________________ भरह 1461 - अभिधानराजेन्द्रः - भाग 5 भरह रीकृता ये शीतोष्णस्पर्शास्तैर्युक्ताम् उष्णर्ती शीतस्पर्शा शीतौ / देवानुप्रिया ! अस्माकमिदं यावच्छब्दादेतद्रूपं प्रीतिदानमितिकृत्वा उष्णस्पर्शा मध्यमा मध्यमस्पर्शामिति भावः। त्रिषुस्थानेषुमध्योदर- विनमिः स्त्रीरत्न नमिश्वरत्नानि समर्पयति। अथ भरतो यदकार्षीत्तदाहतनुलक्षणेषु तनुका कृशां तनुमध्या तनूदरी तन्वङ्गीतिकविप्रसिद्धेः, ननु 'तए णे इत्यादि, ततः स भरतो राजा यायच्छब्दात् प्रीतिदानग्रहणससामुद्रिकेऽन्यान्यपि दन्तत्वगादीनि तनूनिकथितानि च सति कथं तनूनां त्कारणाऽऽदि ग्राह्य , प्रतिविसर्जयति, प्रतिविसृज्य च पौषधशालातः त्रिसङ्ख्याङ्कता युज्यते इति? उच्यते-विचित्रत्वात् कविरुचेस्त्रिकसङ्- प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च मज्जनगृहमनुप्रविशति, अनुप्र-विश्य ख्याविशिष्टानुप्रासभासुरं बन्धं निबध्नता ग्रन्थकारेण स्त्रीपुंससाधार- चस्नानविधिः पूर्णोऽत्र वाच्यः ततो भोजनमण्डपे पारणं वाच्यं, यावच्छणानि यानि त्रिकरूपाणि लक्षणानि तानि तथैव निबद्धानि, यानि तु ब्दादत्र श्रेणिप्रश्रेणिशब्दनम् अष्टाहिकाकरणाज्ञापनमिति, ततस्ता त्र्यधिकसङ्ख्याकानि तेभ्योऽत्र रत्नाप्रस्तावात् केवलं स्त्रीजात्युचितानि नमिविनम्योर्विद्याधरराज्ञोरष्टाहिका महामहिमां कुर्वन्तीति शेषः, आज्ञा लक्षणानि समुचित्यानुप्रासाभङ्गार्थ त्रिकरूपत्वेन निबद्धानि तेन नेहापर च प्रत्यर्पयन्तीति प्रसङ्गाद् बोध्यमिति, अथ दिग्विजयपरमाङ्गभूतस्य ग्रन्थविरोधः, अतएवदन्तत्वगादीनि तनून्यपि तस्या अत्र न विवक्षिता चक्ररत्नस्य को व्यतिकर इत्याह- 'तए णं इत्यादि, ततोनमिविनमिनीति, एवमुत्तस्त्रापि भाव्यं, त्रिषुदृगन्ताधरयोनिलक्षणेषु स्थानेषु ताम्रार खचरेन्द्रसाधनानन्तरं तद्दिव्यं चक्ररत्नमायुधगृहशालातः प्रतिनिष्क्रामक्तां, दृगन्तरक्तत्वं हि स्त्रीणां दृक्चुम्बने पुरुषस्यातीव मनोहरं सीत्यादिकं प्राग्वत्. नवरमुत्तरपौरस्त्यां दिशम्- ईशानदिशं, वैताढ्यतो भवतीति, त्रयो वलयोमध्यवर्तिरेखारूपा यस्याः सा तथा ताम्, अत्र गङ्गादेवीभवनाभिमुखं गच्छतः ईशानकोणगमनस्य ऋजुमार्गत्वात, अत्र द्वितीयैकवचनलोपः। त्रिवलीकत्वं स्त्रीणामतिप्रशस्य पुंसां तु तथाविधं निर्णे तुकाभेन जम्बूद्वीपाऽऽलेख्यं द्रष्टव्यं, गङ्गादेवीभवनाभिमुखं प्रयात न, यदाह- "शस्त्रान्तं स्त्रीभोगिन माचार्य बहुसुतं यथासङ्ख्यम् / चाप्यभवत्, सैव सर्वा सिन्धुदेवीवक्तव्यता गङ्गामिलापेन ज्ञेया यावएकद्वित्रिचतुर्भिर्वलिभिर्विद्यान्नृपं त्ववलिम्।।