________________ भद्दा 1376 - अभिधानराजेन्द्रः - भाग 5 भप्प चउरोऽवितओ पत्ता, खेमाइगुणन्निएसु देसेसु। जो तत्थ सव्वजिट्ठो, सायाबहुलो कडुयवयणो॥४२।। एगताणुवगरी, निव्वेयत्तेण तहय आणीओ। सव्यो परिवारो जह, अचिरा तस्सुज्झगो जाओ।।४३।। बीओ विसायबहुल-तणेण नियदेहसंठिइं चेव। कारेइ सादरं सी-सवम्गमवरं न उण किरियं / / 44 / / तइओ पुण सारणवा-रणाइकरणेण निचमुजुत्तो। रक्खइ पमत्तभावं, गच्छंतं तं परिवारं / / 4 / / जो पुण तुरिओ सीसो, सयलमहीमंडलोवलद्धजसो। जिणसमयामयमेहो, दुक्करसामन्ननिरओ य / / 46|| ओइन्नदेवलोग, व भूरिसंतोसपोसमणुपत्तं। निययविहारधरायल-मुवजणयंतो नियगुणेहिं / / 47 / / देसन्नू कालन्न, सुदीहदंसी जहेव कालज्जो। जाओ पभूयपरिवा-रपरिगओ विहियजणवोहो // 48 / / पत्तो गुरुणो पासे, उवलद्धो तेण तेसि वुत्तंतो। तो निययगच्छमेलण-पुव्वो दिन्नो य अहिगारो।।४६।। सचित्तमचित्तं वा, जंगच्छे छडणारिहं किंचि। पढमेण परिठ्ठावण-मिमस्स कजं ति संठवियं / / 50 / / जं भत्तं पाणं वा, उवगरणं वा गणस्स पाउग्गं। तंदुइएणापरितं-तएण उप्पाइयव्यं ति॥५१।। गुरुथेरगिलाणतव-स्सियबालसेहाइयाण य मुणीणं / रक्खादाखवियक्खण-जुग्गा तइयम्मि संठविया / / 52 / / जो पुण तेसि कणिट्टो, गुरुभाया तस्स नियगणो सव्यो। बहुपणपरायणमा-णसेण गुरुणा समुवणीओ।।५३।। एवं जहजुग्गनिउं-जणेण आराहणं परं पत्तो। सो सूरी तह गच्छो, सव्वो गुणभायणं जाओ / / 54 / / किर दीहदंसिगुणसं-गएण धणसिट्ठिणा इह पगयं। भवियमइकोवणत्थं, पयपिया उवणयविभासा // 55 // " "इति फलमकलङ्कश्लोकमस्तोकमेतद्, गुणिन इह धनाऽऽख्यश्रेष्ठिनः सन्निशम्य। गुणममलमुदारं दीर्घदर्शित्वमेव, श्रयत भविकलोकाः किं बहु व्याकृतेन? // 56 // " इतिधनश्रेष्ठिवृत्तकं समाप्तम्।ध००१ अधि० 5 गुण।ज्योतिषोक्तासु द्वितीयासप्तमीद्वादशीतिथिषु, स्त्री० / वाच० / काम्पिल्यनगरस्थस्य ब्रह्मदत्तस्य स्वनामख्यातायां महिष्याम्, "चित्तसेणओ भद्दा।'' उत्त० पाई० 13 अ० / स्वनामख्यातायां प्रथमबलदेवस्य मातारि, ति० / शाखाञ्जनीनगरस्थस्य सुभद्राऽऽख्यसार्थवाहस्य स्वनामख्यातायां भायाम्, स्था० 10 ठा०॥ हस्तिनागपुरवास्तव्यस्य कस्यचित्सार्थवाहस्य स्वनामख्यातायां भाायाम्, स्था०६ ठा०। (कथा 'पोट्टिल' शब्देऽस्मिन्नेव भागे 1120 पृष्ठे गता) आगाभिन्यामुत्सर्पिण्या भविष्यस्य प्रथमजिनस्थ पद्मनाभस्य जनन्याम्, पुण्ड्रवर्द्धनदेशस्थस्य शतद्वारनगरस्थस्य सम्मुदितनरपतेः स्वनामख्यातायामग्रमहिष्याम्, "पुंड वद्धणदेसे सयहारे पुरे संमुइयनरखइणो भद्दाए देवीए" ती०२० कल्प० / रुचकवरद्वीपस्थायां शक्रस्य देवराजस्य सामानिकानामुत्पातपर्व- तेभ्यश्चतुर्दिक्षु स्थितासु राजधानीष्वन्यतमस्यां