________________ पञ्जव 217 - अभिधानराजेन्द्रः - भाग 5 पज्जव उक्कोसचक्खुदंसणी वि, अजण्णमणुक्कोसचक्खुदंसणी वि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए / एवं अचक्खुदंसणी वि, ओहिदसणी वि / जहण्णोगाहणगाणं भंते ! असुरकुमाराणं केवइया पज्जया पण्णता ? से केणढे णं भंते ! एवं बुचइजहण्णोगाहणगाणं असुरकुमाराणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए असुरकुमारे जहण्णोगाहणगस्स असुरकुमारस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, उग्गाहणट्ठयाए तुल्ले, ठिईए चउहाणवडिए, वण्णादीहिं छट्ठाणवडिए, आभिणिबोहियनाणसुयनाणओहिनाणपञ्जवेहिं तिहिं नाणेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहि यछट्ठाणवडिए। एवं उक्कोसोगाहगए वि, एवं अजहण्णमणुक्कोसोगाहणए वि, नवरं उक्कोसोगाहणए वि असुरकु मारहितीए चउहाणवडिए, एवं जाव थणियकुमारो। जहन्नोगाहणगाणं भंते ! पुढविकाइयाणं केवइया प्रज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता। से केणटेणं भंते ! एवं बुधइ-जहण्णोगाहणगाणं पुढविकाइयाणं अणंता पजवा पण्णता ? गोयमा ! जहण्णोगाहणए पुढविकाइए जहन्नो गाहणगस्स पुढ विकाइयस्स दव्वट्ठयाए तुल्ले, पदेसद्वयाए तुल्ले, ओगाहणट्ठयाए तुल्ले, ठितीए तिट्ठाणवडिए, वनगंधरसफासपज्जवेहिं दोहिं अण्णाणेहिं अचक्खुदंसणपनवेहि य छट्ठाणवडिए / एवं उक्कोसोगाहणए वि, अजहण्णमणुक्कोसोगाहणए वि एवं चेव, नवरं सहाणे चउट्ठाणवहिए। जहन्नठितीयाण भंते ! पुढविकाइयाणं पुच्छा? गोयमा! अनंता पञ्जवा पण्णत्ता / से के णढे णं भंते ! एवं वुचइ-जहन्नठितीयाणं पुढविकाइयाणं अणंता पज्जवापण्णता ? गोयमा ! जहण्णठितीए पुढविकाइए जहण्णठितीयस्स पुढविकाइयस्स दवट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए चउहाणवडिए, ठिईए तुल्ले, वण्णगंधरसफासपज्जवेहिं मतिअन्नाणसुयअन्नाणअच खुदंसणपज्जवेहि य छट्ठाणवडिए / एवं उक्कोसद्वितीए वि, अजहन्नमणुक्कोसद्वितीए वि एवं चेव, णवरंसट्ठाणे तिट्ठाणवडिए।। जहन्नगुणकालयाणं भंते ! पुढविकाइयाणं पुच्छा ? गोयमा ! अणंता पज्जवा पण्णत्ता / से केणढे णं भंते ! एवं वुच्चइजहन्नगुणकालगाणं पुढविकाइयाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहन्नगुणकालए पुढविकाइए जहन्नगुणकालगस्स पुढविकाइयस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, उग्गाहणद्वयाए चउट्ठाणवडिए, ठितीए तिट्ठाणवडिए, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णगंधरफासपज्जवेहिं छट्ठाणवडिए, दोहिं अन्नाणेहिं अचक्खुदंसणपज्जवेहिय छट्ठाणवडिए। एवं उक्कोस गुणकालए वि, अजहण्णमणुक्कोसगुणकालए वि एवं चेव, णवरं सट्ठाणे उट्ठाणवडिए / एवं पंच वन्ना, दो गंधा, पंच रसा, अट्ठ फासा भाणियव्वा / जहण्णमइअन्नाणीणं भंते ! पुढविकाइयाणं पुच्छा? गोयमा ! अणंता पञ्जवा पण्णत्ता। से केणढे णं भंते ! एवं वुच्चइ-जहन्नमतिअन्नाणी पुढविकाइए, जहन्नमतिअन्नाणिणस्स पुढविकाइयस्स दव्वट्ठयाए तुल्ले, पदसट्ठयाए तुल्ले, ओगाहणट्टयाए चउहाणवडिए, ठितीए तिट्ठाणवडिए, वन्नगंधर-सफासपज्जवेहिं छट्ठाणवडिए, मतिअन्नाणपज्जवे हिं तुल्ले, सुयअन्नाणपज्जवेहिं अचक्खुदंसणपज्जवेहिं छहाणवडिए। एवं उक्कोसमतिअन्नाणी वि, अजहण्णमणुक्कोसमति अण्णाणी वि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए। एवं सुयअणाणी वि, अचक्खुदंसणी वि एवं चेव / एवं० जाव वणस्सइकाइया / जहण्णोगाहणगाणं भंते ! वेइंदियाणं पुच्छा? गोयमा ! अणंता पज्जवा पण्णत्ता। से केणतुणं भंते ! एवं वुचइ-जहण्णोगाहणगाणं वेइंदियाणं अणंता पञ्जवा पण्णत्ता? गोयमा! जहण्णोगाहणए वेइंदिए जहण्णोगाहणगस्स वेइंदियस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले / ठितीए तिट्ठाणवडिए, वण्णगंधरफासपज्जवे हिं दोहिं नाणे हिं दोहिं अण्णाणे हिं अचक्खुदंसणपजवे हिं छट्ठाणवडिए / एवं उक्कोसोगाहणए वि, नवरं णाणा नत्थि / अजहण्णमणुक्कोसोगाहणए जहा जहण्णोगाहणए णदरं सहाणे ओगाहणाए चउट्ठाणवडिए / जहण्णद्वितीयाणं भंते ! वेइंदियाणं पुच्छा ? गोयमा ! अणंता पञ्जवा पण्णत्ता। से केणढे णं भंते ! एवं वुच्चइ-जहण्णद्वितीयाणं वेइंदियाणं अणंता पज्जवा पण्णत्ता? गोयमा ! जहण्णद्वितीए वेइंदिए जहण्णट्ठितियस्स वेइंदियस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए चउट्ठाणवडिए। ठितीए तुल्ले, वण्णगंधरफासपज्जवेहिं दोहि अन्नाणेहिं अचक्खुदंसणपज्जवे हिं छट्ठाणवडिए। एवं उक्कोसद्वितीए वि, नवरं दो नाणा अब्भहिया। अजहण्णमणुक्कोसद्वितीए जहा उक्कोसद्वितीए, नवरं ठितीए तिट्ठाणवडिए। जहण्णगुणकालयाणं भंते ! वेइंदियाणं पुच्छा? गोयमा ! अणंता पञ्जवा पण्णत्ता। से केणढे णं भंते ! एवं वुचइ-जहण्णगुणकालयाणं वेइंदियाणं अणंता पञ्जवा पण्णत्ता ? गोयमा ! जहण्णगुणकालए वेइंदिए जहण्णगुणकालगस्स वेइंदियस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, उग्गाहणट्टयाए चउट्ठाणवडिए, ठितीए तिट्ठाणवडिए / कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णगंधरफासपज्जवेहिं दोहिं नाणेहिं दोहिं अन्नाणेहिं अचक्खुदंसणपज्जवेहिं