________________ भासा 1542 - अभिधानराजेन्द्रः - भाग 5 भासा भेदमापद्यन्ते, विशरारुभावं विभ्रति इत्यर्थः / विशरारुभाव विभ्राणानि च संख्येयानि योजनानि गत्वा विध्वंसमागच्छन्ति, शब्दपरिणाम विजहतीत्यर्थः / उक्तं च- "गंतुमसंखेजाओ, अवगाहणवग्गणा अभिनाई। भिज्जति धंसमेंति य, संखिज्जे जोयणे गंतु / / 1 / / ' भिन्नान्यपि निसृजतीत्युक्तम्। (14) तत्र कतिविधः शब्दद्रव्याणां भेद इति पृच्छति--- एतेसि णं भंते ! दव्वाणं कतिविहे भए पण्णत्ते ? गोयमा ! पञ्चविधे भेदे पण्णत्ते / तं जहा-खंडाभेदे, पयरभेदे, चुपिणयाभेदे, अणुतडियाभेदे, उक्करियाभेदे / से किं तं खंडाभेदे? खंडाभेदे जण्णं अयखंडाण वा तउखंडाण वा तवखंडाण वा सीसखंडाण वा रययखंडाण वा जातरूवखंडाण वा खंडएण भेदे भवति, से तं खंडाभेदे ||1|| से किं तं पयराभेदे ? पयराभेदे जण्णं वंसाण वा वेत्ताण वा नलाण वा कदलीथंभाण वा अब्भपडलाण वा पयरेणं मेदे भवति, से तं पयराभेदे / / 2 / / से किं तं चुण्णियाभेदे? चुन्नियाभेदे जण्णं तिलचुण्णाण वा मुग्गचुण्णाण वा मासचुण्णाण वा पिप्पलीचुण्णाण वा मरियचुण्णाण वा सिंगवेरचुण्णाण वा चुण्णियाए भेदे भवति से तं चुणियाभेदे / / 3 / / से किं तं अणुतडियाभेदे ? अणुतडियाभेदे जण्णं अगडाण वा तडागाण वा दहाण वा नदीण वा वावीण वा पुक्खरिणीण वा दीहियाण वा गुंजालियाण वा सराण वा सर-सराण वा सरपंतियाण वा सरसरपंतियाण वा अणुतडियाभेदे भवति, से तं अणुतडियाभेदे // 4 // से किं तं उक्करियाभेदे? उक्करियाभेदे जण्णं मूसाण वा मंडूसाण वा तिलसिंगाण वा मुग्गसिंगाण वा माससिंगाण वा एंरडवीयाण वा फुडिता उक्करियाभेदे भवति, से तं उक्करियाभेदे / / 5 / / एएसि णं भंते दव्वाणं खंडाभेएणं पयराभेदेणं चुण्णियाभेदेणं अणुतडियाभेदेणं उक्करियाभेदेण य मिज्जमाणाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवाइंदव्वाइं उक्करियाभेदेणं भिज्जमाणाई अणुतडियाभेएणं मिज्जमाणाई अणंतगुणाई, चुण्णियाभेदेणं भिज्जमाणाई अणंतगुणाई, पयराभेदेणं भिज्जमाणाइं अणंतगुणाई,खंडाभेदेणं भिज्जमाणाई अणंतगुणाई / / (सूत्रम्- 170) नेरइए णं भंते ! जाइं दव्वाइं भासत्ताए गेण्हति ताई किं ठियाई गेण्हति, अट्ठियाइं गेण्हति? गोयमा ! एवं चेव, जहा जीवे वत्तव्वया भणिया, तहा ने रइयस्स वि०जाव | अप्पाबहुयं / एवं एगिदियवज्जो दंडओ० जाव वेमाणिया / / जीवा णं भंते ! जाइं