________________ भूमिट्ठ 1597 - अभिधानराजेन्द्रः - भाग 5 भूय भूमिट्ट वि०(भूमिष्ठ) भूमौ तिष्ठति / स्था–कः / अम्वषत्वम् / भूपृष्ठस्थे, सिंहव्याघ्रछगलाः प्रतीताः, द्वीपी-चित्रकः एतेषां प्रत्येकं चर्म अनेकैः वाच० / नि०चू० 130 शकुप्रमाणैः कीलकसहस्रैर्यतो महद्भिः कीलकैस्ताडितं प्रायो मध्ये भूमितुंडय पुं०(भूमितुण्डक) वैताढ्यपर्वतस्थे विद्याधरभेदे, भूमितुड- क्षामं भवति न समतलं, तथारूपताडासाभवात्, अतः शकुग्रहण, गविजाहिपतयो भूमितुण्डकाः / आ०चू० 1 अ०। विततविततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा भूमित्थ त्रि०(भूमिष्ठ) 'भूमिट्ठ'शब्दार्थे नि०चू०१ उ०। तस्यापि वनखण्डस्यान्तर्बहुसमो भूमिभागः / पुनः कथंभूत इत्याहभूमिदेव पुं०(भूमिदेव) ब्राह्मणे, पिं० "लोयाणुग्गहकारिसु भूमीदेवेसु "णाणाविहपंचवण्णेहि मणीहिं तणेहिं (मणितणेहिं) उवसोभिए' इति बहुफलं दाणं / अवि नाम बंभबंधुसु. किं पुण छक्कम्मनिरयाणं / / 1 / / " योगः / नानाविधाजातिभेदा नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च स्था०५ ठा०३३० तैरुपशोभितः, कथंभूतैर्मणिभिरित्याह- आवर्ताऽऽदीनिमणीनां भूमिपिसाअ पुं०(भूमिपिशाच) भूमौ पिशाच इव / तालवृक्षे, वाचा लक्षणानि तत्र आवर्तः प्रतीतः, एकरयाऽऽवतस्य प्रत्यभिमुखः आवर्तः प्रत्यावर्तः श्रेणिः तथाविधबिन्दुजाताऽऽदेः पक्तिः तस्याश्च श्रेणेर्या दे०ना०६ वर्ग 107 गाथा। विनिर्गताऽन्या श्रेणिः सा प्रश्रेणिः, स्वस्तिकः-प्रतीतः, सौवस्तिकपुष्पभूमिपहेण न०(भूमिप्रेक्षण) भूमेर्भुवः प्रेक्षणं चक्षुषा निरीक्षणम्। भुवश्चक्षुषा माणवौ च लक्षणविशेषौ लोकात् प्रत्येतव्यौ, वर्द्धमानक शरावसंपुटं, निरीक्षणे, पञ्चा० 4 विव० मत्स्याण्डकमकराण्डके जलचरविशेषाण्डके प्रसिद्धे, 'जारमारे ति' भूमिभाग पुं०(भूमिभाग) भूमिदेशे, प्रश्न० 3 आश्र० द्वार। जी०। दशा लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनोलोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रतस्स णं वणसंडस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते। सागरतरङ्गवासन्तीलतापद्मलताः प्रतीताः, तासां भक्त्याविच्छित्या से जहा णाम ए आलिंगपुक्खेरइ वा जाव णाणाविह चित्रम्- आले खो येषु ते तथा, किमुक्तं भवति? आवर्ताऽऽदिलपंचवण्णेहिं मणीहिं तणेहिं उवसोमिए। क्षणोपेतैः, तथा सती शोभनाछायाशोभा येषां ते तथा तैः, 'सप्पभेहिं' तस्य, णमिति पूर्ववत्, वनखण्डस्यान्तः-मध्ये बहु अन्त्यन्तं समो इत्यादि विशेषणत्रयं प्राग्वत् / एवं भूतैः नानावणैः पञ्चवर्णैः मणिभिबहुसमः, स चासौ रमणीयश्चस तथा, भूमिभागः प्रज्ञप्तः / कीदृश इत्याह स्तृणैश्चोपशोभितः। जं०१ वक्ष। 