________________ भरह 1421 - अभिधानराजेन्द्रः - भाग 5 भरह णनात, एतन भेदः पूर्वविशेषणादस्येति, अशुविरनिश्छिद्रम् अत एव चननिचितंनिर्भरभृतं यल्लोहशृङ्खलं तदिव नाराचवज्रऋषभं प्रसिद्ध्या बजऋषभनाराचं संहननं यत्र तं तथाविधं देहं धरन्तीत्येवंशीलः, झषोमीनः 1 युगंशकटाङ्ग विशेषः 2 भृङ्गारोजल-भाजनविशेषः 3 वर्द्धमानकं 4 भद्राऽऽसनं 5 शङ्खोदक्षिणाऽऽवतः 6 छत्रम् / प्रतीत 7 व्यजनपदैकदेशे पदसमुदायोपचाराव्यालव्यजनम्। अथवा- 'तेलुग्वा' (श्रीसिद्ध०अ०३पा०२सू० 108) इत्यनेन बालपदलोपः, चामरम् / आर्षत्वात् स्त्रीत्वं तेन व्यजनीतिनिर्देशः 8 पताका 6 चक्र 10 लागूलं 11 मुशलं 12 रथः१३ स्वस्तिकम् 14 अड्कुशः 15 चन्द्रः 16 आदित्या 17 अग्नयः प्रतीताः १८यूपोयज्ञस्तम्भः 16 सागरः-समुद्रः२० इन्द्रध्वज २१-पृथ्वी २२-पद्म २३-कुञ्जराः 24 कण्ठ्याः , सिंहाऽऽसनसिंहाङ्कितं नृपाऽऽसनं 25 दण्ड २६-कूर्म २७-गिरिवर २८-तुरग-वर २६-मुकुट 30 कुण्डलानि 31 व्यक्तानि, नन्द्यावर्त्तः-प्रति-दिग् नवकोणकः 32 स्वस्तिकधनुःकुन्तौ व्यक्तौ 33-34 गागरः स्वीपरिधानविशेषः 35 भवन-भवनपतिदेवाऽऽवासः वि-मान-वैमानिकदेवाऽऽवासः 36 एतेषां द्वन्द्वः तत एतानि प्रशस्तानि माङ्गल्यानि सुविभक्तानि- अतिशयेन विविक्तानि यान्यनेकानिअधिकसहसप्रमाणानि लक्षणानि तैश्चित्रो-विस्मयकरः करचरणयोर्देशभागो यस्य स तथा, अत्र पदव्यत्ययः प्राकृतत्वात्, तीर्थकृतामिव चक्रिणामप्यष्टाधिकसहस्रलक्षणानि सिद्धान्तसिद्धानि / यदाह निशीथचूणोपागयभणुआणं बत्तीस लक्खणानि, अट्ठसयं बलदेववासुदेवाणं, अद्वसहस्सं चक्कवट्टितित्थगराणं 'ति। ऊर्ध्व मुखं भूमेरुद्गच्छतामड्कुराणामिव येषां तानि ऊर्ध्वमुखानि यानि लोमानि तेषां जालंसमूहो यत्र स तथा, अनेन च श्रीवत्साऽऽकारव्यक्तिर्दर्शिता, अन्यथाऽधोमुखैस्तैः श्रीवत्साऽऽकारानुद्भवः स्यात्, सुकुमालस्निग्धानिनवनीतपिण्डाऽऽदिद्रव्याणि तानीव मृदुकानि आवर्तेः-चिकुरसंस्थानविशेषैः प्रशस्तानिमङ्ग ल्यानि दक्षिणाऽऽवर्तानीत्यर्थः यानि लोभानि तैर्विरचितो यः श्रीवत्सोमहापुरुषाणां यक्षोऽन्तर्ती अभ्युन्नतोऽवयवः, ततः पूर्वपदेन कर्मधारः, तेन छन्नम्-आच्छादितं विपुलं वक्षो यस्य स तथा, देशेकोशलदेशाऽऽदौ क्षेत्रतदेकदेशभूतविनीतानगर्यादी सुविभक्तो-यथास्थानविनि-विष्टावयवो यो देहस्तंधरतीत्येवंशीलः, तत्तत्कालावच्छेदेन भरतक्षेत्रे न भरतचक्रितोऽपरः सुन्दराङ्ग इत्यर्थः। तरुणस्य-उद्गच्छतो वेर्ये रश्मयः-किरणास्तै| धित-विकासितं यद्वरकमल-प्रधानसरोजं हेमाम्बुजमित्यर्थः / तस्य विबुधो-विकस्वरो यो गर्भामध्यभागस्तद्वद्वर्णः-शरीरच्छवि र्यस्य स तथा, हयपोसनं-'पुस उत्सर्ग इति' धातोरनांट हयाऽपानं, तदेव कोश इव कोशः सुगुप्तत्वात्तत्सन्निभः प्रशस्तः पृष्टस्य-पृष्ठभागस्यान्तःचरमभागोऽपानं तत्र निरुपलेपो लेपरहितपुरीषकत्वात्, पद्म प्रतीतम्, उत्पलंकुष्ठं, कुन्दजातियूथिकाः प्रतीताः, वरचम्पकोराजचम्पकः, नागपुष्पं