________________ पच्छित्त 145 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त द्वेषाध्यवसानेन मासिक स्थानप्रतिसेवितं, तस्य मासः परिपूणों दीयते। अपरेण मन्दाध्यवसानेन द्वे मासिके स्थाने प्रतिसेविते, तस्य एकैकस्य मासस्य अष्टिमानि दिनानि गृहीत्वा मासो दीयते इत्यादि। ततो भवति मूल्ये रागद्वेषौ / एवं सकलद्वैमासिकाऽऽदिसूत्रेषु बहुशः सूत्रेषु च कारणाऽयतनाप्रतिसेविनो रागद्वेषवृद्धिहानित उपयुज्य बहुविस्तर वक्तव्यम्। तदेवम्- "गद्दभत्ति' व्याख्यातम् / अधुना-"अद्धाणसे वियम्मिइत्यादिव्याख्यायते-गीतार्थेनाध्वनि, उपलक्षणमेतत् अन्यास्मिन्वा कारणान्तरे यदयतनया प्रतिसेवितं तत्र बहूनि मासिकस्थानान्यापन्नानि, तानि चाऽऽलोचनाकाले सर्वाण्यप्येकवेलायामालोचितानि, गुरुश्चाऽऽलोचनाप्रदानविशेषतो जानातियथैष गीतार्थः, कारणे च प्रतिसेवना कृता परमयतनया, ततोऽयतनाप्रसङ्ग निवारणार्थ सर्वेषामपि मासानां समविषमतया दिवसान् गहीत्वा मास एकस्तरमै दत्तः, अगीतार्थो यो मन्देनाध्यवसानेन बहूनि मासिकस्थानानि प्रतिसेव्य, तीव्रण वाऽध्यवसानेन प्रतिसेव्य हा दुष्ठमया कृतमित्येवमादिभिर्निन्दनैरालोचितवान्, सोऽप्येकेन शुध्यति / तथा गीतार्थोऽपरिणामको वा चिन्तयेत्-द्वौ मासिकावापन्नोऽहं कथमेकेन मासेन शुद्ध्यामि? ततः श्रुतव्यवहारी तस्य प्रत्ययकरणार्थमकैकस्मात् भासात्कतिषयान् दिवसान गृहीत्वा मासमेक प्रयच्छति, यथा द्वयोरपि मासयोः प्रतिसेवितयोरेकैकस्यार्द्धमासमर्द्धमास गृहीत्वा इति / एवं हि सर्वेऽपि मासाः सफलीकृता इति तस्य महती धृतिरुपजायते। यस्त्वागमव्यवहारी, स न द्वैमासिकं प्राप्तस्यद्वावीप मासौ सफलीकरोति, किं त्वेकं ददाति, द्वितीयं त्यजति / स हि प्रत्यक्षज्ञानी, ततो न तद्वचने कस्याप्यशुद्ध्याशङ्केति। यदा पुनः तीव्राध्यवसानो निष्कारणप्रतिसेवितस्य मासाऽऽदिकमापन्नस्य परिपूर्ण मासाऽऽदिकमेव दीयतेवीसुं दिन्ने पुच्छा, दिटुंतो तत्थ दंडलतिएण। दंडो रक्खा तेसिं, भयजणणं चेव सेसाणं / / 146 / / एवं गीतार्थानामगीतार्थानां च कारणे निष्कारणे वा पृथक् पृथक् प्रायश्चित्ते दत्ते (पुच्छत्ति) शिष्यः पृच्छति-किं कारणं गीतार्थाना कारणे निष्कारणे च विसदृशं प्रायश्चित्तं दत्तमिति? अत्र "दो दो गारस्थिए" इत्यस्य व्याख्याया अवसरः। सूरिराह-(दिटुंतो तत्थदंडलतिएण) तन्त्र पुरुषभेदेन विसदृशः प्रायश्चित्तदाने दृष्टान्तो दण्डलतिको दण्डो लातो गृहीतो येन स दण्डलातः, सुखाऽऽदिदर्शनात् निष्ठान्तस्य परनिपातः / दण्डलातः, प्राकृतत्वात् स्वार्थिक इकप्रत्ययो, यथा पृथिवीकायिका इत्यत्र / तेन दण्डलतिकेन गृहीतदण्डेन राज्ञा इत्यर्थः / यथा तेन दण्डलातिकेन राज्ञा राजकार्ये प्रवृत्ताना मपि तेषां दण्डाना रक्षा भवतु, मा भूयो गृहीषु कोष्ठागाराणा विनिवारणार्थ, तथा शेषाणां भयजननं च भयोत्पादश्च स्यादित्येवमर्थं स्तोको दण्डः कृतः, तथा गीतार्थस्याऽऽदिपारणे प्रवृत्तस्यायतनाप्रसङ्ग निवारणार्थम्, अगीतार्थस्य मन्दाध्यावसानप्रतिसेविनो दुष्टाध्यवसायप्रतिसेविनो वा बहुभिर्निदानैर्दत्ताऽऽलोचनस्य प्रमादनिवारणार्थ मासाना समविषमतया दिवसान् गृहीत्वा मासो दीयते। यथा च स राजा शेषस्य राजकार्याप्रवृत्तस्य कोष्ठागारलूषकस्य सर्वाऽऽत्मना दण्डं करोति, एवं या निष्कारणप्रतिसेवी तस्य / मासाऽऽदिको दीयत। अथ के ते दण्डाः , कथं च तेषां राजा दण्डं कृतवा - निति तत्कथानकमिदं गाथाद्वयमाहदंडतिगं तु पुरतिगे; ठवियं पच्चंतपरनिवारोहे। भत्तद्वतीस तीसं, कुंभग्गह आगया जेउं॥