्रशब्देन प्रश्रवणग्रहणात्। औ०। न, प्रायिकत्वात् / प्रा० 1 पाद / अवस्थाने, पञ्चा० 8 विव०। स्था० / पअन०(पयस्)। "स्नमदामशिरोनभः" // 8/1 / 32 / / इति पयसः संसारभ्रमणविरतौ, सूत्र० 1 श्रु०११ अ०। सर्वज्ञगुणाध्यारोपे, जी०१ प्राकृते पुस्त्वम्। प्रा०१पाद। जले, दुग्धे च। वाच०। प्रति०। (जिनबिम्बविधापनं, प्रतिष्ठाविधिश्च 'चेइय' शब्दे तृतीयभागे पआगजल न० (प्रयागजल) "कगचज." ||8|11177|| इत्यस्य | 1266 पृष्ठे उक्तः) (तत्कल्पस्तुप्रतिष्ठाकल्पग्रन्थादवसेयः) प्रतिष्ठापनं प्रायिकत्वान्न गलुक् / प्रयागाऽऽख्यतीर्थराजस्थगङ्गायमुनोदके, प्रा०१ प्रतिष्ठा, अपायावधारितस्यैवार्थस्य हृदि प्रभेदेन प्रतिष्ठापने, नं० / पाद। प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा। आश्रये, औ० पआर पुं० (प्रचार) प्रचार' शब्दार्थे, प्रा०१ पाद। पइट्ठाण न० (प्रतिष्ठान) प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठानम्। पीठे, * प्रकार पुं०, "घञ् बृद्धिर्वा " ||8/1 / 68 / / इति घनिमितस्य प्रव० 148 द्वार। ध०। आधारे, रा०। स्था०। सूत्र० / त्रिसोपानमूल वृशिपस्याऽऽकारस्याद् वा ‘पयार' शब्दे वक्ष्यमाणेऽर्थे , प्रा०१पाद। प्रदेशे, आ०म०१ अ० स्था०। जं० जी० / संसारगपितत्प्राणिपआवइ पुं० (प्रजापति) "कगचजतदपयवां प्रायो लुक् / ' वर्गस्याऽऽधारे, तं० / प्रतिष्ठान सम्यक्त्वम्, तस्य तथाकल्पत्वात्। ||8/11177 / / इत्यादिना जलुक् / प्रा०१ पाद। "अवर्णो यश्रुतिः" तथाहि-यथा पयःपर्यन्तं पृथ्वीतलगतगर्त्तापूरकरहितः प्रासादः 18/11180 // इति अवर्णस्थाने लघुप्रयत्नतरयकाराभावः। प्रा०१ पाद। सुदृढो न भवति, तथा धर्मदेवहर्म्यमपि सम्यक् त्वरूपप्रतिष्ठापइपुं० (पति) पाति रक्षति तामिति पतिः। भर्तरि, उत्त०१ अ०। एकस्याः नपरित्यक्त निश्चलं न भवेदिति / प्रव० 148 द्वार / आ०चू० / भावे