________________ भरह 1385 - अभिधानराजेन्द्रः - भाग 5 भरह भरह पु० (भरत) भरं तनोति तन-डः / " वितस्ति -वसति-भरतकातर-मातुलिङ्गेहः" / / 8 / 1 / 214 / / इति प्राकृत-सूत्रेण तस्य हः / प्रा०१पाद। 'जडमरत' इति ख्याते मुनिभेदे, नाट्यशास्त्रस्य अलङ्कारशास्त्रस्य च कर्तरि मुनिभेदे, शवरे, तन्तुवाये, क्षेत्रे, केकयीसुते रामानुजे च। भरतेन प्रोक्तं भारतं नाट्यशास्त्रमधीयते अण् / तस्य लुक / नटेषु, दुष्यन्तेन शकुन्तलायामुत्पादिते नृपभेदे, पुं० / तस्यापत्यानि इत्र / तस्य बहुषु लुक्। भरतवंश्ये नृपे, पुं०1वाच०। नाभिकुलकरस्य पौत्रे आदिजिनस्य ऋषभदेवस्य ज्येष्ठपुत्रो भरतवर्षाधिपे स्व-नामख्याते चक्रवर्तिनि, स०। स्था०। प्रव०। ति०। आ० म०। कल्प०। पञ्चा०। "भरहो वि भारहं वासं, चिचा कामाई पव्वए।" उत्त० पाई०१८ अ०। अयोध्यायां नगा श्रीऋषभदेवपुत्राः पूर्वभवकृतमुनिज्जनवैयावृत्यार्जितचक्रिभोगः प्रथमचक्री भरतनामास्ति, तस्य नवनिधानानां चतुर्दशरत्नानां द्वात्रिशत्सहस्र नरपतीनां द्विसप्ततिसहस्रपुरवराणां षण्णवतिकोटग्रामाणां चतुरशीतिसहस्रहयगजरथानां षट्खण्डभरतस्य ऐश्वर्य कुवर्तः स्वसंपत्त्यनुसारेण साधर्मिकवात्सल्यं कुर्वनः स्वयं कारिताष्टापदशिरः संस्थित चतुर्मुखयोजनाऽऽयामजिनाऽऽयतनमध्य स्थापितनिजनिज वपुः प्रमाणोपेतश्रीऋषभाऽऽदिचतुर्विशतिजनप्रतिमावन्दनार्चनं समाचरतः श्रीभरतचक्रिणः पञ्चपूर्वलक्षाणयतिकन्तानि, अन्यदा महाविभूत्वा उद्वर्तितदेहः सर्वालङ्कारविभूषितः स भरतचक्री आदर्शभवने गतः। तत्रा स्व देहं प्रेक्षमाणस्य अङ्गुलीयकं पतितं, तच्च तेन न ज्ञातं, आदर्शभित्तौ स्वदेहं पश्यता तेन पतितमुद्रिका स्वकराङ्गुली अशोभमाना दृष्टा ततो द्वितीयाङ्गुलीतोऽपि मुद्रिकाःऽपनीता साऽप्यशोभमाना दृष्टाः ततःक्रमात्सर्वाङ्गाऽऽभरणानि उत्तरितानि तदा स्वशरीरमतीवाशोभमानं निरीक्ष्य संवेगमापन्नश्चक्री एवं चिन्तितुं प्रवृत्तः अहो ! आगन्तुकद्रव्यैरेवेदं शरीरं शोभते, न स्वभावसुन्दरम् / अपि च एतच्छरीरसङ्गेन सुन्दरमपि वस्तु विनश्यति। उक्तंच"मणुन असणं पाणं, विविहं खाइम साइमं। सरीरसंगमावन्नं, सव्वं पि असुई भवे / / 1 / / वरं वत्थं वरं पुप्फं वरं गंधविलेवणं। विणस्सए सरीरेण, वरं सयणमासणं / / 2 / / निहाणं सव्वरोगाणं, कयग्घमथिर इमं / पंचासुहभूअमयं, अपक्कापरिकम्मणं // 3 // " इति। तत एतच्छरीरकृते सर्वथा न युक्तमनेकपापकर्मकरणेन मनुष्यजन्महारणम् / यत उक्तम्-" लोहाय नावं जलधौ भिन्नत्ति, सूत्राय धैडूर्यमणि दृणाति / स चन्दनंल्पोषति भस्मराशेर्यो मानुषत्वं नयतीन्द्रियार्थे ।।१।।"