________________ पच्छित्त 132 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त अन्येषामपरेषामाचार्याणां मतेन, पुनःशब्दो विशेषणार्थः / स एव प्रत्यक्ष आहेत इत्यर्थः / वर्णितमुक्तम्, समये सिद्धान्ते। कथमित्याहयत्रापराधः कृतो भवो जन्म तद्भवः, तस्मादपराधभवादन्योऽपरो यो / आसेवनाऽऽदिभेदात् प्रतिषेवापुरुषप्रभृतिभेदेन / तत्पुनः प्रायश्चित्त - भवोऽनागतः स तदन्यः, तद्भवश्च तदन्यश्च तद्भवतदन्यौ, तयोरपेक्षाऽऽ- विचित्रत्वम्, सूत्रादागमात्, ज्ञातव्यं विज्ञेयमिति। तत्राऽऽगमव्यवहारिणा श्रयणं तद्भवतदन्यापेक्षा, तथा / ये जीवाः, अयोग्या इत्युनुचिता एव, प्रत्यक्षज्ञानित्वात् समानेऽप्यपराधे भावानुसारेण प्रायश्चित्तदानात् तस्य इतिशब्दस्यावधारणार्थत्वात् / कस्येत्याह- चरणस्य चारित्रस्य, ते विचित्रता, श्रुताऽऽदिव्यवहारिणां, तु श्रुतमात्राऽऽदिप्रामाण्यव्यवहाजीवाः, इमे एते पाराञ्चिका उच्यन्त इत्यर्थः / खलुक्यालङ्कारे / रित्वात्, एवं प्रतिषेवाया आकुट्टिदर्पप्रमादकल्पभेदेन चतुर्विधत्वात्, कैश्चरणायोग्या इत्यत आह- स्वलिङ्ग च साधुलिङ्ग, चितिश्च चैत्यमई- द्रव्यक्षेत्रकालभावभेदेन वा / एवं पुरुषस्याऽऽचार्योपाध्यायवृषभभिक्षुत्प्रतिमा, तयोर्यो भेदो विध्वंसः, स तथा, तदादिभिस्तत्प्रभृतिभिः | क्षुल्लकभेदभिन्नत्वात्, एवमेकद्विवादिवाराभेदाद, अतः प्रायश्चित्तआदिशब्दात्प्रवचनोपघातपरिग्रहः, तत्र स्वलिङ्गभेद ज्ञषिघातेन, लक्षणविचित्रत्वादपि मतान्तरं नासंगतमिति गाथाद्वयार्थः / / 27 / / लिङ्गिनीभोगेन च। चितिभेदश्च प्रतिमाविनाशनेन, चैत्यद्रव्यविनाशनेन अथोक्तविधिप्रायश्चित्तस्यैव परमार्थ प्रतिपादयन्नाहच, भवन्ति चैतत्कारिणो वर्तमानभवे भवान्तरेषु च चरणायोग्याः, एयं च एत्थ तत्तं, असुहज्झवसाणओ हवति बंधो। हतबोधिलाभत्वात् / आह च- "संजइ चउत्थभंगे, चेइयदव्वे य आणाविराहणाणुग-मेयं पिय होति दट्टट्वं // 28|| पवयणुड्डाहे / रिसिघायणे चउत्थे, मूलग्गी बोहिलाभस्स"॥१॥ इति सुहभावा तश्विगमो, सो विय आणाणुगो णिओगेण। गाथार्थः // 24 // पच्छित्तमेस सम्म, विसिट्ठओ चेव विण्णेओ॥२६॥ अथेदमेव समर्थयन्नाह एतचेदं पुनः, अत्र प्रायश्चित्तविषये,तत्त्वं परमार्थो, यदुताऽऽशुभाध्यआसयविचित्तयाए, किलिट्ठियाए तहेव कम्माणं / वसानतः क्लिष्टपरिणामात्, भवति स्यात्, बन्धोऽशुभकर्मबन्धनम्, (एयं अत्थस्स संभवातो,णेयं पि असंगयं चेव // 25 / / पि य ति) इदं पुनरशुभाध्यवसानम् / आज्ञाविराधनामाप्तोपदेशाननुआशयविचित्रतया परिणामवैचित्र्यात्, क्लिष्टतया दुष्टतया, निरूप- पालनामनुगच्छत्यनुसरतीत्याज्ञाविराधनानुगम, भवति स्यात्, द्रष्टव्यं क्रमतयेत्यर्थः / तथैवेति समुचये / कर्मणां मोहनीयाऽऽदीनाम् / ज्ञेयमिति / / 28 / / शुभभावात्प्रशस्ताध्यवसायात, तद्विगमोऽशुभकर्मकिमित्याह- अर्थस्य तद्भवान्यभवयोश्चरणायोग्यतालक्षणस्य, विगमो भवति। (सो