SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पज्जव 218 - अभिधानराजेन्द्रः - भाग 5 पज्जव छट्ठाणवडिए, एवं उक्कोसगुणकालए वि, अजहण्णमणुक्कोसगुणकालए वि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, एवं पंच वण्णा दो गंधा पंच रसा अट्ठ फासा भाणियवा। जहण्णाभिणिबोहियनाणीणं भंते ! वेइंदियाणं केवइया पज्जवा पण्णता ? गोयमा ! अणंता पज्जवा पण्णत्ता। से केणट्टेणं भंते ! एवं वुच्चइ? गोयमा ! जहण्णाभिनिबोहियनाणी वेइंदिए जहन्नाभिनिबोहियनाणी वेइंदियस्स दव्वट्ठयाए तुल्ले पेदसट्टयाए तुल्ले ओगाहणट्ठाए चउट्ठाणवडिए ठिईए तिहाणवडिए, वण्णगंधरसफासपज्जवेहिं छट्ठाणवडिए, आमिणिबोहियनाणपज्जवेहिं तुल्ले सुयनाणपञ्जनेहिं छट्ठाणवडिए, अचक्खुदंसणपज्जवेहिं छट्ठाणवडिए, एवं उक्कोसाभिणिबोहिनाणी वि, अजहण्णमणुक्कोसामिनिबोहियनाणी वि एवं चेव, नवरं सहाणे छट्ठाणवडिए,एवं सुयनाणी वि, सुयअन्नाणी वि, मतिअन्नाणी वि, अचक्खुदंसणी वि, नवरं जत्थ नाणा तत्थ अन्नाणा नत्थि, जत्थ अन्नाणा तत्थ नाणा नत्थिा जत्थ दंसणं तत्थ नाणा वि अण्णाणा वि एवं चेव, तेइंदियाण वि एवं, चउरिदियाण वि एवं चेव, नवरं चक्खुदंसणमब्भहियं / "जहन्नोगाहणाणं भंते!'' इत्यादि सुगमम्। (नवरं ठिईए चउहाणवडिए इति) जघन्यावगाहनो हि दशवर्षसहस्राणि स्थितिकोऽपि भवति, रत्नप्रभायामुत्कृष्टस्थितिकोऽपि, सप्तमनरकपृथिव्यां तत्रोपपद्यते, स्थित्या चतुःस्थानपतितत्वात्। (तिहिं नाणाहिं तिहिं अन्नाणाहिं ति) इह यदा गर्भव्युत्क्रान्तिकसज्ञिपञ्चेन्द्रिया नरकेपूत्पद्यन्ते तदा स नारकाऽऽयुःसंवेदनप्रथमसमय एव पूर्वगृहीतौदारिकशरीरपरिशाट करोति, तरिमन्नेव समये सम्यग्दृष्टस्त्रीणि ज्ञानानि मिथ्यादृष्टस्त्रीणि अज्ञानानि समुत्पद्यन्ते, ततोऽविग्रहेण विग्रहेण वा गत्वा वैक्रियशरीरसङ्घातं करोति, यस्तु राम्मूर्चिछमासज्ज्ञिपञ्चेन्द्रियो नरकेषूत्पद्यते तस्य तदानी विभइ ज्ञानं नास्तीति जघन्यावगाहनयाज्ञानानि भजनया द्रष्टव्यानि द्वे त्रीणि वेति। उत्कृष्टावगाहनसूत्रे स्थित्या हानौ वृद्धौ च द्विस्थानपतितत्वम्। तद्यथा-असङ्ख्येयभागहीनत्वं वा सङ्ख्ये यभागहीनत्वं वा, तथा असङ् ख्येयभायाधिकत्वंवा सङ्ख्येयभागाधिकत्वं वा, नतु सख्येयाऽसड् ख्येयगुणवृद्धिहानी / कस्मादितिचेत् ? उच्यते-उत्कृष्टावगाहना हि नैरयिकाः पञ्चधनुःशतप्रमाणाः, ते च सप्तमनरकपृथिव्या, तत्र जघन्या स्थितिाविंशतिसागरोपमाणि, उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, ततोऽसङ्ख्येयास ख्येयभागहानिवृद्धिरेव घटेत, न सड् ख्येयगुणहानिवृद्धिस्तेषां चात्कृष्टावगाहनानां त्रीणि ज्ञानानि त्रीण्यज्ञानानि वा नियमाद्वेदितव्यानि. न भजनया, भजनाहेतोः समूच्छिमासज्ञिपञ्चेन्द्रियोत्पादस्य तेषामसम्भवात, अजघन्योत्कृष्शवगाहनसूत्रे यदवगाहनया चतुःस्थानपतितत्वं तदेवम्, अजघन्योत्कृष्टावगाहनो हि सर्वजघन्याङगुलासङ्ख्ययभागात्परतो मनाक बृहत्तराड्गुलासक्तयेयभागादारभ्य यावदगुलासङ्खयेयभागन्यूनानि पशुधनुः शतानि तावदवसेकयः, ततः सामान्यनेरयिकसूत्र इवात्राऽप्युपपद्यते अवगाहनतश्चतुःस्थानपतितता, | स्थित्वा चतुःस्थानपतितता सुप्रतीता, दशवर्षसहस्रेभ्य आरभ्योत्कर्ष तस्त्रयस्त्रिंशत्सागरोपमाणामपि