________________ भरह 1463 - अभिधानराजेन्द्रः - भाग 5 भरह " नेसप्पे १पंडुअए 2, पिंगलए 3 सव्वरयण 4 महपउमे 5 // काले ६अ महाकाले 7, माणवगे महानिही 8 संखे // 1 // " "णेसप्पम्मि णिवेसा, गामागरणगरपट्टणाणं च। दोणमुहमडंबाणं, खंधावारावणगिहाणं ||1|| गणिअस्स य उप्पत्ती, माणुम्माणस्स जं पमाणं च / घण्णस्स य बीआण य, उप्पत्ती पंडुए भणिआ॥२॥ सव्वा आभरणविही, पुरिसाणं जा य होइ महिलाणं / आसाण य हत्थीण य, पिंगलगणिहिम्मि सा भणिआ ||3|| रयणाई सव्वरयणे, चउदस वि वराइं चक्कवट्टिस्स। उप्पञ्जते एगि-दिआइपंचिंदिआइंच // 4 // वत्थाण य उप्पत्ती, णिप्फत्ती चेव सव्वभत्तीणं। रंगाण य धोव्वाण य, सव्वा एसा महापउमे / / 5 / / काले कालण्णाणं, सव्वपुराणं च तिसु वि वंसेसु / सिप्पसयं कम्माणि अ, तिणि पयाए हियकराणि // 6 // लोहस्स य उप्पत्ती, होइ महाकालि आगराणं च / रुप्पस्स सुवण्णस्सय, मणिमुत्तसिलप्पवालाणं // 7 // जोहाण य उप्पत्ती, आवरणाणं च पहरणाणं च / सव्वा य जुद्धणीई, माणवगे दंडणीई अ॥८॥ णट्टविही णाडगविही, कव्वस्स य चउव्विहस्स उप्पत्ती। संखे महाणिहिम्मी, तुडिअंगाणं च सव्वेसिं // 6 चक्कट्ठपइट्ठाणा, अठुस्सेहा य णव य विक्खंभा। बारसदीहा मंजूससंठिआ जण्हवीइ मुहे // 10 // वेरुलिअमणिकवाडा, कणगमया विविहरयणपडिपुण्णा। ससिसूरचक्कलक्खण, अणुसमवयणोववत्ती या।।११।। पलिओवमट्ठिईआ, णिहिसिरिणामा य तत्थ खलु देवा। जेसिं ते आवासा, अकिज्जा आहिवच्चा य / / 12 / / एए णव णिहिरयणा, पभूयधणरयणसंचयसमिद्धा। जे क्समुपगच्छंती, भरहाविव चक्कवट्टीणं // 13 // " तए णं से भरहे राया अट्ठमभत्तसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइ, एवं मजणघरपवेसो० जाव सेणिपसेणिसद्दावणया० जाव णिहिरयणाणं अट्टाहि महामहिम करेइ, तएणं से भरहे राया णिहिरयणाणं अट्ठाहिआए महामहिमाए णिव्वत्ताए समाणीए सुसेणं सेणावइरयणं सद्दावेइ, सहावेत्ता / एवं बयासीगच्छणं भो देवाणुप्पिआ! गंगामहाणईए पुरच्छिमिल्लं णिक्खुडं दुच्चं पिसगंगासागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि, ओअवेत्ता एअमाणत्तिपच्चप्पिणाहि तितएणं से सुसेणे तं चेव पुव्ववणि भाणिअय्वं० जाव ओअवित्ता तमाणत्ति पच्चप्पिणइ, पडिविस इ०जाव भोगभोगाई भुंजमाणे विहरइ। तए णं से दिव्वे चक्करयणे अन्नया कयाइ आउहघरसालओ पडि णिक्खमइ, पडिणिक्खमित्ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिव्वतुडिअ०जाव अपूरेते चेव विजयक्खंधावारणिदेसं मज्झमज्झेणं णिग्गच्छइ, दाहिणपचच्छिमं दिसिं विणीअं रायहाणिं अभिमुहे पयाए आवि