________________ भरह 1416 - अभिधानराजेन्द्रः - भाग 5 भरह ओ दीहियाओ सरसीओ सरपंतियाओ सरसरपंतीओ बिलपंतीओ अच्छाओसण्हाओ रयतामयकूलाओ वइरामयपासाणाओ तवणिज्जमयतलाओ वेरुलियमणिफालियपडलपचोयडाओणवणीयताओ सुवपणसुब्भ (ज्झ) रययमणिवालुयाओ सुहोयाराओ सुउत्ताराओणाणामणितित्थसुबद्धाओचारुचउक्कोणाओ समतीराओ आणुपुव्वसुजायवप्पगंभीरसीयलजलाओ संछणपत्तभिसमुणालाओ बहुप्पलकुमुयणलिणसुभगसोगंधितपोंडरीयसयपत्तसहस्सपत्तफुल्लकेसरोवइयाओछप्पयपरिभुज्जमाणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभमंतमच्छकच्छ भअणेगसउणमिहुणपरिचरिताओ पत्तेयं पत्तेयं पउमवरवेदियापरिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिक्खित्ताओ अप्पेगतियाओ आसवोदाओ अप्पेगतियाओ वारुणोदाओ अप्पेगतियाओ खीरोदाओ अप्पेगतियाओघओदाओ अप्पेगतियाओ खोदोदाओ अमयरससमरसोदाओ अप्पेगतियाओ पगतीए उदग (अमय) रसेणं पण्णत्ताओ पासाइयाओ०४। तासि ण खुड्डियाणं वावीण० जाव विलपंतियाणं तत्थ तत्थ देसे तहिं २०जाव बहवे तिसोवाणपडिरूवया पण्णत्ता। तेसि णं तिसोवाणपडिरूवाणं अयमेयारूवे वण्णावासे पण्णत्ते / तं जहावइरामया नेमा रिट्ठामया पतिट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पामया फलगा वइरामया संधी लोहितक्खमइओ सूईओणाणामणिमया अवलंबणा अवलंबणवाहाओ। तेसिणं तिसोवाणपडिरूवगाणं पुरतो पत्तेय पत्तेयं तोरणा पण्णत्ता। तेणं तोरणा णाणामणिमयखंभेसु उवणिविट्टसण्णिविट्ठविविहमुत्तरोवइता विविहतारारूवोवचिता ईहाभियउसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवइरवेदियापरिगताभिरामा विज्जाहरजमलजुयलजंतजुत्ता विव अधिसहस्समालणीया भिसमाणा भिडिभसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा पासादीया०४ / तेसिणं तोरणाण उप्पिं बहवे अट्ठ मंगलगा पण्णत्तासोत्थियसिरिवच्छणंदियावत्तवद्धमाणभद्दासणकलसमच्छदप्पणा सव्वरतणामया अच्छा सण्हा० जावपडिरूवा। तेसिणं तोरणाणं उप्पिं बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हारिद्दचामरज्या सुकिल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वइरदंडा जलयामलगंधीया सुरूवा पासाईया० 4 / तेसिणं तोरणाणं उप्पिं बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुयला चामरजुयला उप्पलहत्थया०जाव सयसहस्सवत्तहत्थगासवरयणामया अच्छा० जावपडिरूवा। तासिणंखुड्डियाणं वावीण जाव विलपंतियाण तत्थ तत्थ देसे दसे तहिं तहिं बहवे उप्पायपव्वया णियइपव्वया जगतिपटवया दारुपय्वयगा दगमंडवगा दगमंचका दगमालका दगपासायगा ऊसडाखुला खडहडगा अंदोलगा पक्खदोलगा सव्वरणामया अच्छा० जाव पडिरुवा / तेसु णं उप्पायपव्वतेसु० जाव पक्खंदोलएसु बहवे हंसाऽऽसणाई को चासणाई गरुलासणाई उण्णयासणाई पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई उसभासणाई सीहासणाई पउमासणाई दिसासोवत्थियासणाई