________________ पच्चभिण्णा 122 - अभिधानराजेन्द्रः - भाग 5 पचभिण्णाभास साऽऽत्मनोऽपरिणामो वा, विज्ञानं वाऽन्यवस्तुनि / / 1 / / " वस्त्वन्यत् प्रमेयमित्यपूर्वप्रमेयसद्भावः / तदुक्तम्सेति प्रत्यक्षाऽऽद्यनुत्पत्तिः, आत्मनो घटाऽऽदिग्राहकतया परिणामा- 'गृहीतमपि गोत्वाऽऽदि, स्मृतिस्पृष्ट च यद्यपि। भावः प्रसज्य पक्षे, पर्युदासपक्षे पुनरन्यस्मिन्धटविविक्तताऽऽख्ये तथापि व्यतिरेकेण, पूर्वबाधात्प्रतीयते / / 1 / / वस्तुन्यभावे घटोनास्तीति विज्ञानम्, इत्यभाव प्रमाणमभिधीयते। तदपि देशकालाऽऽदिभेदेन, तन्नास्त्यवसरो मितेः / यथासंभवं प्रत्यक्षाऽऽद्यन्तर्गतमेव / तथाहि- "गृहीत्वा वस्तुसगावं, यः पूर्वमवगतो नाशः, स च नाम प्रतीयते।।२।। स्मृत्वा च प्रतियोगिनम् / मानसं नास्तिताज्ञानं, जायतेऽज्ञानपेक्षया इदानीन्तनमस्तित्वं, न हि पूर्वधियाऽऽगतम्॥" इति। // 1 // " इतीयमभावजप्रमाणजनिका सामग्री / तत्र च भूतलाऽऽदिकं नन्वेवं भिन्ना भिन्नवस्तुविषयो निबन्धनप्रत्ययः प्राप्तः, इष्यत एव चैतत् / वस्तु प्रत्यक्षेण घटाऽऽदिभिः प्रतियोगिभिः संसृष्टम्, असंसृष्ट वा गृह्योत ? यतो न भिन्नत्वेन प्रत्यभिज्ञानमभिन्नत्वेऽपि न प्रमेयभेदः। प्रत्यभिनाद्यः पक्षः-प्रतियोगिसंसृष्टस्य भूतलाऽऽदिवस्तुनः प्रत्यक्षेण ग्रहणे तत्र ज्ञाव्यपदेशोऽप्यस्य भेदाऽऽलम्बनत्वमेव द्योतयति, यतो नैककालैकप्रति-योग्यभावग्राहकत्वेनाभावप्रमाणस्य प्रवृत्तिविरोधात् ।प्रवृत्तौ वा न प्रमेयगोचराणां भिन्नप्रभातृ संबन्धिज्ञानानां प्रत्यभिज्ञेति व्यपदेशो, नापि प्रामाएयं, प्रतियोगिनः सत्त्वेऽपितत्प्रवृत्तेः। द्वितीयपक्षे तु-अभावप्रमाण- सर्वथा भिन्नेषु घटपटाऽऽदिषु न च कालस्यातीन्द्रियत्वादिन्नकालैकवैयर्थ्य, प्रत्यक्षेणैव प्रतियोगिनां कुम्भाऽऽदीनामभावप्रति पत्तेः / अथ न प्रमेयप्रत्यभिज्ञानेन प्रमेयाऽतिरेक इति वक्तव्यम्। यतो यद्यपि न कश्चित्तव संसृष्ट नाप्यसंसृष्ट प्रतियोगिभिर्भूतलाऽऽदिवस्तु प्रत्यक्षेण गृह्यते, वस्तु- प्रभेयातिरेकः, तथाऽपिघटाऽऽदयः कदाचिदुपलक्षिताऽऽकारा अन्यदामात्रस्य तेन ग्रहणाभ्युपगमादिति चेत्। तदपि दुष्टम्, संसृष्टत्वासंसृष्टत्वयोः ऽनुपलक्षमाणाः