वि यति) सपुनः शुभभावः, आज्ञाऽनुग आगमानुसंभवादुपपद्यमानत्वात् न नैव, इदमपि आचार्यान्तरेणोक्तपाराश्चि- सारी भवति / नियोगेन नियमेन, अनाज्ञानुगाम्यशुभ पवेति भावः / कलक्षणमपि, आस्तामस्मदुक्तम् / असङ्गतमेवाऽयुक्तमेव / चैवशब्द प्रायश्चित्तं च विशुद्धिः पुनः, एष एव शुभभाव एव सम्यक् यथावत्। कि एवकारार्थः / इति गाथार्थः / / 2 / / सर्व एव? नेत्याह-विशिष्टको विशेषवान्, चैवशब्दौ नियोजितावेव, अथ प्रायश्चित्तस्य विचित्रतोपदार्शनेन मतान्तरमेव समर्थयन्नाह- विज्ञेयो ज्ञेयः / इति गाथाद्वयार्थः // 26 // आगममाई य जतो, ववहारो पंचहा विणिहिट्ठो। विशिष्टः शुभाध्यवसायः प्रायश्चित्तमित्युक्तम्। अथ विशिष्ट आगम सुय आणा धा-रणा य जीए य पंचमए|२६|| त्वमेव तस्य दर्शयन्नाहएयाणुसारतो खलु, विचित्तमेयमिह वणियं समए। असुहऽज्झवसाणाओ,जो सुहभावो विसेसओ अहिगो। आसेवणाऽऽदिभेदा,तं पुण सुत्ताउणायव्वं // 27|| सो इह होति विसिट्ठो,ण ओहतो समयणीतीए॥३०॥ आगमाऽऽदिश्च ज्ञानविशेषप्रभूतिः / मकारो लाक्षणिकः / चकारश्च अशुभाध्यवसानादकृत्यासेवननिबन्धनसंक्तेशात्सकाशात्, यः युक्त्यन्तरसमुच्चयार्थः / यतो यस्माद्धेतोः, व्यवहारः प्रायश्चित्त शुभभावः प्रायश्चित्ततया विवक्षितसत्परिणामः, विशेषतो विशेसमाचारः, पञ्चधा पञ्चभिः प्रकारैः, विनिर्दिष्टोऽभिहितो जिनैः। षणाऽधिकोऽनर्गलतरः, सशुभभावः, इह प्रायश्चित्तप्रक्रमे, भवति वर्तते, पञ्चधात्वमेत्राऽऽह-आ मर्यादाऽभिविधिभ्यां गम्यन्ते परिच्छिद्यन्तेऽर्था विशिष्टोऽतिशयवान्, न नैव, ओघतः सामान्येन, शुभभावमात्रमित्यर्थः / येनासावागमः केवलमनः पर्यायाबधिचतुर्दशदशनवपूर्वलक्षणः / समयनीत्याऽऽगमन्यायेन। इति गाथार्थः // 30 // व्यवहारता चास्य व्यवहारहेतुत्यात्। तथा श्रुतं श्रुतज्ञानं शेषमङ्गानङ्ग व्यतिरेके दोषमाहभेदम् / इह पदद्वयेऽपि प्रथमैकवचनलोपो द्रष्टव्यः / तथा- आज्ञाय- इहरा बंभादीणं, आवस्सयकरणतो उ ओहेणं / झीतार्थो देशान्तरस्थगीतार्थस्य तत्समीपगमनाय स्वातिचाराणां पच्छित्तं ति विसुद्धी, ततो ण दोसो समयसिद्धो // 31 // गूढभाषोक्तानां निवेदनार्थमगीतार्थमाज्ञापयति, सा च तत्प्रवृत्तिरूत्त- इतरथाऽन्यथा, शुभभावमात्रस्यापि प्रायश्चित्तत्ये इत्यर्थः / ब्राह्मयरदानार्थमिति / तथा धारणा बहुशो निवेदिताऽतिचारलब्धशुद्धनि- दीनामादिदेवज्येष्ठपुत्रीप्रभूतीनाम्, आदिशब्दात्सुन्दर्यादिपरिग्रहः / मवधारणम् / तथा जीठं गीतार्थसंविग्नप्रवर्तितशुद्धव्यवहारः / चशब्दौ किमित्याह-आवश्ककरणतएव प्रतीतात्। तुशब्द एवकारार्थः। ओधेन समुच्चयाथौ / पञ्चमः // 26 // तत एतदनुसारत पञ्चविधव्यवहारानु- सामान्येन, विशिष्टतरशुभभावभावेनेत्यर्थः। प्रायश्चित्तं शुद्धयर्थमनुष्ठान सारेण / खलुक्यालङ्कारे, विचित्रं बहुप्रकारमेतत् प्रायश्चित्तम् / इह / कृतमभविष्यत्। इति कृत्वा, विशुद्धिः कर्मविगमोऽमविष्यत, ततो विशुद्ध।