इत्यादिकं चिन्तयतः तस्य भरतस्य प्राप्तभावचारित्रास्य प्रवर्द्धमानशुभाऽध्यवसायस्य क्षपक श्रेणिं प्रपन्नस्य के वलज्ञानं समुत्पन्नम / शकस्तत्रा समायातः कथयतिच-द्रव्यलिङ्ग प्रपद्यस्य येन दीक्षाया उत्सवं करोमि / ततो भरतकेवलिना स्वमस्तके पञ्चमौष्टिको लोचः कृतः / शासनदेवतया च रजोहरणोपकरणानिदत्तानि। दशससहस्वराजभिः समं प्रव्रजितो भरतः शेषचक्रिणस्त सहस्र परिवारेण प्रव्रजिताः / ततः शक्रेण वन्दितोऽसौ ग्रामाऽऽकरनगरेषु भ्रमन् भव्यसत्त्वान् प्रतिबोधयन् एक पूर्वलक्षं यावत् केवलपर्यायं पालयित्वां परिनिर्वृतः। / तत्पट्टे च शक्रेण आदित्ययशा नृपोऽभिविक्तः / उत्त०१८ अ०। (आदित्यय शोवृत्तान्तः आइचजस' शब्दे द्वितीयभागे 3 पृष्ठे गतः) भरहस्स णं रणो चाउरंतकवट्टिस्स अट्ठ पुरिसजुगाई अणुबद्धं सिद्धाइ० जाव सव्वदुक्खप्पहीणाई / तं जहोआइचजसे, महाजसे, अइबले, महाबले, तेयवीरिए कित्तवीरिए दंडवीरिए, जलबीरिए। स्था०८ ठा०। आयंसघरपवेसो, भरहे पडणं च अंगुलीअस्स। सेसाणं उम्मुअणं, संवेगो नाएँ दिक्खा य / / 436 // ___अस्या नियुक्तिगाथाया भावार्थः कथातो ज्ञेयः'निर्वाणं स्वामिनि प्राप्ते, चैत्ये तत्रा च कारिते। जगाम भरतोऽयोध्या-मल्पशोकः क्रमादभूत् / / 1 / / भोगान् भोक्तुं पुनरपि, प्रावृतद्भव ईदृशः। तस्य चैवं पञ्चपूर्वलक्षी याता मुहूर्त्तवत्॥२॥ अथान्यदाऽगमचक्री, सर्वाड्कारभूषितः। द्रष्टुं स्वदर्पणागारं, यत्राङ्गं वीक्ष्यतेऽखिलम् / / 3 / / ता स्वं पश्यतो राज्ञः, पपाताडु लिमुद्रिका। न सा ज्ञाताऽथ निःशोभा-मङ्गली वीक्ष्य दध्यिवान्॥४॥ भूषणेनैव शोभेय, सहजा नेति चिन्तया। एकैकं भूषणं मुञ्चन्, सर्वाण्यपि मुमोच सः / / 5 / / निःश्रीकमथ निना-म्भोजं सर इवाखिलम्। पश्यन् स्वाङ्ग विरक्तोऽभू-दङ्गनास्वपि तन्मतिः // 6 / / एवं च ध्यायतस्तस्य, शुक्लध्याजनमजायत। उत्पेदे केवलज्ञानं, गृहिवेषभृतोऽपि हि / / 7 / / ऊवेशक्रस्तदैवेत्य, द्रव्यलिङ्गं प्रपद्यताम्। भरतेन ततो लोचः,प्रचक्रे पञ्चमुष्टिकः॥ पतद्ग्रहरजोहत्या-द्युपधिं देवताऽऽनयत्। प्रवव्राज महाराजः, सहसैर्दशभिः सह / / 6 / / निष्क्रान्ताश्चकिणोऽन्ये च, सहकपरिच्छदाः। महिमानं विधायाथ, शक्रो राजर्षिमानमत् / / 10 / / स्थित्वा केवलिपर्याये, पूर्वलक्षं स निर्वृतः। चक्रेऽष्टौ पुरुषयुगान्येषां शक्रोऽभिषेचनम्॥११॥" आ० क०१ अ०। भरहेणं राया चाउरंतचक्कवट्टी पंचधणुसयाइं उद्धं उच्चत्तेणं होत्था स०५०० सम०। स्था०। (विस्तरेण भरतचक्रवर्तिनो वक्तव्यता भरवर्षवक्तव्यताऽवसरेऽत्रीव निरूपयिष्यते) उज्जयिनीनगरप्रत्यासन्ननटग्रामस्थे स्वनामख्याते नटे, उज्जयिनीमधिकृत्य 'प्रत्यासन्नो नटग्रामस्तत्राऽऽसीद् भरतो नटः।' आ०क०१ अ०० आव० मूर्च्छनानां स्वरविशेषप्रतिपादकशास्त्रकर्तरि स्वनामख्याते आचार्ये च। स्था०७ठा०। जम्बूद्वीस्थे वर्षभेदे, न०। स०७ सम०। प्रव०। कल्प० / प्रश्न०। जं०। "हिमवंतसागरंतं, वीरा मोत्तूण भारह वास" प्रश्न०४ द्वार। स्था०। भरहे णं राया चाउरंतचक्कवट्टी छपुव्वसहस्साई महाराया