सदसत्तया संदेहविषयतामापद्यन्ते, तत्स्वभावावधिका परस्परपरिहारस्थितिरुपत्वेनैकनिषेधेऽपरविधानस्य परिहर्तुमशक्य- च प्रत्यभिज्ञा तेषां संदेहविषयतामपाकुवांणा प्रमाणतामश्नुते, यतो न त्वात, इति सदसद्रूपवस्तुग्रहणप्रवणेन प्रत्यक्षेणैवायं वेद्यते। कचित्तुतदघट विषयातिरेक एव प्रामाएयनिबन्धनं प्रत्ययानां, किंतु संदेहापाकरणमपि भूतलमिति स्मरणेन, तदेवेदमघट भूतलमिति प्रत्यभिज्ञानेन 'योऽग्नि- संदिग्धस्य। यदा त्वविरतोपलब्धिसन्तानः पुनः पुनरनेन संदेहसङ्गाः मान्न भवति, नाऽसौ धूमवान्" इति तर्कण,"नात्र धूमोऽनग्नेः' इत्यनु- प्रत्यभिज्ञायन्ते भावास्तदा संदेहविच्छेदाधिकफलाभावान्मा भूत्प्रत्यमानेन, गृहे गगौ नास्तीत्यागमेनाभावस्य प्रतीतेः क्वाऽभावः प्रमाण भिज्ञाप्रमाणम्।नचसविकल्पकमेवैकं प्रत्यभिज्ञाज्ञानम्। अविकल्पकप्रवर्तताम् ? / संभवोऽपि समुदायेन समुदायिनोऽवगम इत्येवंलक्षणः स्याप्येकत्वग्राहिणः प्रत्यभिज्ञा-ज्ञानस्य सद्भावात्। तथाहि-एकप्रमातृ"संभवति खायर्या द्रोणः इत्यादि नाऽनुमानात्पृथकातयाहि-खारी संबन्धिप्रथमप्रत्ययाभिन्नपयाऽऽकारातुभवतोऽनुद्यद्रूपार्यग्राह्यविकल्पक द्रोणवती, खारीत्वात्, पूर्वोपलब्धखारीवत्। ? ऐतिह्य त्वनिर्दिष्टप्रवक्तृ- ज्ञानमनुभूयत एव एकत्वग्राहि च ज्ञान प्रत्यभिज्ञाज्ञानमुच्यत इति प्रवादपारम्पर्यमितीहोचुदृद्धाः। यथा- "इह वटेयक्षः प्रतिवसति" इति / क्षणिकाऽभिव्यक्तिष्वपि शब्दमावास्वालोचनाप्रत्ययावगतमेव स्थैर्थं, स तदयमाणम्, अनिर्दिष्टप्रवक्तृकत्वेन सांशयिकत्वात्, आप्तयवक्तृक- एवायमित्यनन्तरमनुसंधानं विकल्पोत्पत्तिदर्शनात्। तथाहि-अर्थसंसल्पनिश्चये त्वागम इति। यदपि प्रातिममज्ञलिङ्गशब्दव्यापारानपेक्षमक- र्गानुसारिणोऽनुभवादुपजातान्नलिविकल्पात्तद्यापाराऽनुसारिणां यथा स्मादेव "अद्य में महीपतिप्रसादो भविता'' इत्याद्याकर स्पष्टतया वेदन- नीलानुभवव्यवस्था सौगतैरभ्युपगता तथा पूर्वदृष्टं पश्यामीत्युल्लेखवतोऽमुदयेन, तदप्यनिन्द्रियनिबन्धनतया मानसमिति प्रत्यक्षकुक्षिनिक्षिप्त- नुसन्धान विकल्पात्पूर्वदर्शनस्यानुद्यद्रूपशब्दाद्यवभासितः, तथाऽवध्यमेव। यत्पुनः प्रियाप्रियप्राप्तिप्रभृतिफलेन सार्धं