SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पज्जाअलोग 235 - अभिधानराजेन्द्रः - भाग 5 पजुसवणाकप्प रशाअलोग पु०(पर्यायलोक) " दव्वगुणखेत्तपज्जव-भावणुभावे य, भ०१५ श०।"पुत्तं रज्जे ठवेझणं, सामन्ने पञ्जुवठिया।" ज्ञामण्ये चारित्रे भवपरिणामे : जाण छव्विहमिम, पज्जवलोगं समासेणं / / 1 / / '' इत्युक्त- पर्युपस्थिताः, चारित्रयोग्यक्रियाऽनुष्ठानतत्पराः उत्त०१८ अ०। भणे लोकोदे, आ० म०२ अ०। पञ्जुवासण न० (पर्युपासन) सेवायाम्, दशा० 10 अ० / स्था० पजाअसद्द मु०(पर्यायशब्द) एकार्थकशब्दे, आ०म०१ अ०। सूत्र०। नि०। ज्ञा०। पखाउलमि०(पर्याकुल) "नवार्यो य्यः" || 266 / / इतिर्यस्य | पञ्जुवासणकप्प पु०(पर्युपासनकल्प) पर्युपासनसामाचार्याम, पं०भा०। स्क या वा। पजाउलो / पय्याकुलो। 'परितो व्याकुले, प्रा० 4 पाद। पज्जूवासणकप्पो, सुत्ते कप्पो तहा चरित्ते य। पखाभाइता अव्य०(पर्याभाज्य) भाग कृत्वेत्यर्थे , "दातारेसु णं दायं अज्झयणुद्देसम्मि य, कप्पो तह वयणाए य / / एड गतितः / आचा०२ श्रु०१ चू०३ अ०३ उ०। कप्पो पडिच्छाणाए, परियट्टपेहणाएँ कप्पो य। पञ्जालेत्ता अव्य० (प्रज्वाल्य) प्रकर्षेण ज्वालयितु मित्यर्थे, "अगणिकायं ठितमट्ठिएसु दोसु वि, एते सव्वे भवे कप्पा / / उद्धालेता पजालेता कार्य आयावेज्जा!" आचा०१ श्रु०८ अ०४ उ०। जातमजाओ अहुणा, दोषिण वि एते समं तु वचंति / पवालिय अन्स०(पज्वाल्य) पुनः पुनः प्रज्वालनं कृत्वत्यर्थे , दश०५ जातं णिप्पण्णं ति य, एगढ़े होति णायव्वं / / 300301 जातमजातं करणं, जाते करणे गती तिह विण्णा। पजिजमाण निक(पाय्यमान) पानं कार्यमाणे, सूत्र०१ श्रु०५ अ०१ उ०। अज्जाए करणम्मि तु, अण्णतरी तं गती जाइ। पब्जिया स्त्री (भार्जिका) मातुः पितुर्वा मातामह्याम, दश०७ अ०। जाइं खलु णिप्पण्णं, सुत्तेणऽत्थेण तदुभएणं च / चरणेण य संजुत्तं, वतिरित्तं होति अज्जातं / / पअण्ण न०(प्रद्युम्न)"म्नज्ञोर्णः" ||8|2 // 42 // इतिम्नस्थाने गः ।प्रा० 2 पाद। जिकाभिधानाया ब्रहादत्तचक्रिणो भार्यायाम, उत्त० जातिकरणेण छिण्ण, गरगतिरिक्खा गती उ दोण्णि भवे। अहवा वि तिहा छिन्ना, नरगतिरिक्खा मणुस्सगती।। 13 अ०।