नागकेसरकुसुमं, सारङ्गानिप्रधानदलानि, अथवा-पदैकदेशे पदसमुदायग्रहणात् सारङ्गशब्देन सारङ्गमदः-कस्तूरी, द्वन्द्वे कृते एतेषां तुल्यो गन्धः-शरीरपरिमलो यस्य स तथा, तद्धितलक्षणादिप्रत्ययात् रूपसिद्धिः, षट्त्रिंशता अधिकप्रशस्तैः पार्थिवगुणैर्युक्तः। (जं०)-(ते च पार्थिवगुणाः 'पस्थिव' शब्देऽस्मिन्नेव भागे 433 पृष्ठे षभिः श्लोकैर्दर्शिताः) ते च श्लोकाः पाठसिद्धार्थाः, नवरमौदार्यदाक्षिण्यं, तेन दानशौण्डतागुणादस्य भेदः, यद्यप्येतेषामेव मध्यवर्तिनः केचन गुणाः सूत्रकृता साक्षात् पूर्वसूत्रे उक्ता उत्तरसूत्रे च वक्ष्यन्ते, तथापि षट्त्रिंशत्संख्यामेलनार्थमत्र ते उक्ता इति न दोषः, उपलणाच मानोन्मानाऽऽदिवृद्धिकृत्त्वभक्तवत्सलत्वाऽऽदयोऽपि उक्ताऽतिरिक्ता ग्राह्या इति, अव्यवच्छिन्नम्-अखण्डितमातपत्रंछत्रं यस्य स तथा, एतेन पितृपितामहक्रमाऽऽगतराज्यभोक्तेति सूचितम्, अथवा संयमकालादर्वाग् न केनापि बलीयसा रिपुणां तस्य प्रभुत्वमाच्छिन्नमिति, प्रकटेविशदावदाततया जगतप्रतीते उभययोन्यौमातृपितृरूपे यस्य स तथा, अत एव विशुद्धनिष्कलङ्क यन्निजककुलं तदेव गगनं तत्र पूर्णचन्द्रः-चन्द्र इव सोमया-मृदुस्व-भावेन नयनमनसोर्निर्वृतिकरः, आह्लादक इत्यर्थः, अक्षोभोभयरहितः, सागरः प्रस्तावात् क्षीरसमुद्राऽऽदिः, स इव स्तिमितः- स्थिरश्चिन्ताकल्लोलवजितो न पुनर्येलाऽवसरवर्द्धिष्णुकल्लोललवणोद इवास्थिरस्वभाव इत्यर्थः, धनपतिरिव-कुबेर इव भोगस्य समुदयः-सम्यगुदयस्तेन सह सद् विद्यमानं द्रव्यं यस्य स भोगसमुदयसद्व्यस्तस्य भावस्तत्ता तया, भोगोपयोगिभोगाङ्ग समृद्ध इत्यर्थः, समरेसंग्रामे अपराजितो भङ्गमप्राप्तःपरमविक्रमगुणः व्यक्तम्, अमरपतेः समानं सदृशमत्यर्थतुल्यं रूपं यस्य स तथा, मनुजपतिः-नरपतिर्भरतचक्रवर्ती, उत्पद्यते इति तु प्राग्योजितमेव / अथोत्पन्नः सन् किं कुरुते इत्याह-(भरहेत्यादि) अनन्तरसूत्रेएव दर्शितस्वरूपो भरतचक्रयत्ती भरतं भुक्ते शास्तीति, प्रनष्टशत्रुरिति व्यक्तम्, अत इदं भरतक्षेत्रमुच्यते, इति निगमनमग्रे वक्ष्यते। अथ प्रस्तुतभरतस्य दिग्विजयाऽऽदिवक्तव्यतामाहतएणं तस्स भरहस्स रण्णो अण्णया कयाइ आउहवर-सालाए दिव्वे चक्करयणे समुप्पज्जित्था, तए णं से आउहघरए भरस्स रणो आउहघरसालाए दिव्वं चक्करयणं समुप्पण्णं पासइ, पासित्ता हट्ठतुट्ठचित्तमाणं दिए नदिए पीइमणे परमसोमणस्सिए हरिसवसबिसप्पमाणहिअए जेणामेव दिव्वे चक्करयणे तेणामेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता करयल० जाव कटु चक्करयणस्स पणामं करेइ, करेत्ता आउहघरसालाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणामेव बाहिरिआ उवट्ठाणसालाजेणामेव मरहे राया तेणामेव उवागच्छइ, उबागच्छइत्ता करयल० जाव जएणं विजएणं वद्धावेइ,वद्धावेत्ता एवं बयासी-एवं खलु देवाणुप्पिआणं आउहघरसालाए दिव्वे चक्करयणे समुप्पणे, तं एअण्णं देवाणुप्पिआणं पिअट्ठयाए पिअं णिवेएमो पिअंभे भवउ।ततेणंसे भरहे राया तस्स आउहपरिअस्स