________________ भासा 1535 - अभिधानराजेन्द्रः - भाग 5 भासा कुतः? इत्याहअणुसेढीगमणाओ, पडिघायाभावओ निमित्ताओ। समयंतराणवत्थाणओ य मुक्काइँ न सुणेइ / / 354|| तेषामनुश्रेणिगमनात्, अनुश्रेणिगमने प्रवृत्तानामपि प्रतिघाताद्विश्रेणिगमनं भविष्यतीति चेदित्याह- प्रतिघातस्यस्खलनस्याभावाद्, एतदपि कुतः? इत्याह- अनिमित्तात्कुड्याऽऽदेस्तन्निमित्तस्यासंभवाद्, बादरद्रव्याणामेव तत्संभवात्, एषां च सूक्ष्मत्वादिति भावः / न च वक्तव्यद्वितीयाऽऽदिसमयेषु तेषां स्वयमपि विदिक्षु गमनात्तत्स्थस्यापि मिश्रशब्दश्रवणसंभव इति। कुतः? इत्याह- (समयंतरेत्यादि) निसर्गसमयानन्तरं द्वितीयाऽऽदौ समयान्तरे श्रवणसंस्कारजनकशक्तिसंपन्नतया तेषा भाषकाऽऽद्युत्सृष्टद्रव्याणामनवस्थानादिति प्रागुक्तमेव / इति मुक्तानि भाषकाऽऽद्युत्सृष्टानि द्रव्याणि विदिग्व्यवस्थितो न शृणोतीति गाथात्रयार्थः॥३५४॥ आह-केन पुनर्योगेनाऽमीषां वागद्रव्याणामादानमुत्सर्गो वा कथम्? इत्याहगिण्हइ य काइएणं, निसिरइ तह वाइएण जोएणं। एगंतरं च गिण्हइ, निसिरइ एगंतरं चेव // 355 / / कायेन निवृत्तः कायिकः, योजनं योगो व्यापारः, कर्म क्रियेत्यनान्तरम्। तत्र सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि ग्रह्णाति / चशब्दस्त्वेवकारार्थः, तस्य च व्यवहितसंबन्धात् कायिकनैवेति द्रष्टव्यम् / निसृजति, उत्सृजति, मुञ्चतीति पर्यायाः। तथेति ग्रहणानन्तरमित्यर्थः / उक्तिर्वाक तया निवृत्तोवाचिकस्तेन वाचिकेन योगेन निसृजति / किमनुसमय मेव गृह्णाति, निसृजति वा; उताऽन्यथेत्याशङ्कयाऽहएकान्तरमेव गृह्णाति, निसृजत्येकान्तरचैव। अयमत्र भावार्थः प्रतिसमयं गृह्णाति, मुञ्चति च / कथम्? यथा ग्रामादन्यो ग्रामो ग्रामान्तरं, पुरुषाद्वाऽन्यः पुरुषो निरन्तरोऽपि सन्पुरुषान्तरमेवमेकैकस्मात् समयादेकैक एवैकान्तरोऽनन्तरसमय एवेत्यर्थः / इति नियुक्तिगाथासंक्षेपाऽर्थः / विस्तरार्थस्तु भाष्यादवसेयः॥३५५|| तचेदम्गिण्हिज काइएणं, किं निसिरह वाइएण जोएणं / को वाऽयं जोगो किं, वाया कायस्स संरम्भो // 356 / / वाया न जीवजोगो, पोग्गलपरिणामओ रसाइ व्व / न यताए निसिरिज्जइ, स चित्र निसिरिजए जम्हा।।३५७।। अह सो तणुसरंभो, निसिरइ तो काइएण वत्तव्यं / तणुजोगविसेस चिय, मणवइजोग त्ति जमदोसो // 358|| अत्र परः प्राऽऽह-ननु 'गिण्हइ य काइएणं / '' इति यदुक्तं तद् | मन्यामहे, यतो गृह्णीयात् कायिकेन योगेन वागद्रव्याणि भाषकः, नेदमयुक्तम्, कायव्यापारमन्तरेण तद्ग्रहणाऽयोगात्। यत्पुनरुक्तम्"निसिरइ तह वाइएण जोएणं / '' इति तदेतन्नावगच्छामो, यतः कथं नाम निसृजति वाचिकेन योगेन? गृह्यमाणाया वाचो जीवव्यापाररूपयोगाभावान्नैतत् घटत इत्यर्थः। इति संक्षेपेणोक्त्या विस्तराऽभिधित्सयाप्राऽह- "को वाऽयमित्यादि" वेत्यथवा, किमनेन संक्षेपेण ? विस्तरेणापि पृच्छामः-कोऽयं नाम वाग्योगो, येन निसृजतीत्युक्तम्? मानभाषापुद्रलसमूहरूपो वागयोगः, किंवाकायसंरम्भः कायव्यापारस्तन्निसर्गहेतुर्वागयोगः? इति विकल्पद्यम् / तत्र प्रथमविकल्पपक्ष निराकुर्वनाह- "वाया न जीवजोगो।" इत्यादि। योगोऽत्र शरीरजीवव्यापारः प्रस्तुतः स च वाग्न भवति, पुद्गलपरिणामत्वात्तस्याः, रसगन्धाऽऽदिवत्, यस्तु जीवव्यापाररूपो योगः स पुद्गलपरिणामोऽपि न भवति यथा जीवाऽधिष्ठितकायव्यापारः। अपि च,- "न यताएत्ति'' न च तया वाचा किञ्चिन्निसृज्यते, तस्या एव निसृज्यमानत्वात्, नच कमैव भवति, अतो वागेव वाग्योग इति प्रथमविकल्पो न घटते / अथ द्वितीयमधिकृत्याऽऽह- (अहेत्यादि)अथासौ वाग्योगस्तनुसंरम्भः कायव्यापारस्ततः "कायिकेन निसृजति" इत्येवमेव वक्तव्यं स्यात्, अतः किमुक्तम्?"निसिरइ तह वाइएण जोएणं" इति ? अत्रोत्तरमाह- "तणु इत्यादि ननु द्वितीयविकल्प एवात्राङ्गीक्रियते, केवलमविशिष्टः काययोगो वागयोगतया नाऽस्माभिरिष्यते, किं तु तनुयोगविशेषावेव कायव्यापारविशेषावेव मनोवाग्योगाविष्येते यद्यस्मात; ततोऽयमदोषः / न हि कायिको योगः कस्याञ्चिदप्यवस्थायां शरीरिणां जन्तूनां निवर्तते, अशरीरिणां सिद्धानामेव तन्निवृत्ते रिति, अतो यागनिसर्गाऽऽदिकालेऽपि सोऽस्त्येवेति भावः // 356 / / 357 / / 358|| विशे०। अथ 'एगेतर च गिण्हइ'' इत्यादि व्याचिख्यासुराहजह गामाओ गामो, गामंतरमेवमेग एगाओ। एगंतरं ति भण्णइ, समयाओऽणंतरो समओ // 365 / / यथा एकस्मात्ग्रामादन्यो ग्रामोऽनन्तरितोऽपिलोकरूढ्या ग्रामान्तरमुच्यते पुरुषाद्वाऽन्यः पुरुषोऽनन्तरोपि पुरुषान्तरमभिधीयते, एवमिहापि एकस्मात् समयाद्योऽपमन्यः समयः सोऽयमनन्तरोऽपि सन्नेकान्तरमित्यभिधीयते। ततः किमुक्तं भवति? इत्याह-एकस्मात्समयादनन्तरः समय एकान्तरमिति. एवं चानुसमय एव गृह्णाति, मुञ्चति चेति पर्यवसितं भवति // 365|| अन्ये त्वेकान्तरमित्येकैकेन समयेनान्तरितं ग्रहणं, निसर्ग चेच्छन्तीति दर्शयतिकेई एगंतरियं, मण्णते गंतरं ति तेसिं च / विच्छिन्नावलिरूवो, होइ धणी सुयविरोहो य॥३६६।। इह केचि व्याख्यातारो मन्यन्ते ग्रहणं, निसर्जन चैकैकेन समयेनान्तरितमेकान्तरमुच्यते / एतचाऽयुक्तम्, यतस्तेषामेवं व्याख्यातृणामन्तरान्तरविच्छिनरत्नावलीरूपोध्वनिः प्रप्नोति अन्तरान्तरगृहणसमयेषु सर्वेष्वप्यश्रवणात्। तथा श्रुतविरोधश्च यते उक्तश्रतु-"अणुसमयमविरहियं निरंतरं गिण्हइ 'इति तथाहि- इदं सूत्रं प्रतिसमयग्रहणप्रतिपादक