________________ भरह 1436 - अभिधानराजेन्द्रः - भाग 5 भरह एकाशीतिपदवास्तुन्यासः। 101 ज०१ ई०१ | सू०१ | स०१०न० अ० | ई०१ | दि०१ अपव [अ० सावित्र अर्यमा 6 | पू०१ का आप अ०१ गि०१ साविता वि०१ पृथ्वीघर 6 ब्रह्मादेव विवस्वा०६ मृ०१ 201 भ०१ ग०१ रुद्रराट् मृ०१ y01 मैत्र Jo1 308 Turm 1104 रो०१ य०१शो०१ अ०१ज०१ पु०१सु०१ दो०१ चतुःषष्टिपदवास्तुन्यासः। | | अच दिoil | 401 | ज०१ | ई०१ | सू०१ | स०१F०न०१ सावित्र/ अर्थमा 4 अपव 1309 [भि०१ 709 य०१ पृथ्वीघर 4 बहादेव 4 विवम्वा०४ सो०१ रुद्रराट् | ग०१ गैत्र 4 1104 01 इन्द्रज२ मा अग्निः पूषा 10 ऽथ वितथो 11, गृहक्षत 12 यमौ 13 ततः / / 2 / / गन्धर्वो 14 भृङ्गराज 15 श्व, मृगः 16 पितृगण 17 स्तथा। दौवारिकोऽथ 18 सुग्रीव १६पुष्पदन्तौ 20 जलाधिपः 21 / / 3 / / असुरः 22 शोष 23 यक्ष्माणौ 24 - रोगो 250 ऽहि 26 मुख्य 27 एव च। भल्वाट 28 सोम 26 गित्य ३०स्तथा बाह्येऽदिति 31 दितिः 32 // 4 // आपो ३३ऽपवत्सा 34 वीशेऽन्तः, सावित्रः 35 सविता 36 ऽनिगौ। इन्द्र 37 इन्द्रजयो 38 ऽन्यस्मिन्, वायौ रुद्र 36 श्च रुद्रराट् 40 // 5 // मध्ये ब्रहा ४१ऽस्य चत्वारो, देवाः प्राच्यादिदिग्गताः। अर्यमाऽऽख्यो 42 विवस्वां 43 श्व, मैत्रः 44 पृथ्वीधरः 45 क्रमात्॥६॥ ईशकोणाऽऽदितो बाह्ये, वरकी १च विदारिका 2 / पूतना 3 पापा 4 राक्षस्यो, हेतुकाऽऽद्याश्च निष्पदाः // 7 // चतुःषष्टिपदैर्वास्तु, मध्ये ब्रह्मा चतुष्पदः। अर्यमाऽऽद्याश्चतुर्भागा, द्विद्यशा मध्यकोणगाः ||8| बहिः कोणेष्वर्द्धभागः,शेषा एकपदाः सुराः! एकाशीतिपदे ब्रह्मा, नवार्याऽऽद्यास्तु षट्पदाः / / 6 / / द्विपदा मध्यकोणेऽष्टौ, बाह्ये द्वात्रिंशदेकशः। शते ब्राहाष्टसङ्ख्यांशो, बाह्यकोणेषु सार्द्धगौ / / 10 / / अर्यमाऽऽद्यास्तु वस्वंशाः, शेषाःस्युः पूर्ववास्तुयत्। हेमरत्नाक्षताऽऽद्यैस्तु, वास्तुक्षेत्रऽऽकृतिं लिखेत्॥११।। अभ्यर्च्य पुष्पगन्धाऽऽढ्यै-बलिदध्याज्यमोदनम्। दद्यात् सुरेभ्यः सोङ्कारै-नमोऽन्तै मभिः पृथक् / / 12 / / वास्त्यारम्भे प्रवेशेवा, श्रेयसे वास्तुपूजनम्। अकृते स्वामिनाशः स्यत्, तस्मात्पूज्यो हितार्थिभिः // 13 // " अत्र च वराहमिहिरोक्त एकाशीतिपदस्य स्थापनाविधिरयम्"एकाशीतिविभागे, दश दश पूर्वोत्तराऽऽयता रेखाः। अन्तस्त्रयोदशसुराः, द्वात्रिंशद्वाह्यकोष्ठस्थाः इति। अथ प्रकृतं प्रस्तूयते-(वत्थुपरिच्छाए त्ति।) अत्र चशब्दोऽध्याहार्यस्तेन वास्तुपरीक्षायां च विधिज्ञमिति योज्यम्, 'गृहमध्ये हस्तमितं, खात्वा परिपूरितं पुनः श्वभ्रम् / यद्यूनमनिष्ट तत्, समे समं धन्यमधिक घेत्।।१॥' इत्यादि।अथवा-वास्तूनां परिच्छेद-आच्छादनंकटकम्बाऽऽदिभिरावरणं तत्र विधिज्ञ यथार्हकटकम्बाऽऽदिविनियोजनात्, तथा नेमिपार्थेषुसम्प्रदायगम्येषु भक्तशालासुरसवतीशालासु कोट्टनीषुकोट्टदुर्ग स्थायिराजसत्कं नयन्तिप्रापयन्ति यायिराज्ञामिति व्युत्पत्त्या कोट्न्यः याः कोहग्रहणायप्रतिकोट्टभित्तयउत्थाप्यन्ते तासु, चशब्दः समुच्च अ०१ स०१शो०१ ज०१९०१ अ०१ सु०१दौ०१ मिना रोगा Fr शतपदवास्तुन्यासः। 501 3 ज०१ | ई०१ | सू०१ स०१००१ अपव सावित्र/ अर्यगार पृथ्वीघर ब्रह्मादेवता 8 | विवस्वा०८ 1 मैत्र रुद इन्द्रज२ | य०१अ०१शा०१ ज०१ पु०१ सु०१दौ०१ : एतत्संवादनाय सूत्रधारमण्डनकृतवास्तुसारोक्तिरपि लिख्यते, यथा"चतुःषष्ट्या पदैर्दास्तु, पुरे राजगृहेऽचयेत्। एकाशीत्या गृहे भागः, शतं प्रासादमण्डपे / / 1 / / ईशः१पर्जन्यो २जये ३न्द्रौ५, सूर्य: 5 सत्यो 6 भृशो 7 नमः |