१।।" तथा त्रिषुस्तनजघ त्प्रीतिदानमिति गम्यं, नवरं तत्रायं विशेषः- रत्नविचित्रं कुम्भाष्टाधिकनयोनिलक्षणेषु उन्नता त्रिषुनाभिसत्वस्वररूपेषु गम्भीरां त्रिषुरोमराजी सहरसं, नानामणिकनकरत्नमयी, भक्तिः- विच्छित्तिस्तया विचित्रे च द्वे चूचुककनीनिकारूपेष्ववययेषु कृष्णां त्रिषुदन्तस्मितचक्षुर्लक्षणेषु श्वेतां कनकसिंहासने, शेष प्राभृतग्रहणसन्मानदानाऽऽदिकं तथैव, यावदष्टात्रिषुवेणीबाहुतालोचनेषु आयतां प्रलम्बां त्रिषु श्रोणिचक्रजघनस्थ हिका महिनेति, यच ऋषभकूटतः प्रत्यावृत्तो नगङ्गां साधयामास तद्वैतालीनितम्बबिम्बेषु विस्तीर्णा समशरीरां समचतुरससंस्थानत्वात्, भरते ढ्यवर्त्तिविद्याधराणामनात्मसात्करणेन परिपूर्णोत्तरखण्डस्यासाधितवर्षे सर्वमहिलाप्रधानां, सुन्दरं स्तनजघनवरकरचलननयनं यस्याः सा त्वात् कथं गङ्गानिष्कुटसाधनायोपक्रमेते इत्यवसेयं, यचास्य गङ्गादेवीतथा तां, शिरसिजाः-केशा : दशनादन्तास्तैर्जनहृदयरमणी-द्रष्ट्टलो भयने भोगे न वर्षसहस्रातिवाहनं श्रूयते तत्प्रस्तुतसूत्रे चूर्णा चानुक्तमपि कचित्तक्रीडाहेतुकम् अत एव मनोहरी पश्चात् पदद्वयस्य कर्मधारयः, ऋषभचरित्रादवसेयम्। 'सिङ्गारागारा' इत्यत्र यावत्पदात् "सिङ्गारागारचारुवेसं संगयगयहसिअभणिअचिट्टिअविलाससंललिअसंलावनिउण इति'' संग्रहः / शृङ्गारस्य अथागतो दियात्रामाहप्रथमरसस्यागार - गृहमिय चारुर्वेषो यस्याः सा तथा तां सङ्गताउचिता तएणं से दिव्वे चक्करयणे गंगाए देवीए अट्ठाहियाए महामहिमाए गतहसितभणितचेष्टितविलासा यस्साः सा तथा, तत्र गतंगमनं, निव्वत्ताए समाणीए आउहधरसालाओ पडिणिक्खमइ, हसितंस्मितं, भणितंवाणी, चेष्टितं च अपुरुषचष्टविलासोनेत्रचेष्टा तथा पडिणिक्खमित्ता०जाव गंगाए महाणईए पञ्चच्छिमिल्लेणं कूलेणं सह ललितेनप्रसन्नतया ये संलापा:- परस्परभाषणलक्षणास्तेषु निपुणा दाहिणदिसि खंडप्पवायगुहाभिमुहे पयाए आवि होत्था, तते णं या सा तथा, तथा युक्ताः- सङ्गता ये उपचारालोकव्यवहारास्तेषु कुशला से भरहे रायाजाव जेणेव खंडप्पवायगुहा तेणेव उवागच्छइ, या सा तथा, ततः पदत्रयकर्मधारयः तां, अमरवधूना सुरूपंसौन्दर्य उवागच्छित्ता सव्वा कयमालकवत्तय्वया अवा, णवरि रूपेणानुहरन्तीम्-अनुकुर्वती भद्रेकल्याणकारिणि यौवने वर्तमानां, शेषं णट्टमालगे देवे पीतिदाणं से आलंकारिअभंडं कडगाणि असेसं तु प्राग्योजितार्थ, 'गिणिहत्ता' इत्यादि, गृहीत्वा तयोत्कृष्टया त्वरितया सव्वं तहेव०जाव अहाहिआ महाम० / तए णं से भरहे राया यावदुधूतया विद्याधरणत्या यत्रैव भरतो राजा तत्रैवोपागच्छतः, उपा- णट्टमालगस्स देवस्स अट्ठाहिआएम० णिव्वत्ताए समाणीए सुसेणं गत्य चान्तरिक्षप्रतिपन्नो सकङ्किणीकानि, यावत्पदात् पञ्चवर्णानि सेणावई सद्दावेइ, सद्दांवेत्ताजाव सिंधुगमो अव्वोजाव वस्त्राणि प्रवरपरिहितौ इत्यादिजयेन विजयेन वर्द्धयतः वर्द्धयित्वा चैवम- गंगाए महाणईए पुरच्छिमिल्लं णिक्खुडं सगंगासागरगिरिमेरागं वदिषाताम्- अभिजित देवानुप्रियैः, यावत्शब्दात् सर्वं मागधगमवद्वाच्यं, समविसमणिक्खुडाणि अ ओअवेइ, ओअवेत्ता अग्गाणि वराणि 'नवरमुत्तरेण चुल्लहिमवंतमेराए' इति 'अम्हे णं देवाणुप्पिआणं विसय- रयणाणि पडिच्छई, पडिच्छित्ता जेणेव गंगा महाणई तेणेव उवावासिणो त्ति आवां देवानुप्रियाणां आज्ञप्तिकिङ्करावितिकृत्वा तत्प्रतीच्छन्तु गच्छइ, उवागच्छित्ता दोच्चं पिसक्खंधावारवले गंगा महाणई वि