________________ भत्ति 1366 - अभिधानराजेन्द्रः - भाग 5 भद्द भत्तीइ जिणवराणं, खिजंती पुव्वसंचिआ कम्मा। भत्तोसन० (भक्तोष) भक्तं च तद् भोजनमोषं च तदाम्लं भक्तोषम्। रूढितः आयरिअनमुक्कारेण विज्ज मंताय सिज्झंति / / 1067 / / परिभृष्टचणकगोधूमाऽऽदिके, पञ्चा०५ विव० / सुखाऽऽदिकायां च / 'भक्त्या अन्तःकरणप्रणिधानलक्षणया 'जिनवराणां तीर्थकराणा भक्तोष सुखभिक्षकां भक्षयतीति। अयं च जिनगृहान्तर्भव आशातनाभेद सम्बन्धिन्या हेतुभूतया, किं ? 'क्षीयन्ते' क्षयं प्रतिपद्यन्ते 'पूर्वसञ्चि इति। ध० 2 अधि०। तानि' अनेकभवोपात्तानि 'कर्माणि ज्ञानाऽऽवरणाऽऽदीनि इत्थं | भत्थ न० (भस्त्र) शरीरे, आव०५ अ०! स्वभावत्वादेव तद्भक्ते रिति / अस्मिन्नेवार्थ दृष्टान्तमाह / तथाहि- | भदत्त पुं० (भदत्त) स्वनामख्याते योगिभेदे, भगवत्पतञ्जलिभदत्तभाआचार्यनमस्कारेण विद्या मन्त्राश्च सिद्ध्यन्ति, तद्भत्किमतः सत्त्वस्य स्कराऽऽदीनां योगिनाम्। द्वा०२० द्वा०। शुभपरिणामत्वात्त सिद्धिप्रतिबन्धककर्मक्षयादिति भावनीयम् / इति भद्दन० (भद्र) भदि-रक् नलोपः। "द्रे रो न वा" ||चा।८०|| इति गाथाऽर्थः / / 1067 // प्राकृतसूत्रोण रस्य वा लुक् / प्रा०२ पाद / कल्याणे, नं० / दशा० / अतः साध्वी तद्भक्तिः वस्तुतोऽभिलषितार्थप्रसाधकत्वाद्, आमलके, दे० ना०६ वर्ग 100 गाथा। कल्याणे, "भदं सिवं।" पाइ० आरोग्यबोधिलाभाऽऽदेरपि तन्निर्वय॑त्वात् / ना० 236 गाथा। सुखे, विशे०। 'भदि' कल्याणे चेति वचनात्। विशे० / तथा चाऽऽह मोक्षप्राप्ती, स्था० 10 ठा०।"भई सव्वजगुजोय गस्स भई जिणरस भत्तीइ जिणवराणं, परमाए खीणपिज्जदोसाणं। वीरस्स। भदं सुरासुरनमंसियस्स भदंधुयरयस्स ॥३॥"नं० / ति० / आरुग्गबोहिलाभं, समाहिमरणं च पावंति॥१०६८|| मङ्गले, मुस्तके, स्वर्णे , वाच० / “स्वनामख्याते विमाने, स०१६ भक्तया जिनवराणां किंविशिष्टया? 'परमया' प्रधानया भाव -भक्त सम० / मूठ इति प्रसिद्ध शरासननामके मङ्गलवस्तुनि, ज्ञा०१ श्रु०१ येत्यर्थः। क्षीणप्रेमद्वेषणां जिनाना, किम् ? आरोग्यबोधिलाभं समाधि अ० / औ०।"अट्ठ भद्दाई।" भ०११ श०११ उ०। भद्रासने च। आ० मरणं च प्राप्नुवन्ति, प्राणिन इति। इयमत्रा भावनाजिनभक्त्या कर्मक्षयः, म०१ अ०। स्वनामख्याते तृतीय बलदेवे, स०। आव०। भारते वर्षे ततः सकलकल्याणावाप्तिरिति। अत्रा समाधिमरणं च प्राप्नवन्तीत्येत आगामिन्यामुत्सर्पिण्या भवे स्वनामख्याते भविष्यति बलदेवे, स०। -दारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टवयं, समाधिमरणप्राप्तौ नियमत एव ति०। वाराणसीनगरस्थाऽऽम्रशालवनचैत्यस्थेस्वनामख्याते सार्थवाहे, तत्प्राप्तिः। इति गाथाऽर्थः // 1068|| आव० 2 अ० / तदेकाग्रचित्त (तद्वक्तव्यता 