होत्था। तए णं से भरहे राया जाव पासइ, पासित्ता हट्ठतुट्ठ०जाव कोडुबिअपुरिसे सद्दावेइ, सद्दावेत्ता एवं बयासी-खिप्पमेव भो देवाणुप्पिआ ! आमिसेक्कं० जाव पच्चप्पिणंति। (सूत्रम्-६६) 'तए णं' इत्यादि, ततो- गुहानिर्गमानन्तरं स भरतो राजा गङ्गाया महानद्याः पश्चिमे कूले द्वादशयोजनाऽऽयामं नवयोजनविस्तीर्ण, यावत्पदात् ‘वरणगरसरिच्छं' इति ग्राह्य, विजयस्कन्धावारनिवेश करोति, अवशिष्टवर्द्धकिरत्नशब्दाऽऽज्ञापनाऽऽदिकं तदेव यन्मागधदेवसाधनावसरे उक्तमिति, यावच्छब्दात्पौषधशालादर्भसंस्तारकसंस्तरणाऽऽदि ज्ञेयं, निधिरत्नानामष्टमभक्तं प्रगृह्णाति, ततः स भरतो राजा पौषधशालायां यावत्पदात् 'पोसहि' इत्यादिकम्, 'एगे अबीए इत्यन्तं पदकदम्बकं ग्राह्य निधिरत्नानि मनसि कुर्वन् 2 तिष्ठति, इत्थमनुतिष्ठतस्तस्य किं जातमित्याह-'तस्सय' इत्यादि.तस्यभरतस्य चशब्दोऽ न्तराऽऽरम्भे नव निधयः उपागता-उपस्थिता इत्यन्वयः, किंभूताः? अपरिमितानि रक्तानि उपलक्षणादनेकवर्णानि रत्नानि येषु ते तथा, इदं च विशेषणं तन्मतापेक्षया बोध्यं यन्मते निधिष्वनन्तरमेव वक्ष्यमाणाः पदार्थाः साक्षादेवोत्पद्यन्ते इति, अयमर्थः-एतेषां मते नवसु निधिषु केषाश्चित्तु मते कल्पपुस्तकप्रतिपाद्या अर्थाः साक्षादेव तत्रोत्पद्यन्ते इति, एनयोरपरमतापेक्षया 'अपरिमिए' इत्यादि विशेषणमिति, तथा धुवास्तथाविधपुस्तकवैशिष्ट्य रूपस्वरूपस्यापरिहाणे : अक्षयाः अवयविद्रव्यस्यापरिहाणेः अव्ययास्तदारम्भकप्रदेशापरिहाणेः, अत्र प्रदेशापरिहाणियुक्तिः समयसंवादिनी पद्मवरवेदिकाव्याख्यासमये निरूपितेतिततोऽवसेया, अत्र पदद्वये मकारोऽलाक्षणिकः, ततः पदत्रयकर्मधारयः, सदेवा अधिष्ठायकदेवकृतसान्निध्या इति भावः / लोकोपचयङ्कराः यत्र, "नवा खितकृदन्ते रात्रेः" (श्रीसि० अ०३ पा०२ सू० 126) इति सूत्रे योगविभागेन व्याख्याने तीर्थड्कराऽऽदिशब्दवत् साधुत्वं ज्ञेयं, यद्वा-देवनागसुवण्णकिंनरगणस्सब्भूअभावथिए, इत्यादि-वदार्षत्वादनुस्वारे लोकोपचयकराः-वृत्तिकल्पककल्पपुस्तकप्रतिपादनेन लोकानां पुष्टिकारकाः लोकविख्यातयशस्का इति, अथ नामस्तानुपदर्शयति-तद्यथेत्युपदर्शन नैसर्पस्य देवविशेषस्यायं नैसर्पः, एवमग्रेऽपि भाव्यम, अथ यत्र निधौ यदाख्यायते तदाह- ‘णेसप्पे' इत्यादि, नैसर्पनामनि निधौ निवेशाः- स्थापनानि स्थापन विधयो ग्रामाऽऽदीनां गृहपर्यन्तानां व्याख्यायन्ते, तत्र ग्रामोवृत्त्यावृतः आकरोयत्र लवणाऽsधुत्पद्यते नगरंराजधानीपत्तनंरत्नयोनिर्दोणमुखंजलस्थलनिर्गमप्रवेश मडम्बम्-अऎद्धतृतीयगव्तान्तामरहितं स्कन्धावारः- कटकम् आपणो