________________ भासा 1527 - अभिधानराजेन्द्रः - भाग 5 भासा पण्णवणी णं एसा भासा न एसा भासा मोसा। अह भंते ! जा स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते // 2 // जातीइ इत्थियाणवणी जाइत्ति पुमआणवणी जातीति स्तनाऽऽदिश्मश्रुकेशाऽऽदि-भावाभावसमन्वितम्। णपुंसगाणवणी पण्णवणी णं एसा भासा न एसा भासा मोसा? नपुंसकं बुधाः प्राहु-मोहानलसुदीपितम् // 3 // " हंता ! गोयमा ! जातीति इत्थिआणमणी जातीति पुमआणवणी तथाऽन्यत्राप्युक्तम्जातीति णपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा "स्तनकेशवती स्त्री स्या-ल्लोमशः पुरुषः स्मृतः। मोसा। अह भंते ! जातीति इत्थिपण्णवणी जातीति पुमपण्ण उभयोरन्तरं यच, तत्र भावे नपुंसकम् / / 1 / / " वणी जातीति णपुंसगपण्णवणी पण्णवणी णं एसा भासा ण एसा न चैवंरूपाणि स्क्यादिलक्षणानि खट्वाऽऽदिषूपलभ्यन्ते / तथाहिभासा मोसा? हंता! गोयमा ! जातीति इत्थिपण्णवणी जाईति यद्येकैकावयवपृथक्करणेन सम्यग निभालनं क्रियते तथापि न तेषां पुमपण्णवणी जाईति णपुंसगपण्णवणी पण्णवणी णं एसा भासा स्त्र्यादिलक्षणानां तत्रोपलम्भोऽस्ति, ततः प्रज्ञापनीयं भाषा न वेति ण एसा भासा मोसा। (सूत्रम्-१६२) जातसंशयः तदपनोदाय पृच्छति। अत्र भगवानाह- 'हंता गोयमेत्यादि' 'अह भंते ! गाओ मिया' इत्यादि, अथ भदन्त ! गावः प्रतीताः, मृगा अक्षरगमनिका प्राग्वत् / भावार्थस्त्वयम्- नेह शब्दप्रवृत्तिचिन्तायां अपि प्रतिताः, पशवः-अजाः, पक्षिणोऽपि प्रतीताः, प्रज्ञापनी यथोक्तानि स्त्र्यादिलक्षणानि स्त्रीलिङ्गाऽऽदिशब्दाभिधेयानि, किन्त्वप्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, किम् अर्थप्रतिपादनी? प्ररूपणीयेति भिधेयधर्मा इयमयमिदंशब्दव्यवस्थाहेतवः गुरूपदेशपारम्पर्यगम्याः यावत्, णमिति वाक्यालङ्कारे, एषा भाषा सत्या नैषा भाषा मृषेति / स्त्रीलिङ्गादिशब्दाभिधेयाः, नचैते कल्पनामात्रं, वस्तुतस्तत्तच्छब्दाइयमत्र भावनागाव इति भाषा गोजाति प्रतिपादयति, जातौ च त्रिलिङ्गा भिधेयतया परिणमनभावात्. तेषामभिधेयधर्माणां तत्त्वतस्तात्त्विकत्वात्। अप्य अभिधेयाः, लिङ्गत्रयस्याऽपि जातौ सम्भवात्. एवं मृगपशुप आह च शकटसूनुरपि- "अयमियमिदमितिशब्दव्यवस्थाहेतुरभिधेयधर्म क्षिष्वपि भावनीयम्, न चैते शब्दास्त्रिलिङ्गाभिधायिनस्तथाप्रतीतेर उपदेशगम्यः स्त्रीपुनपुंसकत्वानीति" व्यवस्थापितश्चायमर्थो विस्तरकेण भावात् किन्तु पुंलिङ्गगर्भास्ततः संशयः किमियं प्रज्ञापनी, किंवा नेति? स्वोपज्ञशब्दानुशासनविवरण इति, ततः शाब्दव्यवहारापेक्षया यथावस्थिभगवानाह- 'हंता गोयमा!' हन्तेत्यवधारणे गौतम ! इत्यामन्त्रणे, गाव तार्थप्रतिपादनात् प्रज्ञापनीयं भाषा, दुष्टविवक्षातः समुत्पत्तेरभावात् इत्यादिका भाषा प्रज्ञापनी, तदर्थकथनाय प्ररूपणीया, यथावस्थिता परपीडाहेतुत्वाभावाच वमृषेति। अहभंते!' इत्यादि, अथ भदन्त! याच र्थप्रतिपादकतया सत्यत्वात्, तथापि जात्यभिधायिनीयं भाषा, जातिश्च रत्र्याज्ञापनी आज्ञाप्यते-आज्ञासम्पादने प्रयुज्यतेऽऽनया सा आज्ञापनी त्रिलिङ्गार्थसमवायिनी, ततो जात्यभिधानेन त्रिलिङ्गाअपि यथा-सम्भवं रिखया आज्ञापनी स्त्र्याज्ञापनी, स्त्रिया आदेशदायिनीत्यर्थः / या च विशेषा अभिहिता भवन्तीति भवति यथावस्थितार्थाभिधानादियं पुमाज्ञापनी नपुंसकाऽऽज्ञापनी, प्रज्ञापनीयं भाषा नैषाभाषा मृषेति? अत्रेदं प्रज्ञापनी भाषेति / यदप्युक्तम्-किन्तु पुंलिङ्गगर्भा इति, तत्र शब्दे संशयकारणम्- किल सत्या भाषा प्रज्ञापनी भवति, इयं च भाषा आज्ञालिङ्ग व्यवस्था लक्षणवशात, लक्षणं च- 'स्त्रीपुंनपुंसक-सहोक्तौ परं' सम्पादनक्रियायुक्ताभिधायिनी, आज्ञाप्यमानश्च इत्यादिः तथा कुर्यान्न तथा 'ग्राम्याशिशुद्विखुरसड़े स्त्री प्रायः' इत्यादि, ततो भवेत् कचित् वा? ततः संशयमापन्नो विनिश्चयाथ पृच्छति / अत्र भगवानाह- 'हंता शब्दे लक्षणवशात् स्त्रीत्व, क्वचित् पुस्त्वं, क्वचित् नपुंसकत्वं वा / गोयमा !' इत्यादि, अक्षरगमनिका सुगमा। भावार्थस्त्वयम्- आज्ञापनी परमार्थतः पुनः सर्वोऽपि जातिशब्दस्त्रिलिङ्गानप्यर्थान् तत्तद्देशकाल भाषा द्विधापरलोकाबाधिनी, इतराच। तत्र या स्वपरानुग्रहबुद्ध्या शाट्यप्रस्तावाऽऽदिसामर्थ्यवशादभिधत्ते इति न कश्चिद्दोषः, न चेयं परपीडा मन्तरेण आमुष्मिकफलसाधनायं प्रतिपन्नहि-काऽऽलम्बनप्रयोजना विवजनिका, नाऽपि विप्रतारणाऽऽदिदुष्टविवक्षासमुत्था ततो न मृषेति क्षितकार्यप्रसाधनसामर्थ्ययुक्ता विनीतस्त्र्यादिविनेयजनविषया सा प्रज्ञापनी। 'अह भंते ! जा य इत्थिवऊ' इत्यादि अथेति प्रवे भदन्त ! परलोकाबाधिनी, एषैव च साधूनां प्रज्ञापनी, परलोकाबाधनात्, इतरा इत्यान्त्रणे, या च स्त्रीवाक् स्त्रीलिङ्गप्रतिपादिका भाषा स्वट्टा लतेत्यादि त्वितरविषया, सा च स्वपरसल्केशजननात, मृषेत्यप्रज्ञापनी साधुलक्षणा, या पुरुषवाक् घटः पट इत्यादिरूपा, या च नपुंसकवाक् कुड्यं वर्गस्य / उक्तं च- "अविणीयमाणवतो, किलिस्सई भासई मुसतह य। काण्डमित्यादिलक्षणा प्रज्ञापनीयं भाषा नैषा भाषा मृषेति? किमत्र संश घंटालोहं नाउ, को कडकरणे पवत्तेज्जा? ||1 // " क्रिया हि द्रव्यं विनमयति यकारणं येनेत्थं पृच्छति? इति चेत्, उच्यते- इह खटाघटकुज्याऽऽदयः नाद्रव्यमित्यभिप्रायः। अह भंते ! जाय इत्थि पण्णवणी' इत्यादि / अथ शब्दाः यथाक्रमं स्त्रीपुंनपुंसकलिङ्गाभिधायिनः / स्त्रीपुंन-पुंसकानां च भदन्त ! या च भाषा स्त्रीप्रज्ञापनास्त्रीलक्षणप्रतिपादिका, 'योनिमृदुत्वलक्षणमिदम् मस्थैर्य , मुग्धता' इत्यादिरूपा। या च पुंप्रज्ञापनीपुरुषलक्षणप्रतिपादिका'योनिमृदुत्वमस्थैर्य , मुग्धता क्लीवता स्तनौ। 'मेहनं खरता दाढ्य इत्यादिरूपा। याच नपुंसकप्रज्ञापनीनपुंसकलक्षणापुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते॥१॥ भिधायिनी स्तनाऽऽदिश्मश्रुसकप्रज्ञापनीनपुंसकलक्षणभिधायिनी स्तनामेहनं खरता दाळ शौण्डीर्य श्मश्रु धृष्टता। ऽऽदिश्मश्रुकेशाऽऽदि भावाभावसमन्वितम्। इत्यादि लक्षणा, प्रज्ञापनीयं