________________ भरह 1438 - अभिधानराजेन्द्रः - भाग 5 भरह रेगरत्तासोगकणगके सुअयतालुसुरिंदगोवगसमप्पभप्पगासं दृढीकृते तथा युक्ते उचिते नातिलघुनी नातिमहती इत्यर्थः / ततः बिंबफलसिलप्पवालउटुिंतसूरसरिसं सव्वोउअसुरहिकुसुम- | पदत्रयस्य कर्मधारयः / एतादृशे तुम्बे यस्य स तथा तम्, प्रघर्षिताःआसत्तमल्लदामं ऊसिअसेअज्झयं महामेहरसिअगंभीरणिद्ध- प्रकर्षण घृष्टाः प्रसिताः-प्रकर्षण बद्धाः ईदृशा निर्मितानिवेशिताः नवाःधोसं सत्तुहिअयकंपणं पभाए असस्सिरीअंणामेणं पुहविविजय- अजीर्णाः पट्टाः पट्टिका यत्र तत्तथाविध यत्पृष्ट चक्रपरिधिरूपं यल्लोके लंभंति विस्सुतं लोगविस्सुतजसोऽहयं चाउग्घंटं आसरह पूंटी इति प्रसिद्ध, तत्परिनिष्ठितंसुनिष्पन्न कार्यनिर्वाहकत्वेन यस्य स पोसहिए णरवई दुरुढे / तए णं से भरहे राया चाउग्घंटं आसरहं तम्। अत्र पदव्यत्ययः प्राकृतत्वात्। विशिष्टलष्ट-अतिमनोज्ञे नवेसद्यस्के. दुरूढे समाणे सेसं तहेव० जाव दाहिणाभिमुहे वरदामतित्थेणं लोहवर्धे-अयश्चर्मरज्जुके तयोः कर्म-कार्यं यत्र स तम्। अयमर्थः- तत्र लवणसमुदं ओगाहइ० जाव से रहवरस्स कुप्परा उल्ला० जाव रथ येऽवयवास्ते लोहवर्धाभ्यां बद्धा इति, हरिः- वासुदेवस्तस्य प्रहरणपीइदाणं से, णवरिं चूडामणिं च दिव्वं उरत्थगेविज्जगं सोणिअ रत्न-चक्र 'वक्कमुसलजोहि ति वचनात् तत्सदृशे चक्रे यस्य स तं, सुत्तगं कडगाणि अ०जाव दाहिणिल्ले अंतवाले०जाव अट्ठाहिअं कतनेन्द्रनीलशस्यकरूपरत्नत्रयमय सुष्टुसम्यगाहितं निवेशित महामहिमं करेति करित्ता एअमाण त्ति पचप्पिणति। तए णं से कृतसुन्दरसंस्थानमित्यर्थः / ईदृशं बद्धं जालकटकं जालकसमूहो यत्र स दिवे चक्करयणे वरदामतित्थकुमारस्स देवस्स अट्ठाहिआए तथा तम, अयं भावः- रथगुप्ती जाल कपदवाच्या सच्छिद्ररचनाविशिष्टा महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ पडिणि अवयवविशेषा बहवस्तव शोभा जनयन्तीति, तथा प्रशस्ता विस्तीर्णा क्खमइ, पडिणिक्खमित्ता अंतलिक्खपडिवण्णे जाव पूरते चेव समा अवक्रा धूर्यत्र स तं, पुरमिव गुप्त समन्ततः कृतवरूथं, रथे हि प्रायः अंबरतलं उत्तरपचत्थिमं दिसिं पभासतित्थाभिमुहे पयाते यावि सर्वतो लोहाऽऽदिमयी आवृतिर्भवति, पुरवरदृष्टान्तकथनेनायमर्थः होत्था / तए णं से भरहे राया तं दिव्वं चक्करयणंजाव उत्तर सम्पन्नः- यथा पुरंगोपुरभागपरित्यागेन समन्ततो वनगुप्तं भवति तथाऽयपञ्चत्थिमं दिसिं तहेव०जाव पचत्थिमदिसाभिमुहे पभासतित्थेणं मप्यारोहस्थानसारथिस्थाने विहाय गुप्त इति, सुकिरणशोभमानकालवणसमुदं ओगाहेइ, ओगाहित्ता जाव से रहवरस्स कुप्परा न्तिकं यत्तपनीयरक्तं सुवर्ण तन्मयं योक्त्रं तेन कलित, योक्त्रेण हि उल्ला० जाव पीइदाणं से णवरं मालं मउडिं मुत्ताजालं हेमजालं बोढस्कन्धे युगं बद्ध्यत इति, अत्र च एतत्सूत्राऽऽदशेषु तवणिज्जजाल कलिअ' इति पाठोऽशुद्ध एव सम्भाव्यते, आवश्यकचूर्णी अस्यैवपाठस्य कडगाणि अ तुडिआणि अ आभरणाणि अ सरं च णामाहयंकं दर्शनात्, कड्कटकाः - सन्नाहास्तेषां नियुक्ता-स्थापिता कल्पनापभासतित्थोदगं च गिण्हइ, गिण्हित० जाव पचत्थिमेणं पभास रचना यत्र स तथा तं, यथा-शोभंतत्र सन्नाहाः स्थापिताः सन्तीति भावः, तित्थमेराए अहण्णं देवाणुप्पिआणं विसयवासी०जाव पचत्थि तथा प्रहरणैरनुयातं-भृतमित्यर्थः, एतदेव व्यक्तित आह- खेटकानि मिल्ले अंतवाले, सेसंतहेव०जाव अट्ठाहिआ निव्वत्ता। (सूत्र 46) प्रतीतानि, कणकावाणविशेषाः धनूंषि मण्डलागाः-तरवारयः, वरश'तते णं' इत्यादि, णमिति प्राग्वत्, तं प्रसिद्धं वरपुरुषोभरतचक्री क्तयः- त्रिशूलानि, कुन्ताभल्लाः तोमराश्च बाणविशेषाः शराणां शतानि वरमहारथम् आरूढ इति सम्बन्धः / कीदृशमित्याह- धरणितलगमने येषु तादृशा ये द्वात्रिंशत्तूणा भस्त्रकास्तैः परिमण्डित-समन्ततः शोभितं लघुशीधं शीध्रगामिनमित्यर्थः कीदृशो वरपुरुष इत्याह- ततः-सर्वत्र कनकरत्नचित्र, तथा युक्त तुरगैरित्यनेन सम्बद्ध्यते। किविशिष्टरित्याहजयसम्भावनाजनितप्रमोदरसपुलकिततया विस्तीर्णः प्रफुल्लहृदय हलीमुख रूढिगम्यमिति बलाकोबकः, गजदन्तचन्द्रौ प्रतीतो, मौक्तिकं इत्यर्थः / अथ पुना रथं विशिनष्टिबहुलक्षणप्रशस्तं हिमवतः-क्षुद्रहिम मुक्ताफल 'तणसौलिअत्ति' मल्लिकापुष्प कुन्दश्वेतः पुष्पविशेषः कुटजवगिरेः निर्वातानिवातरहितानि यानि कन्दराऽन्तराणिदरीमध्यानि तत्र पुष्पाणिवरसिन्दुवाराणि निर्गुण्डीपुष्पाणि कन्दलानि कन्दलवृक्षविशेष - संवर्द्धिताश्चित्रा, विविधास्तिनिशारथगुमास्तएव दलिकानिदारूणि यस्य पुष्पाणिवरफेननिकरोहारो मुक्ताक्लापःकाशाः-तृणविशेषास्तेषां प्रकाशःतं, सूत्रे च पदव्यत्ययः आर्षत्वात्, जाम्बूनदसुवर्णमयं सुकृतंसुघटित औज्ज्वल्यं तद्वद्धवलैः अमरादेवा मनांसि चित्तानि पवनोवायुस्तान् वेगेन कृवरंयुगन्धरं यत्र तं, कनकदण्डिकाः कनकमयलघुदण्डरूपा, अरा यत्र जयतीति अमरमनः पवनजयिनः, अतएव चपलशीघ्रम्-अतिशीघ्रगामितं, पुलकानि वरेन्द्रनी लानि सासकानि रत्नविशेषाः प्रवालानि स्फ. नोगमनशीलाः, ततः पदद्वयकर्मधारयः, तैश्चतुर्भि:-चतुः सङ्ख्याकैः तथाः टिकवर रत्नानि-च प्रतीतानि, लेष्टवो विजातिरत्नानि मणयः चन्द्र- चामरै कनकैश्च भूषितगङ्ग येषां तेतथा तैः, चामरस्य स्त्रीत्वम् आर्षत्वात् / अथ कान्ताद्याः विद्रुमः-प्रवालविशेषः, अनयोश्च वर्णाऽऽदितारतम्यकृतो पुना रथं विशिनष्टिसच्छनंसध्वजं सघण्टसपता-कमिति प्राग्वत्, सुकृतंसुष्टु विशेषो बोध्यः तैर्विभूषितं, रचिताः प्रतिदिशं द्वादश द्वादश सद्भावात् निर्मित सन्धिकर्म सन्धियोजन यत्र सतं, सुसमाहितः- सम्यग्यथोचितअष्टाचत्वारिंशदरा यत्र ते तथा, विशेषणस्य परनिपातः प्राकृतत्वात, स्थाननिवेशितो यः समरकणकः- संग्रामवाद्यविशेषस्तस्य वीराणा तपनीयपट्ट:-रक्तस्वर्णमयपट्टकैलॊके महलू इति प्रसिद्धैः संगृहीते- वीररसोत्पादकत्वेन तुल्यो गम्भीरो घोषः-चीत्काररूपो ध्वनिर्यस्य स