'से' इति, तत् सकललोकप्रसिद्धम्, यथेति दृष्टान्तोपदर्शने, नामेति | भूमियर पुं०(भूमिचर) सरीसृपाऽऽदिके तिरश्चि,सूत्र०१ श्रु०२ अ०१ उ०। शिष्याऽऽमन्त्रणे, 'ए' इति वाक्यालङ्कारे, आलिङ्गोमुरजो वाद्यविशेषः, भूमिरुह पुं०(भूमिरह) भूम्यां भूमौ वा रोहति / रुह-कः / वृक्षे, वाच०। तस्य पुष्कर चर्मपुटकं, तत्किलात्यन्तसममिति, तेनोपमा क्रियते, छत्राके, भूमीरुहाणि छत्राकाणि वर्षाकाल भावीनि भूमिस्फोटकानीति इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुसमाप्तिद्योतकाः / वा शब्दाः प्रसिद्धानि / ध०२ अधि०। प्रव०भूरुहाऽऽदयोऽप्यत्र / वाच०। समुचये, यावच्छब्देन बहुसमत्ववर्णको मणिलक्षणवर्णकश्च ग्राह्य इति। भूमिलिहण न०(भूमिलिखन) भूमौ पदाऽऽदिनाऽक्षरबिलेखने 'भूमिलिस चायम्-"मुइंगपुवखरेइ वा सरतलेइ वा करतलेइ वा चंदमंडलेइ वा हणविलिहणेहिं ।''तं सूरमंडलेइवा आयंसमंडलेइ वा उरभचम्मेइ वा वसहचम्मेइ वा वराह भूमिसिरि पुं०(भूमिश्री) भारतवर्षभवे भाविनि स्वनामख्याते चक्रचम्मेइ वा सीहचम्मेइवा वग्धचम्मेइ वा छगलचम्मेइ वा दीवियचम्मेइ वा वर्तिनि, तिन अणेगसकुकीलगसहस्सवितते आवत्तपच्चावत्तसेढिपरोढिसोत्थियसो भूमिसेज्जा स्त्री०(भूमिशय्या) श्रमणधभिदे, स्था०६ ठा०। वत्थियपूसमाणवाद्धमाणगमच्छंडकमगरंडकजारमारफुल्लावलिपउमपत्तसागरतरंगवासंतीपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं भूमुउड न०(भूमुकुट) स्वनामख्याते नगरे, 'पुरं भूमुकुटं नाम, भूदेव्याः समरीइएहिं सउज्जोएहिं" इति। अत्र व्याख्या-मृदङ्गो लोकप्रतीतो __मुकुटोपम्" आ०क० १अण मर्दलः, तस्य पुष्कर मृदङ्ग पुष्करं तथा परिपूर्णपानीयेन भृतं तडागं- | भूय न०(भूत) न्याय्ये, उचिते, वाच०। अभूवन् भवन्ति भविष्यन्तीति सरस्तस्य तलम्- उपरितनो भागः सरस्तलम्, 'अत्र व्याख्यानतो विशेष भूतानि / पृथिव्यायेकेन्द्रियेषु, "जम्हा भुव भवति भविस्संति य तम्हा प्रतिपत्तिः' इति निर्वातं जलपूर्ण सरो ग्राह्यम्, अन्यथा वातोद्भूयमान भूतेति वत्तव्या।" आ०चू० 4 अ०॥ सर्वदा भवनाद्भूतः। सूत्र०१ श्रु०८ तयोचावचजलत्वेन विवक्षितः समभावो नस्यादित्यर्थः, करतलं प्रतीतं, अ०। आचा०ा भूतानि पृथिवीजलज्वलनपवन-वनस्पतयः / पा०। चन्द्रमण्डलं सूर्यमण्डलं च यद्यपि वस्तुगत्या उत्तानीकृतार्धकपित्था आव०। सूत्र०ा विशे०। दश। ऽऽकारपीटप्रासादापेक्षया वृत्तालेख्यमिति तद्गतो दृश्यमानो भागो न किं मन्ने पंच भूया, अत्थी नत्थि त्ति संसओ तुज्झ। समतलस्तथापि प्रतिभासते समतल इति तदुपादानम्, आदर्शमण्डल वेयपयाण य अत्थं, नयाणसी तेसिमो अत्थो॥१६८६।। सुप्रसिद्धम् 'उरख्भचम्मेइ वा इत्यादि / अत्र सर्वत्रापि, 'अणेगसंकु- किं पञ्च भूतानि पृथिव्यादीनि सन्ति, किं वा न सन्तीति कीलगसहस्सवितते' इति पदं योजनीयम्। उरभ्र ऊरणः, वृषभवराह- मन्यसे , व्याख्यान्तरं पूर्ववत् / अयं च संशयः तव विरुद्धवे