गृहीतान्यथाऽनुपपत्ति- धिगतिरुपत्वं किमितिन व्यवस्था प्यते, पूर्वदृष्टमेव पश्यामीत्युल्लेखवानुकान्मनःप्रसादो द्वेगाऽऽदेर्लिङ्गादुदेति, तत्यिपीलिकापटलोत्सर्पणोत्थ- पजायमानोऽप्यनुसंधानप्रत्ययो न प्रत्यभिज्ञाऽध्यक्षतामनुभवति / ज्ञानवदस्पष्टमनुमानमेव / इति न प्रत्यक्षपरोक्षलक्षणद्वविध्यातिक्रमः | सम्म०१ काण्ड। शकेणापि कर्तुं शक्यः / / 1 // रत्ना०२ परि०। तत्र प्रत्यभिज्ञाप्रामाए- पञ्चभिण्णाभास पुं० (प्रत्यभिज्ञाऽऽभास) अयथार्थप्रत्यभिज्ञाने, रत्ना०। यखण्डनम्-न च प्रत्यभिज्ञानं प्रमाणम्। 'तत्र पूर्वार्थविज्ञान, निश्चित प्रत्यभिज्ञाऽऽभासं प्ररूपयन्तिवाधवर्जितम् / अदुष्टकारणाऽऽरब्धं, प्रमाण लोकसम्मनम् // 1 // " इति तुल्ये पदार्थ स एवायमिति, एकस्मिश्च तेन तुल्य इत्याप्रमाणलक्षणयोगात् / प्रत्यक्षं च प्रत्यभिक्षाऽऽत्मेन्द्रियार्थसंबन्धानु- दिज्ञानं प्रत्यभिज्ञानाऽऽभासम्॥३३|| विधानतस्तदन्यप्रत्यक्षवत्सि-द्व-नच समृतिपूर्वकत्वात्स एवायमित्यनु- प्रत्यभिज्ञानं हि तिर्यगूर्द्धतासामान्याऽऽदिगोचरमुपवर्णितं तत्र सन्धानाऽज्ञानस्य प्रत्यक्षत्वमयुक्तमिति वाच्यम्। सत्संप्रयोगजनकत्वन तिर्यक्सामान्याऽऽलिङ्गिते भावे स एवायमिति ऊर्खतासामान्यस्वभाव स्मरणपश्चाभाविनोऽऽप्यज्ञप्रत्ययस्य लोके प्रत्यक्षत्वेन प्रसिद्ध- चैकस्मिन् द्रव्ये तेन तुल्य इति ज्ञानम, आदिशब्दादेवंजातीयकमन्यदपि त्वात् / उक्तं च- "न हि स्मरणतो यत्प्राक्तं प्रत्यक्षमितीदृशम्। ज्ञानं प्रत्यभिज्ञानाऽऽभासमिति // 33 // वचनं राजकीयं वा, लौकिकं नापि विद्यते / / 1 / / उदाहरन्तिन चापि स्मरणात्पश्चा-दिन्द्रियस्य प्रवर्त्तनम्। यमलकजातवत् // 34|| वार्थते केनचिन्नापि, तत्तदानी प्रदुष्यति // 2 // यमकजातयोरेकस्याः स्त्रिया एकदिनोत्पन्नयोः पुत्रयोर्मध्यादेकत्र तेनेन्द्रियार्थसंबन्धा-त्पागूर्द्ध चापि यत् स्मृतेः। द्वितीयेन तुल्योऽयमिति जिज्ञासिते स एवायमिति, अपरत्र स एवार मिति विज्ञानं जायते सर्व, प्रत्यक्षमिति गम्यते॥३॥" वुभुत्सिते तेन तुल्योऽयमिति च ज्ञान प्रत्यभिज्ञानाऽऽभासम्॥३४॥ इति। अनेकदेशकालावस्थासमन्वितं सामान्य, द्रव्याऽऽदिकं च / रत्ना०६ परि०।