'बहुपुत्तिया' शब्देऽस्मिन्नेव भागे 1266 पृष्ठे गता) वृत्तिभेदे, विभागे, गौण्या, विशे० / च० प्र०। ज्ञा०रा०। औ०। आ० निरयावलिकोपाङ्गद्वितीयवर्गस्य कल्पावतंसकानां दशानामध्यनाना म० / जी० भ० / सू० प्र० / प्रकारे, "णिप्फत्ती चेव सव्वभत्तीणं / ' तृतीयाध्ययनप्रतिबद्धवक्तव्यताके स्वनामख्याः ते राजदारके, तद्वक्तस्था००६ ठा० / रचनायां च / कल्प०१ अधि० 3 क्षण। वाच०। व्यताप्रतिबद्ध तृतीयेऽध्ययनेच। तद्वक्तव्यता महापद्मवत्। नि०१ श्रु०३ भत्ति (न) नि० (भक्तिन) भक्त भोजनमस्यास्ति। भोजनवति, स्था०३ वर्ग०१ अ०। (साच'महापउम' शब्दे) मानुषोत्तरपर्वतस्थेस्वनामख्याते ठा०३ ठा०॥ नागसुवर्णे द्वी०। तुरिमिणीपुरस्थेस्वनामख्याते द्विजे, आ० के०१ अ० / (तत्कथा 'सम्मावाय' शब्देवक्ष्यते) भघिलपुरस्थेस्वनामख्याते श्रेष्ठिनि, भत्तिअणुट्ठाण न० (भक्तयनुष्ठान) "गौरवविशेषयोगाद, बुद्धिमतो ध०र०। (भद्रश्रेष्ठि कथा-'उजुववहार' शब्दे द्वितीयभागे७४० पृष्ठे गता।) यद्विशुद्धतरयोगम् / कृपयेतरतुल्यमपि, ज्ञेयं तद् भक्तत्यनुष्ठानम् / कस्मिश्चिन्नगरस्थिते स्वनामख्याते श्रेष्ठिपुत्रो, त०। स्वनामख्याते ॥४॥'इत्युक्तलक्षणे अनुष्ठानभेदे, षो० 10 विव० / पञ्चा० / अष्ट० / ग्रैवेयकविमानप्रस्तटाना प्रथमे प्रस्तटे, स्था०६ ठा० / पञ्चशतसाधुभत्तिचित्त त्रि० (भक्तिचित्रा) भक्तयो विच्छित्तिविशेषाः, ताभिश्चित्रो परिवृते स्वनामख्याते आचार्ये, "इहेव भारहे वासे भद्दा नाम भक्तिचित्रः। विच्छित्तिभिरनेकरूपवति, आश्चर्य वति च। सू०प्र०१८ आयरिआ।" महा०६ अ० / कालिकाऽऽचार्य स्य शिष्ये स्वनामख्याते पाहु० / चं० प्र० / ज्ञा० / रा० / स० जी०। भ०। गौतमगोत्रोत्पन्ने आचार्ये, “गोयमगुत्तकुमारं, संपलियं तह य भद्दयं भत्तिचेइय न० (भक्तिवैत्य) भक्तया क्रियामाणे जिनायाऽऽतने, जीत०। वंदे।" कल्प०२अधि० 8 क्षण। आचार्याशिवभूतेः शिष्ये काश्यपगोत्रोनित्यपूजार्थ गृहे कारिताऽर्हत्प्रतिमा चैत्यमिति। ध०२ अधि०। त्पन्ने स्वनामख्याते आचार्ये, “थेरस्सणं अजसिवभूइस्स कुच्छसगोत्तभत्तिणय लि० (भक्तिनत) बहुमाननने, पञ्चा०६ विव०। स्स अजभद्दे थेरे अंतेवासी कासवगुत्ते / कल्प०२ अधि०८ क्षण। "भई भत्तिमंत त्रि० (भक्तिमत) बहुमानवति, ''अविरहियं भत्तिमतेहिं / ' वंदामिकासवंगुत्त। कल्प० २अधि० 8 क्षण। श्रावस्तीवास्तव्ये जितशत्रुपञ्चा०६ विव०। स्था०। प्रा०॥ नृपतेः पुत्रो स्वनामख्याते राजकुमारे, उत्त०पाई०२ अ०। (तद्वक्तव्यता भत्तिराग पुं० (भक्तिराग) भक्तिपूर्वक ऽनुरागे, अप्पेगझ्या जिणभत्तिरागेण।' 'तणफासपरीसह' शब्दे चतुर्थभागे 2177 पृष्ठगता) धीरत्वाऽऽदिगुणयुक्ते रा०। हस्तिविशेषे, स्था० 4 ठा०२ उ०। (भद्रलक्षणम् ‘पुरिसजाय' शब्देऽ)