________________ भरह 1405 - अभिधानराजेन्द्रः - भाग 5 भरह आराहएहा ववहारजुति। गिण्हाहि सव्व पि सुरोवणीयं, __ आयारभंडोवगरं मुणीणं / / 463 / / करेइ पूर्य तु पुरंदरो तो, अन्नं पिकजं वरकेवलीणं / पहाणराईण सहस्सएहि, देसेहिं सद्धिं अभिनिक्खमाइ 11464|| पालित्तु पुव्वाण सयं सहस्सं, केवल्लिभावं मुणियं पसत्थं। कुमारगो ठत्तरिएगऊणे, सुमंडलीओ वरिसस्सहस्सं॥४६५।। नेऊण एयं च कमेण सव्वं, आउं चरित्ता चुलसीयलक्खा। पत्तो सिवं सव्वकिलेसमुक्को, सेसा सहस्सेण नरीसराण॥४६६|| सुदक्खिणापव्वरुयाविसाला, एय पसगा भणियं मुणेज्ज। सरूवमेयं जिणमंदिरस्स, निस्सा अनिस्सा य कडस्स नाउं॥४६७।। गयाणुगामित्तण मुत्तु सव्वं, जएज्ज एयाणुगमेण भव्वा ! / / (468+)|| भरहेसरचरियं सम्मत्त / दर्श०। (इतोऽभ्याधिकं जिज्ञासुना 'उसह' शब्दो द्वितीयभागे वीक्ष्यः) अथ भरतवर्षस्वरूपं जिज्ञासुः पृच्छतिकहिणं भंते ! जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते? गोयमा ! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणेणं दाहिणलवणसमुइस्स उत्तरेणं पुरच्छिमलवणसमुहस्स पच्चच्छिमेणं पचच्छिमलवणसमुदस्स पुरच्छिमेणं एत्थणं जुबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते, खाणुबहुले कंटकबहुले विसमबहुले दुग्गबहुले एव्वयबहुले पवायबहुले उज्झरबहुले णिज्झरबहुले खड्डाबहुल दारबहुले णईबहुले दहबहुले रुक्खबहुले गुच्छबहुले गुम्मबहुले लयाबहुले बल्लीबहुले अडवीबहुले सावयबहुले तेणबहुले तकरबहुले डिंबबहुले डमरबहुले दुभिक्खबहुले दुकालबहुले पासंडबहुले किवणबहुले वणीमगबहुले ईतिबहुले मारिबहुले | कुबुट्ठिबहुले अणावुट्ठिबहुले राजबहुले रोगबहुले संकिलेसबहुले अभिक्खणं अभिक्खणं संखोहबहुले पाईणपडीणायए उदीणदाहिणवित्थिपणे उत्तरओ पलिअंकसंठाणसंठिए दाहिणओ धणुपिट्ठसंठिए तिधा लवणसमुदं पुढे गंगासिंधूहिं महाणईहिं वेअड्डेण य पव्वएण छन्भागपविभत्ते जंबुद्दीवदीवणउयसयभागे पंचछव्वीसे जोअणसए छच एगणवीसइभाए जोअणस्स विक्खंभेणं / भरहस्सणं वासस्स बहुमज्झदेसभाए एत्थ णं वेअड्डे णामं वव्वए पण्णत्ते, जेणं भरहं वासं दुहा विभयमाणे विभयमाणे चिट्ठइ। तं दाहिणड्ड-भरहं च, उत्तरड्डमरहं च। (सूत्र-१०) प्रच्छकापेक्षया आसन्नत्वेन प्रथमं भरतस्यैव प्रश्नसूत्रम् / क भदन्त ! जम्बूद्वीपे भरतं नाम्ना वर्ष प्रज्ञप्तम्? भगवानाह-गौतम ! (चुल्लहिमवंतेत्यादि) चुल्लशब्दो देश्यः क्षुल्लपर्यायस्तेन क्षुल्लो महाहिमवदपेक्षया लघुर्यो हिमवान वर्षधरपर्वतः क्षेत्रसीमाकारी गिरिविशेषः, तस्य दक्षिणेन दक्षिणस्यां दिशि दाक्षिणात्यलवणसमुद्रस्योत्तरस्यां पौरस्त्यलवणसमुद्रस्य पश्चिमायां पाश्चात्यलवणसमुद्रस्य