१५०|| कामं ममेय कलं, कयवित्तीए वि कीस भे गहियं ? एस पमादो तुब्भं, दस दस कुंभे दलह दंडं // 151 / / एमरस पयंडरन्नो पचतिओ राया विरुद्धो।ततोतेण पयंडेण रन्ना तरस पचासण्णेसु तिसु पुरेसु तिन्निदंडा विसज्जिया। गच्छह / पुराणि रक्खह। ततो तेसु नयरेसु पत्तेयं 2 टिया पचंतियराइणा ते आगंतु रोहिया। तेहि रोहिएहिं खाणभत्तेहिं जे ते पुरेसु पयंडस्स रन्नो कोट्टागारा तेहितो पत्ता पत्तेय धण्णस्स तीसं तीसं कुंभा गहिया। ततो तेहिं सो पचंतिओ राम जितो, आगया रण्णो, समीवं कहियं सव्वं सवित्थरं / तुट्ठो राया / पुर तेहिं कहिय-तुज्झ कजं करेंतेहिं धन्नं गहियं / रन्ना चिंतियं-जइ र नि दंडो न कीरइ ता मे पुणो पुणो उ उप्पण्णपओयणे हिं कोडागार विलुप्पेहिंति, न य अन्नेसिं भयं भवति, तम्हा मे दंडो कायव्यो / एए चितिऊण भणइ-काम मम कज्ज, तहा वि तुज्झं मए दित्ती / कर आसि, ततो कयवित्तीहि कीस भे धन्नं मज्झ गहियं ? तुझं एस पमा ततो अणवत्थपसंगनिवारणत्थं भणतिएस तुज्झदंडोममं धन्नदेह एक भणित्ता राया अणुग्गह करेइ / जेहि कोट्ठागारेहिंतो तीसं कुंभा गहिय, तेसु अप्पणिज्जस्स धन्नस्स दसकुंभे पक्खिवह, वीसं वीस कुंभा मुक्का। अक्षरयोजना त्वेवम्-प्रत्यन्तपरनृपावरोध-निमित्तं दण्डत्रिक पुरचित्र स्थापितं, तेन च प्रत्येक भक्तार्थ (तीसं तीसं कुंभमह ति) त्रिंशतस्त्रिंशतःकुम्भानां ग्रहो ग्रहण कृतम्। ततस्तं प्रत्यन्तनृपं जित्वा आगतान दण्डा राजान विज्ञप्तवन्तो यथा युष्मत्कार्यार्थ त्रिंशत् कुम्भा गृहीताः राजा प्राऽऽह-कामं ममैतत्कार्य, परंयुष्माकंमया वृत्तिः कृता आसीदिति कृतवृत्तिभिः (भे) भवद्धिः किमर्थ मम धान्यं गृहीतम् ? युष्माकमेः प्रमादस्तस्माद् दण्ड,दश दश कुम्भान् ददत। एष दृष्टान्तः। अयमर्थोपनयःतित्थयरा रायाणो, जइणो दंडा य काय कोट्ठारो। असिवाइ वुरगहा पुण, अजयपमायारुहण दंडो!।१५२। तीर्थकरा राजानो राजस्थानीयाः, साधवो दण्डाः दण्डस्थानीय कायाः पृथिवीकायिकाऽऽदयः कोष्ठागाराणि कोष्टागारतुल्याः अशिवाऽऽदीनि कारणानि व्युद्ग्रहाः प्रत्यन्तपरनृपेण सह ये व्युद्ग्रहा. स्तत्स्थानीयानि, अयतनाप्रमादरोधनार्थ गीतार्थायतनाप्रसङ्गनिवारणार्थमगीतार्थस्य प्रमादनिवारणार्थं सर्वेषां प्रतिसेविताना मासान समविषमतया दिवसान गृहीत्वा मासो दण्डो दीयते इति। अत्र पर आहबहुएहि वि मासेहिं, एगो जइ दिज्जती उ पच्छित्तं / एवं बहु सेवित्ता, एक्कैंसि वियडेमों चोएइ // 153 / / यदि गीतार्थस्य कारणे अयतनया बहु के ष्वपि मारोष, सूत्र तृतीया सप्तम्यर्थ प्राकृतत्वात् / प्रतिसे वितेषु एकवेला. यामालो चिता इति कृत्वा एको मासः प्रायश्चित्त दीयते / सतः