सव्वरयणमयाई अच्छाई सण्हाई लण्हाइं घटाई मट्ठाई णीरयाई णिम्मलाई निप्पकाई निकडच्छायाई सप्पभाई सम्मिरीयाई सउज्जोयाई पासादीयाई दरिसणिजाई अभिरूवाई पडिरूवाइं। तस्स णं वणसंडस्स तत्थ तत्थ देसे 2 तहिं तहिं बहवे आलिघरा मालिघरा कयलिघरा लयाघरा अच्छणघरा पेच्छणघरा मजणघरगा पसाहणघरगागभघरगा मोहणघरगा सालघरगा जालघरमा कुसुमघरगा चित्तघरगा गंधव्यघरगा आयंसघरगा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिम्मला णिप्पंका निक्ककडच्छाया सप्पभा सस्सिरीया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा / तेसु णं आलिघरएसु० जाव आयंसघरएसु बहूई हंसा-सणाइं० जाव दिसासोवत्थियासणाई सव्वरयणामयाइं० जाव पडिरूवाई। तस्स णं वणसंडस्स तत्थ तत्थ देसे 2 तहिं तहिं बहवे जाइमंडवगा जूहियामंडवगा मल्लियामंडवगा णवमालियामंडवगा वासंतीमडवगा दघियासुयामंडवगा सूरिल्लिमंडवगा तंबोलीमंडवगा मुद्दियामंडवगा णागलयामंडवगा अतिमुत्तमंडवगा अप्फोतामंडवगा मालुयामंडवगासामलयामंडवगा णिचं कुसुमिया० जाव पडिरूवा। तेसु णं जातीमंडवएसु बहवे पुढविसिलापट्टगा पण्णत्ता / तं जहा-हंसाऽऽसणसंठिता को चासणसंठिता गरुलासणसंठिता उण्णयासणसठिता पणयासणसंठिता दीहासणसंठिता भद्दासणसंठिता पक्खासणसंठिता मगरासणसंठिता उसभासण-संठिता सीहासणसंठिता पउमासणसंठिला दिसासोत्थियाससंठिता पण्णत्ता / तत्थ बहवे वरसयणासणविसिट्ठसंठाणसठिया पण्णत्ता। समणाउसो ! आइण्णगरूयबूरणवणीततूलफासा मउया सव्वरयणामया अच्छा० जावपडिरूवा। तत्थ णं बहवेवाणमंतरा देवा य देवीओ य आसयंति, सयंति, चिट्ठति, णिसीदंति, तुयटृति, रमंति ललंति, कीलंति, मोहंति, पुरा पोराणाणं सुचिराणाणं सुपरिवंताणं सुभाणं कल्लाणाण कडाणं कम्माणं कल्लाणं फलवित्तिविसेसं पचणुभवमाणा विहरंति। तीसे णं जगतीए उप्पिं अंतो पउमवरवेदियाए एत्थ णं एगे मह वणसंडे पण्णत्ते, देसूणाईदो ज़ोयणाई विक्खंभेणं वेइयासमएणं परिक्खेवेणं किण्हे किण्होभासे वणसंडवण्णओ मणितणसद्दविहूणो णेयव्वो। तत्थ णं बहवे वाणमंतरा देया य देवीओ य आसयंति, सयंति, चिट्ठति, णिसीयंति, तुयटृति, रमंति, ललंति, कीडंति, मोहंति, पुरा पोराणाणं सुचिण्णाणं सुपरिकताणं सुभाणं कंताणं कम्माणं कल्लाणं फलवित्तिविसेसं पचणुभवमाणा विहरंति।। (सूत्र-१२७। जी०३ प्रति० 1 उ०) तथा-(पव्वयसमियाओ आयामेणं ति) पर्वतसमिकाश्चतस्रोऽपि पद्मवरवेदिका आयामेनदैर्येण अत्र तत्संबन्धानि वनखण्डान्यपि पर्वतसमान्यायामेनेति बोध्यम्। (आभि-ओगेत्यादि) प्रागधस्तनसूत्रे जगती पद्मवरवेदिकच येनेव गर्मेन व्यावर्णित स एवात्र गम इतिनपुनव्याख्यायत। (तासि णमित्यादि) तासु आभियोग्यश्रेणिषु शक्रस्याऽऽसनविशेषस्थाधिष्ठाता शक्ररतस्य दक्षिणा लोकाधिपतेरित्यर्थः। देवेन्द्रस्य देवानां मध्ये परमैश्वर्ययुक्तस्य देवराज्ञः देवेषु कान्त्यादिगुणैरधिकं राजमानस्य सोमः