कृष्णवासुदेवपुत्रे, स च कृष्णाद्रुकमिण्यामुत्पद्यारिष्टनेमेरन्तिके दोवेसु वि तिण्णि गजी, छिण्ण वेमाणिण्सु उवउत्ती। पदव्य शत्रुजये सिद्ध इत्यन्तकृद्दशासु चतुर्थे वर्गे षष्ठेऽध्ययने सूचितम् / चउसु वि गतीसु गच्छति, अण्णतरि अजातकरणेणं / / अन्त० 4 वर्ग / आ० चू० / आ० म०1 आ० क०। (कमलामेलोदा एसो जातमजाते, अभिहितो इयाणि वक्खामि। हरणेऽन्य किश्चिदवृत्तम् ) पं०भा०६ क०। पडण्णखमासमण पुं०(प्रद्युम्नक्षमाश्रमण) निशीथचूर्णि-कृदुपदेशके, पञ्जुवासमाण त्रि०(पर्युपासीन) सेवमाने, भ०१२०१ उ०। औ०। सू० "सविसेसायरजूतं, काउपणामंच अत्थदाइस्सा पञ्जुण्णखमासमणस्स प्र०। चं० प्र०ा तथारुपं श्रमण पर्युपासीनस्य पर्युपासना किफला? भ० चरणकरणानुपालस्स // 2 // " नि० चू० 1 उ०।। २श०५ उ०।("समणपजुवासणा "शब्देऽस्य विस्तरः) पअण्णगिरि पु०(प्रद्युम्नगिरि) उज्जयन्तशैलाऽवयवभेदे, "गिरिपज्जुण्ण पत्रुसवणाकप्प पुं०(पर्युषणाकल्प)(पर्योसवनाकल्प) पर्याया ऋ. वाटारे, अअिआयमएयं च नामेण / " ती०३ कल्प। तुवृद्धिका द्रव्यक्षेत्रकालभावसम्गन्धिन उत्सृज्यन्ते उज्झयन्ते यस्यां सा पअण्णसूरि पुं०(प्रधुम्नसूरि) चन्द्वकुलालङ्कारयशोदेव सूरिशिष्ये, गol निरुक्तविधिना पर्योसवना। अथवा-परीति सर्वतरु क्रो धाऽऽदिभावेभ्य सुद्युम्नः प्रद्यम्नाभधश्व यशोदेवसूरिशिष्यः सूरिस्ततोऽप्यासीत्। ग०३ उपशम्यतेयस्ययं सा पर्युपशमना। अथवा-परिः सर्वथा एकक्षेत्रे जधन्यतः अधि० / अयमोचार्थो विक्रमसंवत् -807 मिते वर्तमान आसीत् / सप्ततिदिनानि. उत्कृष्टतः षण्मासान् वसनं निरुक्तादेव पर्युषणा। तस्याः द्वितीयश्चैवमन्नामा विचारसारनामप्रकरणग्रन्थरचयिता, तृतीयश्व राज कल्प आचारो, मर्यादेत्यर्थः / पयों सवनाकल्पः पर्युपशमनाकल्पः / गच्छे अभयदेवसूरिगुरुः, स च वैद्यकशास्त्र परिनिष्ठित आसीत्, चतुर्थः "सक्कोसं जोयणं विगईनवयं" इत्यादिके वर्षाकल्पे, स्था० 10 ठा०। चन्द्रगच्छ मूलशुद्धिप्रकरणग्रन्थकृत्, पञ्चमोऽपि चन्द्वगच्छएव कनकप्रभ न्यूनोदरताकरणविकृतिनवकपरित्यागपीठकलकाऽऽदिसंस्तारसुरिशिष्यः / स च विक्रमसंवत्-१३२२ मिते विद्यमाने आसीत्। जै० इ० / काऽऽदानभित्यादिके वर्षाकल्पे, स्भा० 5 ठा०५ उ०। पजुदास पुं०(पर्युदास) परि-उद्-अस-घञ्। निवारणे,फलप्रत्यवाय (1) अपर्युषणायां पर्युषयतिशून्यतया भेदार्थकना बोध्ये, मीए पज्जोसवणा, "प्रधान्यं हि विधेर्यत्र, जे भिक्खू अपजजोसवणाए पजोसवेइ, पञ्जोसवंतं वा साइजइ॥ प्रतिषेधेऽप्रधानता। पर्युदासः स विज्ञेयो, यत्रोत्तरपदे न नञः॥१॥" ४८॥जे भिक्खू ण पज्जोसवेइ,ण पज्जोयवंतं वा साइजइ / / 46 / / इत्युक्तलक्षणे निषेधे च / वाच०। विशे०। (विस्तरस्तु वाचस्पत्येऽस्ति) "जे भिक्खू अपजोसवणाए पज्जोसवति " इत्यादि दो सुत्त सुगम पछुवट्ठिय त्रि०(पर्युपस्थित) सामस्त्येनोपस्थित उपरतः। परिसमाप्ते, वचति / इमो सुत्तत्थो।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy