________________ भासज्जाय 1522 - अभिधानराजेन्द्रः - भाग 5 भासा जीवाणं भंते ! किं भासगा, अभासगा? गोयमा ! जीवा भासगा वि, अभासगा वि। से केणटेणं भंते ! एवं वुच्चइ-जीवा भासगा वि, अभासगा वि? गोयमा ! जीवा दुविहा पण्णत्ता / तं जहासंसारसमावन्नगा य, असंसारसमावन्नगा य / तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिद्धा णं अभासगा। तत्थ णं जे ते संसारसमावन्नगा ते दुविहा पण्णत्ता। तं जहा-सेलेसीपडिवनगा य, असेलेसीपडिवनगा या तत्थ णं जे ते सेलेसीपडिवन्नगा ते णं अभासगा। तत्थ णं जे ते असेलसी-पडिवन्नगा ते दुविहा पण्णत्ता / तं जहा-एगिदिया य, अणेगिंदिया य / तत्थ णं जे ते एगिंदिया ते णं अभासगा। तत्थ णं जे ते अणेगिंदिया ते दुविहा पण्णत्तातं जहा-पज्जत्तगा य, अपज्जत्तगा य / तत्थ णं जे ते अपज्जत्तगा ते णं अभासगा। तत्थ णं जे ते पज्जत्तगा ते णं भासगा। से तेणटेणं गोयमा ! एवं वुच्चइ-जीवा भासगा वि, अभासगा वि। नेरझ्या णं भंते ! किं भासगा, अभासगा? गोयमा ! नेरइया भासगा वि अभासगा वि / से के गट्टेणं भंते ! एवं वुच्चति-नेरइया भासगा वि, अभासगावि? गोयमा ! नेरइया दुविहा पण्णत्ता। तं जहा-पजत्तगाय, अपजत्तगा य। तत्थ णं जे ते अपजत्तगा ते णं अभासगा। तत्थ णं जे ते पज्जत्तगा ते गं भासगा। से तेणट्टेणं गोयमा! एवं वुच्चइ- नेरइया भासगा वि, अभासगा वि। एवं एगिंदियवज्जाणं निरंतर भाणियव्वं। (16. सूत्र) प्रज्ञा०११पद। भासगर त्रि०(भाषाकर) वचनपटुत्वमाधुर्य्याऽऽदिगुणकारके, तं०। भासञ्जायन०(भाषाजात) जातमुत्पत्तिधर्मकं, तच व्यक्ति-वस्तु, अतो भाषाया जातम् / न०। व्यक्तिवस्तु भेदः प्रकारो भाषाजातम्। स्था०४ ठा०१उ०। चत्तारिभासजाया पण्णत्ता / तं जहा-सच्चमेगं भास-जायं, वीयं मोसं, तइयं सच्चमोसं, चउत्थं असच्चमोसं // 23 // तत्र सन्तो मुनयो गुणाः पदार्था वा तेभ्यो हितं सत्यमेकं प्रथम सूत्रक्रमापेक्षया भाष्यते सा तया वा भाषणं वा भाषाकाययोगगृहीतवारयोगनिसृष्टभाषाद्रव्यसंहतिस्तस्या जात प्रकारो भाषाजातमस्त्यात्मेत्यादिवत्। द्वितीयं सूत्रक्रमादेव (मोसं ति) प्राकृतत्वात मृषा अनृतं नास्त्यात्मेत्यादिवत् / तृतीयं सत्यमृषा तदुभयस्वभावमात्माऽरत्यकर्तेत्यादिवत् / चतुर्थमसत्याभूषा अनुभयस्वभावं देहीत्यादिवदिति। भवतश्चात्र गाथे"सच्चा हिया सतामिह, संतो मुणओ गुणा पयत्था वा। तव्विवरीया, मोसा, मीसा जा तदुभयसहावा / / 1 / / अणहिगया जातीसु वि, सद्दो च्चिय केवलो असचमुसा। एया सभेयलक्खण, सोदाहरणा जहा सुत्ते / / 2 / / '' इति / स्था० 4 ठा०१ उ०। प्रज्ञा० / आचाo! भासज्जायज्झयण न०(भाषाजाताध्ययन) आचाराङ्गद्वितीय- श्रुतस्कन्धस्य चतुर्थे अध्ययने, अस्य च भाषाजाताध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्त्यनगमे भाषाजातशब्दयोनिक्षेपार्थ नियुक्तिकृदाहजह वकं तह भासा, जाए छक्क च होइ नायव्यं / (313) यथा वाक्यशुद्धयध्ययने वाक्यस्य निक्षेपः कृतस्तथा भाषाया अपि कर्तव्यः, जातशब्दस्य तु षट्कनिक्षेपोऽयं ज्ञातव्यो नामस्थापनाद्रव्यक्षेत्रकालभावरूपः / आचा०२ श्रु०१चू०४अ०१ उ०। इह त्वधिकारो द्रव्यभाषाजातेन, द्रव्यस्य प्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भाव इति कृत्वा भावभाषाजातेनाप्यधिकार इति / उद्देशार्थाधिकारार्थमाहसव्वेऽविय वयणविसो-हिकारगा तह वि अस्थि उ विसेसो / वयणविभत्ती पढमे, उप्पत्ती वजणा वीए॥३१४।। यद्यपि द्वावप्युद्देशको वचनविशुद्धिकारको तथाप्यस्ति विशेषः, स चायम्- प्रथमोद्देशके वचनस्य विभक्तिर्वचनविभक्तिरेकवचनाऽऽदिषोडशंविधवचनविभागस्तथैवंभूतं भाषणीयं नैवंभूतमिति व्यावयेते, द्वितीयोद्देशके तूत्पत्तिः क्रोद्याऽऽद्युत्पत्तिर्यथा न भवति तथा भाषितव्यम् / आचा०२ श्रु०१ चू० 4 अ०१ उ०। भासज्झयण न०(भाषाध्ययन) आचाराङ्ग द्वितीयश्रुतस्कन्धस्य चतुर्थेऽध्ययने, स०१ अङ्गा आचाo! आवा (तद्वक्तव्यता भासजायज्झयण' शब्देऽनुपदमेव गता) भासण न०(भाषण) वागयोगेन-व्यक्तवचने, स्था०४ ठा०१ उ०। आचा। ज्ञान सूत्र०ा आ०म०॥ कल्प०। प्ररूपणे, सूत्र०१ श्रु०१४ अ०) प्रतिपादने, सूत्र० 1 श्रु०१४ अ० भासरासि पुं०(भासराशि) भासानां प्रकाशानां राशिभसिराशिः। आदित्ये, "भासरासिवण्णाभा।" सका *भस्मराशि पु० महाग्रहभेदे, कल्प०१अधि०६क्षण। ''भासरासिनाममहागहे स दोवाससहस्सहिई।“ भस्मराशिनामा त्रिंशत्तमो महाग्रहो भगवतो जन्मनक्षत्रं संक्रान्तः, किंभूतोऽसौ द्विसहस्रवर्षस्थितिः / स्था० २टा०३ उ०। भासल (देशी) दीप्तौ, दे०ना०६ वर्ग 103 गाथा। भासवं त्रि०(भाषायत्) शोभनभाषायुक्ते, सूत्र०१ श्रु०१३ अ० भासवण्ण त्रि०(भस्मवर्ण) भस्माऽऽभे, ज्ञा०१ श्रु० 17 अ०) *भासवर्ण त्रि० भासः पक्षिविशेषः, तद्वद्वर्णा यस्य सः / भासाऽऽभे, ज्ञा० 1 श्रु०१७ अ० भासा स्त्री०(भाषा) भाषणं भाषा / बृ० 1301 प्रक०ा दर्श०। कर्म० / उत्त० स्था० भाष्यते प्रोच्यते इति भाषा। वचने, 'भाष' व्यक्तायां वाचि इति वचनात् / भ० 13 श०४ उ० औ० स्था०। प्रव० श्रा०| वाण्याम, "वाणी वाया भणिई सरस्सई भारई गिरा भासा।" पाइ० ना०५१ गाथा। (दो भासा / स्था०२ ठा०३ उ०।) (1) तथा च वाक्यस्यैकार्थिकान्यधिकृत्यवक वयणं च गिरा, सरस्सई भारही य गो वाणी। भासा पन्नवणी देसणीय वयजोग जोगे य॥२७०।।