तस्यां लभ्यमानत्वात्। जघन्यस्थितिसूत्रेऽवगाहनया चतुःस्थानपतितत्वं तस्यावगाहनाया जघन्यतोऽड गुलास ख्येयभागादारभ्योत्कर्षतः सप्तपादोनधनुषोऽवाप्यमानत्वात्, अत्रापि त्रीण्यज्ञानीनि केषाञ्चित्कदाचित्कतया द्रष्टव्यानि, समूच्छिमासज्ज्ञिपश्शेन्द्रियेभ्य उत्पन्नानामपर्याप्तावस्थायां विभङ्गस्याऽभावात्, उत्कृष्टस्थितिचिन्तायामवगाहनया चतुः स्थानपतितत्वम्,उत्कृष्टस्थिति कस्याऽवगाहनाया जघन्यतोऽङ्गुलासङ्खयेयभागादारभ्योत्कर्षतः पञ्चानां धनुःशतानामवाप्यमानत्वात् / (अजहन्नुकोसहिईए दि एतं. चेवेत्यादि) अजघन्योत्कृष्टास्थितावपि वक्तव्यं यथा जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रेच, नवरमयं विशेषोजघन्यस्थितिसूत्रे उत्कृष्टस्थितिसू च स्थित्या तुल्यत्वमभिहितमत्र तु स्वस्थानेऽपि स्थितावपि चतुः स्थानपतित इति वक्तव्यम्, समयाधिकदशवर्षसहस्रेभ्य आरभ्योत्पर्षतः समयोनत्रयस्त्रिंशत्सागरोपमाणामवाप्यमानत्वात्। जधन्यगुणकालिकाऽऽदिसूत्राणि सुप्रतीतानि, नवरम् (जस्स नाणा तस्स अन्नाणा नस्थि त्ति) यस्य ज्ञानानि तस्याज्ञानानि न सन्तीति। यतः सम्यगदृष्टानानि मिथ्यादृष्टरज्ञानानि / सम्यग्दृष्टित्वं च मिथ्यादृष्टित्वोपमर्दैन भवति, मिथ्यादृष्टित्वमपि सम्यगदृष्टित्वोपमर्देन भवति / ततो ज्ञानसगारे अज्ञानाभावः, एवमज्ञानसद्भावे ज्ञानाभावः / तत उक्तम्- "जहा ना, तहा अन्नाणा वि भाणियव्वा, नवरं जस्स अन्नाणा तस्स नाणा में भवति।" इति / शेष पाठसिद्धम् / एवमसुरकुमाराऽऽदिसूत्राण्यात भावनीयानि, प्रायः समानगमत्वात् / जघन्यावगाहनाऽऽदिपृथिव्यादि सूत्रे स्थित्या त्रिस्थानपतितत्वं, सङ्ख्ये यवर्षाऽऽयुष्कत्वात् / एतच प्रागेव सामान्यपृथिवीकायिकसूत्रे भावितम्। पर्यायचिन्तायामज्ञानेत मत्यज्ञानश्रुताज्ञानलक्षणे वक्तव्ये न तु ज्ञान, तेषां सम्यक्त्वस्पोऽस्,ि तेषु मध्ये सम्यक्त्वसहितव्य चोत्पादासम्भवात्, 'उभयाभावो पुढवाइएसु'' इति वचनात् / अत एवैतदेवोक्तमत्र-(दोहिं अन्नाणेहिं इति जघन्यावगाहनतीन्द्रिय-सूत्रे-(दोहिं नाणेहिं दोहिं अन्नाणेहिं इति द्वीन्द्रियाणां हि केषाञ्चित् अपर्याप्तावस्थायां सास्वादनसम्यक्त्वमवाध्यात सम्यग्दृष्टश्च ज्ञाने लभ्यतेशेषाणामज्ञाने। तत उक्तम्- "द्वाभ्यां ज्ञानाभ्य द्वाभ्यामज्ञानाभ्यामिति / " उत्कृष्टावगाहनायां त्वपर्याप्तावस्थान अभावात् साादनासम्यक्त्वं नावप्यते ततस्तत्र ज्ञाने न वक्तव्ये / त चाऽऽह- (एवं उक्कोसितोगाहणाए वि.नवरं नाणा नस्थित्ति) तथा अजधन्योत्कृष्टावगाहना किल प्रथमसमयादूर्द्ध भवति इति अपर्यापावस्थायमपि तस्यासम्भवात, सासादनसम्यक्त्ववता ज्ञाने, अन्येषां चाज्ञान इति / ज्ञाने चाऽज्ञाने च वक्तव्ये। तथा चाऽऽह-(अजहन्नुमोसोगाहा जहा जहन्नीगाहणाए इति) तथा जघन्यस्थितिसूत्रे द्वे अज्ञान एव वक्त न तु ज्ञाने, यतः सर्वजघन्यस्थितिको लब्ध्यपर्यप्तको भवति। नय लब्ध्यपर्याप्तकेषु मध्ये सासादनसम्यग्दृष्टिरुपपद्यते / किं कारणमिति चेत्? उच्यते लब्धपर्याप्तको हि सर्वसक्लिष्टः सासादनरम्यग्दृष्टि मनाक् शुभपरिणामस्ततः स तेषु मध्ये नोत्पद्यते, तेनाज्ञाने एव लभ्ये
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy