________________ पच्छित्त 136 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त सलघु। एकादशेऽपि मासलघु। द्वादशे भिन्नमासगुरु। अत्र षड्गुरुकादारब्धं भिन्नमासे गुरौ निष्ठितम् / चतुर्थपत्तौ प्रथमे गृहके षट्लघु द्वितीये चतुर्मालगुरु। तृत्रीयऽपि चतुर्मासगुरु। चतुर्थे चतुर्लघु। पञ्चमे चतुर्लधु। षष्ठ मासगुरु / सप्तमे मासगुरु / अष्टमे मासलघु। नवमेऽपि मासलघु। दशम भिन्नमासगुरु / एकादशेऽपि भिन्नमासगुरु। द्वादशे भिन्नमासलघु। अरण्डगुरुकादारब्धं लघु भिन्नमासे निष्ठितम् / पञ्चमपङक्तौ प्रथमे गृहे चतुर्मसगुरु / द्वितीरे चतुर्लघु। तृतीये चतुर्लघु। चतुर्थे मासगुरु। पञ्चमेऽपि मासगुरु। षष्ठे नास्लघु। सप्तमे मासलघु। अष्ठमे भिन्नमासो गुरु। नवमे भिन्नभायो गुरु / दशमे भिन्नमासो लघु। एकादशे भिन्नमासो लघु। द्वादशे गुरु विशतिरात्रिंदिवम् / अत्र चर्तुगुरुकादारब्धं गुरुके विंशतिरात्रिंदिवे स्थितम् / षष्ठयक्तौ प्रथमे गृहे चतुर्मासलघु / द्वितीये मासगुरु / तृतीया पि मासगुरु / चतुर्थे मासलघु / पञ्चमेऽपि मासलघु / षष्ठे गुरु पञ्चविंशातेकम्। सप्तमेऽपि गुरु पञ्चविंशतिकम्। अष्टभे लघुपञ्चविंशतिकम्। नामेऽपि लघु पञ्चविंशतिकम्। दशमे गुरु विंशतिकम्। एकादशमे गुरुविंशतिकम् / द्वादशे लघुविंशतिक चतुर्मासलधुकादारब्ध लघुविंशतिक स्थितम्। सप्तमपक्तौ प्रथमग्रहके मासगुरु। द्वितीये मासलघु। तृतीचे मासलघु। चतुर्थे गुरुपञ्चविंशतिकम। पञ्चमे गुरुपञ्चविंशतिकम्। षष्ठे लघुपञ्चविंशतिकम्। सप्तमे लघुपञ्चविंशतिकम् / अष्टमे गुरुविंशतिकम् / नवमे गुरुविशतिकम्। दशमेलघुविंशतिकम्। एकादशे लघुविंशतिकम्। द्वादशे गुरुपञ्चदशकम। अत्र मासगुरुकादारब्धं गुरुपञ्चदशके पर्याप्तम्। अष्टमपडक्तौ प्रथमे गृहके मासलघु। द्वितीये गुरुपञ्चविंशतिकम्। तृतीये गुरुपञ्चविंशतिकम्। चतुर्थे लघु / पञ्चमे पञ्चविंशतिक लघु / पष्टगुरुविंशतिकमा अष्टमे लघुविंशतिकम्। नवमे लघुर्विशतिकम्। दशमे गुरुपञ्चदशकम् एकादशे गुरुपञ्चदशकमा द्वादशे लघुपञ्चदशकम् / अत्र मासलघुकादारब्ध लघुके पञ्चदशके पर्याप्तम्। नवमपतौ प्रथमे गृहके गुरुपच विशतिकम्। द्वितीय लघुपञ्चविंशतिकम्। तृतीये लघुपञ्चविंशतिकम् / चतुर्थे गुरुविंशतिकम् / पञ्चमे गुरुविंशतिकम् / षष्ठे लघुविंशतिकम् / सप्तमे लघुविंशतिकम् / अष्टमे गुरुपञ्चदशकम् / नवमे गुरुपचदशकम्। दशमे लघुपञ्चदशकम् / एकादशे लघुपञ्चदशकम्। द्वादशे गुरुदशकम् / अत्र गुरुपञ्चविंशतिकादारब्धं गुरुदशके निष्ठितम् / दशमपड़तौ प्रथमे गृहे लघुपञ्चविंशतिकम् / द्वितीये गुरुविंशतिकम् / तृतीये गुरुविशतिकम्। चतुर्थे लघुविंशतिकम् / पञ्चमे लघुविंशतिकम्। अष्टमे लघुपञ्चदशकम् / नवमे लघुपञ्चदशकम् / दशमे गुरुदशकम् / एकादशेगुरुदशकम्। द्वादशे दशकं लघु / अत्र लघुपञ्चविंशतिकादारब्ध लधुदशके स्थितम्। एकादशपङ्क्तौ प्रथमे गृहके गुरुविंशतिकम्। द्वितीये लघुविंशतिकम्। चतुर्थे गुरुपञ्चदशकम्। पञ्चमे गुरुपञ्चदशकम् / सप्तमे लघुपश्च-दशकम् / अष्टमे गुरुदशकम्। नवमे गुरुदशकम्। दशमे लघुदशकम् / एकादशे लघुदशकम्। द्वादशे गुरुपञ्चकम्। अत्र गुरुविंशतिकादाग्ब्धं गुरुपाचके पर्याप्तम् / द्वादशपती प्रथमे गृहके लघुविंशतिकम्। द्वितीये गुरुपञ्च पर्याप्तम्। तृतीय गुरुपञ्चदशकम्। चतुर्थे लघुपञ्चदशकम्। पञ्चमे लघुदशकम् / षष्ठ गुरुदशकम् / अष्टमे लघुदशकम् / नवमे लघुदशकम् ।दशमे गुरुपञ्चकम्। एकादशे गुरुपञ्चकम्। द्वादशेगुरुपञ्चकम्। द्वादशे लघुदशकम्। अत्र लघुविंशतिकादारब्ध लघुपञ्चके पर्याप्तम्। त्रयोदशषड़क्तौ प्रथमे गृहके गुरुपञ्चदशकम्। द्वितीये पञ्चदशकम्। तृतीये लघुपशदशकम्। चतुर्थे गुरुदशकम् / पञ्चमे गुरुदशकम् / षष्ठेलघुदशकम् / सप्तमे लघुदशकम् / अष्टमे गुरुपञ्चकम् / नवमे गुरुपञ्चकम् / दशमे लघुपशकम्। एकादशे लघुपञ्चकम्। द्वादशे दशकम्। अत्र गुरुपञ्चदशकम् कारारब्धं दशमे निष्ठितम् / चतुर्दशपतौ प्रथमग्रहके लघुञ्चदशकम्। द्वितीय गुरुदशकम् / चतुर्थे लघुदशकम् / पञ्चमे लघुदशकम् / षष्ठे गुरुपतकम्। सप्तमे गुरुपञ्चकम्। अष्टमे लघुपञ्चकम्।नवमे लघुपञ्चकम् / दशमे दशमम् / एकादशे दशमम् / द्वादशे अष्टमम् / अत्र लघुपञ्चकादरिब्धमष्टमे निष्ठितम्। पञ्चदशपङ्क्तौ प्रथमे गृहके गुरुदशकम्। द्वितीये लघुदशकम् / तृतीये लघुदशकम् / चतुर्थे गुरुपञ्चदशकम् / सप्तमे लघुपञ्चकम्। अष्टमे दशकम् / नवमे दशकम्। दशमे अष्टमम् / एकादशे अष्टमम्। द्वादशेषष्ठम्। अत्र गुरुदशकारारब्ध षष्ठे निष्ठितम्। षोडशपतो प्रथम ग्रहके लघुदशकम् / द्वितीय गुरुपञ्चकम् / तृतीये गुरुपञ्चकम् / चतुर्थे लघुपञ्चकम् / पञ्चमे लघुपञ्चकम् / षष्ठ दशमम् / सप्तमे दशमम्। अष्टमेअष्टमम्। दशमे षष्ठ मम् / द्वादशे चतुर्थम्। अत्र लघुदशकारारब्धं चतुर्थे निष्ठितम् / सप्तदशपङ्क्तौ प्रथम ग्रहके गुरुपञ्चकम् / द्वितीय लघुपञ्चकम् / तृतीये लघुपञ्चकम् / चतुर्थे दशमम् / पञ्चमे दशमम् / षष्ठे अष्टमम्। सप्तमे अष्टमम्। अष्टमे षष्ठम्। दशमे चतुर्थम्। एकादशे चतुर्थम् / द्वादशे आचामान्तमिति / अत्र गुरुपञ्चकारारब्धमाचामाम्ले निष्ठितम् / अष्टादशपङ्क्तौ प्रथमग्रहकेलघुपञ्चकम्। द्वितीय दशमम्। तृतीय दशमम् / चतुर्थे अष्टमम। पञ्चमे अष्टमम् / षष्ठे षष्ठम्। सप्तमे षष्ठम् / अष्टमे चतुर्थम्। नवमे चतुर्थम् / दशमे आचामाम्लम् एकादशे आचामाम्लम् / द्वादशे एकाशनकम् / अत्र लघुपचकादारब्धमेकाशनके निष्ठितम्। एकोनविंशतितमायां पक्तौ प्रथमगृहके दशमम्। द्वितीयऽष्टमम् चतुर्थे षष्ठम्। पञ्चमे षष्ठम् / षष्ठे चतुर्थम् / सप्तमे चतुर्थम् / अष्टमे आचामाम्लम् / दशमे एकाशनकम् / एकादशे एकाशनकम्। द्वादशे पूर्वार्द्धस्थितम्। विंशतितमायां पङ्क्तौ प्रथमे गृहके अष्टमम्। द्वितीय षष्ठम्। तृतीये षष्ठम्। चतुर्थे चतुर्थम् / पञ्चमे चतुर्थम्। षष्ठे आचामाम्लम्। अष्टमे एकाशनकम्। नवमे एकाशनकम् / दशने पूर्वार्द्धम्। एकादशे पूर्वार्द्धम् / द्वादशे निर्विकृतिकम्। अत्राष्टमादारब्धं निविकृतिके निष्टितम्। एकाविंशतितमाया पड्तौ प्रथमे गृहके षष्टम् / द्वितीये चतुर्थम्। तृतीये चतुर्थम् / चतुर्थे आचामा लम्। पञ्चमे आचामाम्लम् / षष्ठे एकाशनकम् / सप्तमे एकाशनकम् / अष्टमे पूर्वार्द्धम् / नवमे पूर्वार्द्धम् / दशमे निर्विकृतिकम / अत्र षष्ठादारब्धं निर्विकृतिके निष्ठितम् / द्वाविंशतितमायां पङ्क्तौ प्रथमे गृहके चतुर्थम्। द्वितीये आचामाम्लम्। तृतीये आचामाम्लम्। चतुर्थे एकाशनम्। पञ्चमे एकाशनम् / षष्ठे पूर्वार्द्धम् / सप्तमे पूर्वार्द्धम् / अष्टमे निर्विकृतिकम् / अत्र चतुर्थादारब्धं निर्विकृतिके निष्ठितम्। त्रयोविंशतितमायां पङ्क्तौ प्रथमगृहके आचामाम्लम् / द्वितीये एकाशनकम् / तृतीये एकाशनकम् चतुर्थे पू