स्वनामख्यातायां राजधान्याम, आ० क०१ अ० / ज्योतिषोक्ते ववाऽऽदितः सप्तमे करणे, स्त्री० / न०। उत्त०। भद्दाकरी (देशी) प्रलम्बे, दे० ना०६ वर्ग 102 गाथा। भद्दाणणा स्त्री० (भद्राऽऽनना) मगधदेशस्थगोवरग्रामस्थस्य पुष्पशाल गृहपतेर्भार्यायाम्, आचा०१ श्रु०३ अ०१ उ०। भद्दावण नं० (भद्रापन) भद्रकरणे, द०प०। भद्दासण न० (भद्राऽऽसन) भद्राय लोकक्षेमायास्यतेऽत्र। आस-आधारे ल्युट् / नृपाऽऽसने, वाच० / सिंहाऽऽसने, ज्ञा०१ श्रु०१ अ०। प्रश्न० / आसनभेदे, भद्राऽऽसनानि येषामधोभागे पीठिकाबन्धः। जी०३ प्रति० 4 अधि०। जं०। रा०॥ तद्रूपेऽष्टमङ्गलान्तर्गते माङ्गलिकवस्तुभेदे च / आ० चू०१ अ०। आ० म०। जं०। औ०। रा०। वाराणसीवास्तव्ये जीर्णश्रेष्ठिनि च। ती०३७ कल्प०॥"भद्दासणाईसीहासणाई।'' पाइ० ना० 18 गाथा। भद्दिज्जियास्त्री० (भद्रेर्यिका) भद्रयशसः स्थविरान्निर्गतस्यो-रुपाटिक गणस्य शाखाभेदे, कल्प 2 अधि० 8 क्षण। भतिया स्त्री० (भद्रिका) स्वनामख्याताय नगर्याम, "एवं विहरतो भद्वियं नयरिं गया।" आ० म०१ अ०। आ० चू०। कल्प० / द्वौ भद्रिकायां वर्षारात्रान् कृतवान् / कल्प०१ अधि०६ क्षण। भद्दिलपुर न० (भद्रिलपुर) मलयाभिधाऽऽर्य्यदेशस्थे पुरभेदे,''महिलपुरभेव मलयाए।" सूत्र०१ श्रु०५ अ०१ उ०। अन्त। आव० / आ०। म०। आ० चू०। प्रव०। भदिला स्त्री० (भद्रिला) कुल्लाकसन्निवेशस्थस्य धम्मिल्लविप्रस्य भा-यां सुधर्मस्वामिनो जनन्याम्, कल्प०२ अधि०८ क्षण। आव०॥ भदुत्तरपडिमा स्त्री० (भद्रोत्तरप्रतिमा) प्रतिज्ञाविशेषे, प्रव०। भद्रोत्तरतप: प्राह - भदुत्तरपडिमाए, पण छग सत्तऽट्ट नव तहा सत्त। अड नव पंच छ तहा, नव पण छग सत्त अट्टेव / / 1546 / / तह छग सत्तऽ8 नव, पण छ सत्त सत्तऽट्ठा। पणहत्तरिसयसंपा-रणागाणं तु पणवीसा / / 1550 / / प्रतिमानाम-प्रतिज्ञाविशेषः, ततो भद्रोत्तप्रतिमायां भद्रोत्तरपसि पञ्च षट् सप्ताष्टौ नवेत्याद्या / तथा सप्ताष्टौ नव पञ्च षडिति द्वितीया / नव पञ्च षट् सप्ताष्टाविति तृतीया। षट् सप्ताष्टौ नव पञ्चेति चतुर्थी / अष्टौ नव पञ्च षट् सप्तेति पञ्चमी / इह पञ्चसप्तत्युत्तरं शतमभक्तार्थानामुपवासानां, पञ्चविंशतिस्तु पारणकानाम् / एवं च भद्रोत्तरतपसि शतद्वय दिनानां भवति / प्रव० 271 द्वार / (अत्राधिकारः 'पडिमा' शब्देऽस्मिन्नेव भागे 332 पृष्ठे गतः) भइत्तरवडिंसग न० (भद्रोत्तरावतंसक) विमानभेदे, स०१५ सम०। भप्प न० (भस्मन) भस-मनिन्।"भस्माऽऽत्मनोः पो वा।" 8/2 / 51 / / इति प्राकृतसूत्रोणानयोः संयुक्तस्य पो वा / प्रा०२ पाद। दग्धगोयमाऽऽदिविकारे, वाच०। अष्टाशीतिमहाग्रहान्तर्गत ऊनत्रिंशत्तमे महाग्रहे च। पुं०। स्था०। दो भासा / स्था०२ ठा०३ उ० / चं० प्र०। सू० प्र० / कल्प०।