पूर्वस्यां दिशि अत्रावकाशे भरतनाम्ना वर्ष प्रज्ञप्तम् / किं विशिष्ट तदित्याह-स्थाणवः कीलका ये छिन्नावशिष्ट - वनस्पतीनां शुष्कावयवाः 'ठुण्ठा' इति लोकप्रसिद्धाः तैर्बहुलं प्रचुर, व्याप्तमित्यर्थः / अथवा-स्थाणवो बहुला यत्र तत्तथा। एवं सर्वत्र पदयोजना ज्ञेया। तथा-कण्टका बदर्यादिप्रभवाः, विषमं निम्नोन्नतं स्थानं, दुर्ग दुर्गम स्थानं, पर्वताः क्षुद्रगिरयः, प्रपाता भृगवो यत्र मुमूर्षवो जना झम्पा ददति। अथवा-प्रपाता रात्रिधाट्यः। अवझरा गिरितटादुदकस्याधःपतनानि, तान्येव सदाऽवस्थयीनि निर्झराः, गर्ताः प्रसिद्धाः, दो गुहाः, नद्यो द्रहाश्च प्रतीताः, वृक्षा रूक्षा वा सहकाराऽऽदयः / गुच्छा वृन्ताकीप्रभृतयः, गुल्मा नवमालिकाऽदयः,लताः पद्मलताद्याः वल्लयः कूष्माण्डीप्रमुखाः, अत्र नदीद्रहवृक्षाऽऽदिवनस्पतिनामशुभानुभावजनितामेव बाहुल्य बोध्यम्, न तु एकान्तसुषमाऽऽदिकालभावि, तथाविधशुभानुभावजनितानां तेषां प्रायः प्रज्ञापक कालेऽल्पीयस्त्वात् / अटव्यो दूरतः जननिवासस्थाना भूमयः,श्वापदाहिंसजीवाः, स्तेनाश्वौराः, तदेव कुर्वन्तीति निरुक्तितस्तस्कराः सर्वदा चौर्यकारिणः, डिम्बानि स्वदेशोत्थविप्लवाः, डमराणि परराजकृतोपद्रवाः दुर्भिक्ष भिक्षाचराणां भिक्षादुर्लभत्वं, दुष्कालो धान्यमहार्घताऽऽदिनादुष्टः कालः, पाषण्ड पाषण्डिजनोत्थापितमिथ्यावादः, कृपणाः प्रतीताः, वनीपका याचकाः, ईतिः धान्याऽऽधुपद्रवकारिशलभमूषिकाऽऽदिः, मारिः मरकः, कुत्सिता वृष्टिः कुवृष्टिः, कर्षकजनानभिलषणीया वृष्टिरित्यर्थः / अनावृष्टिवर्षभाव इति / राजान आधिपत्यक रस्तद्वाहुल्यं च प्रजानां पीडाहेतुरिति / रोगाः संक्लेशाश्च व्यक्ताः / अभीक्ष्णं अभीक्ष्णं पुनः पुनर्दण्डपासष्याऽऽदिना संक्षोभाश्चित्तानवस्थितता, प्रजानामिति शेषः इदं च सर्व विशेषणजातं भरतस्य, प्रज्ञापकापेक्षया मध्यमकालीनानुभावमेव व्यावर्णितं, तेनोत्तरसूत्रे एकान्तसुषमाऽऽदावस्य बहुसमरमणीयत्याऽतिस्निग्धत्वाऽऽदिकमेकान्तदुःषमादौ निर्वनस्पतिकत्वाऽराजत्वाऽऽदिकं च वक्ष्यमाणं न विरुध्यत इति / प्रागेव प्राचीनं, स्वार्थे ईन्प्रत्ययः, दिग्विवक्षायां प्राचीन पूर्वा इत्यर्थः। एवं प्रतीचीनोदीचीने अपि वाच्ये / तेन पूर्वाऽपरयोर्दिशोरायतम्, उदीचीदक्षिणयोर्दिशोर्विस्तीर्णम् / अथवा-प्राचीनप्रतीचीनावयवयोरायतम्, एवमुत्तरत्रापि / अथ तदेव संस्थानतो विशिनष्टि-उत्तरतः उत्तरस्यां दिशिपर्यङ्कस्येव संस्थितं संस्थान यस्य तत्तथा, दक्षिणतोदक्षिणस्यां दिशि आरोपितज्यस्य धनुषः कोदण्डस्य पृष्ठ पाश्चात्यभागस्तस्येव संस्थितं संस्थानं यस्यतत्तथा, अतएवास्य धनुः पृष्ठशरजीवाबाहानां सम्भवः, एषां च स्वरूपस्वस्वावसरे निरूपयि