दव्वाई भासत्ताए गेण्हति, ताई किं ठियाई गेण्हति, अद्वियाई गेण्हति? गोयमा ! एवं चेव पुहुत्तेण वि णे तव्वंजाव वे माणिया / जीवे णं भंते ! जाई दवाई सचभासत्ताए गेण्हति ताई किं ठियाइंगेण्हति अट्ठियाइंगेण्हति? गोयमा ! जहा ओहियदंडओ तहा एसोऽवि, णवरं विगलिंदिया ण पुच्छिज्जंति, एवं मोसाभासाए वि, सचामोसाभासाए वि, असचामोसाभासाए वि एवं चेव, नवरं असञ्चामोसाभासाए विगलिंदिया पुच्छिज्जंति इमेणं अभिलावेणंदिगलिदिए णं भंते ! जाइंदव्वाइं असच्चामोसाभासाए गिण्हइ, ताई किं ठियाई गेण्हइ, अट्ठियाई गेण्हइ? गोयमा ! जहा ओहियदंडओ, एवं एए एगत्तपुहुत्तेणं दस दंडगा भाणियव्वा / (सूत्रम्-१७१) जीवे णं भंते ! जाई दव्वाइंसच्चभासत्ताए गिण्हति, ताई किं सच्चमासत्ताए निसिरइ, मोसभासत्ताए निसिरइ सच्चामोसमासत्ताए निसिरति, असच्चा-मोसभासत्ताए निसिरइ? गोयमा ! सच्चभासत्ताए निसिरइ, नो मोसभासत्ताए निसरिति, नो सच्चामोसभासत्ताए निसिरति, नो असच्चामोसभासत्ताए निसिरइ। एवं एगिदियविगलिंदियवज्जो दंडओ०जाव वेमाणिया, एवं पुहुत्तेण वि। जीवे णं भंते ! जाइं दव्वाइं मोसभासत्ताए गिण्हति, ताई किं सच्चभासत्ताए निसिरति, मोसभासत्ताए सच्चामोसभासत्ताए असच्चामोसभासत्ताए निसिरइ? गोयमा ! नो सच्चभासत्ताए निसिरति, मोसभासत्ताए निसिरति, णो सच्चामोसमासत्ताए निसिरति, णो असच्चामोसभासत्ताए निसिरति। एवं सच्चामोसभासत्ताए वि, असच्चामोसभासत्ताए वि एवं चेव, नवरं असच्चामोसभासत्ताए विगलिंदिया तहेव पुच्छिज्जति, जाए चेव गिण्हति ताए चेव निसिरति, एवं एते एगत्तपुहुत्तिया अट्ठ दंडगा भाणि-- यव्वा / / (सूत्रम्-१७२) / / कतिविहे णं भंते ! वयणे पण्णत्ते? गोयमा ! सोलसविहे वयणे पण्णत्ते / तं जहा-एगवयणे दुवयणे बहुवयणे इत्थिवयणे पुमवयणे णपुंसगवयणे अज्झत्थवयणे उवणीयवयणे अवणीयवयणे उवणीयावणीयवणे अवणीयोवणीयवयणे अतीतवयणे पडुप्पन्नवयणे अणागयवयणे पच्च-- क्खवयणे परोक्खवयणे / इच्चेयं भंते ! एगवयणं वा जाव परोक्खवयणं वा वदमाणे पण्णवणी णं एसा भासा ण एसा भासा मोसा ? हंता! गोयमा ! इच्चेयं एगवयणं वाजाव परोक्खवयणं वा वदमाणे पण्णवणी णं एसा भासा ण एसा भासा मोसा / / (सूत्रम्-१७३) 'एलेसि ण भंते ! दव्वाणं' इत्यादि, तत्र खण्डभेदो लोहखण्डाऽऽदिवत, प्रतरभेदोऽभ्रपटलभूर्यपत्राऽऽदिवत् चूर्णिकाभेदः क्षिप्तपिष्ट वत्, अनुतटिकाभेद इक्षुत्वगादिवत्, उत्कटि--