________________ बहुमाण 1304 - अभिधानराजेन्द्रः - भाग 5 बहुल माऽऽन्तरो भावप्रतिबन्धः / एतस्मिन् सत्यक्षेपेणाऽधिकफलं श्रुतं भवति / पुलिंदो आगओ अच्छिणऽत्थि अप्पणो अच्छी अल्लीए उक्खणिऊण "विणयबहुमानेसु चउभंगी-एगस्स विणओ, न बहुमाणो / अवरस्स सिवगरस लाएति / बंभणा पतीतो। तस्स बंभणस्स भत्ती पुलिंदरस बहुमाणो, ण विणओ। अन्नरस विणओ वि. बहुमाणो वि। अण्णरस ण बहुमाणो। एवं नाणमंतेसु भत्ती बहुमाणो य कायव्यो। नि० चू० 1 उ०। विणओ, ण बहुमाणो। इत्थ दोण्ह वि विसेसोपदंसणत्थं इमं उदाहरणं- बहुमाय त्रि० (बहुमाय) कपटप्रधाने, सूत्र० 1 श्रु० 2 उ० / एगम्मि गिरिकंदरे सिवो, तंचबंभणो पुलिंदोय अच्चति, बंभणो उवलेवण-- बहुमिलक्खु त्रि०(बहुम्लेच्छ) बहुप्रत्यान्तिके, आचा०२ श्रु०२ चू० सम्मजणोवरिअभिसेयपयओ सुईभूओ अचित्तायुणति विणयजुत्तो, ण ४अ01 पुण बहुमाणेण / पुलिंदो पुण तम्मि सिवे भावपडिबद्धो गल्लोदएण बहुमुल्ल त्रि० (बहुमूल्य) बहु प्रभूतं धनं द्रव्यं मूल्य येषां तानि / पहावेति, ण्हविऊणं उवविट्ठो सिवो य तेण समं आलावसंकहाहिं महाद्रव्येषु, औ०। अत्थति / अन्नया य तेसिं बंभणेणं उल्लावसहो सुओ, तेण पडियरिऊण बहुमुह न० (बधूमुख) दीर्घहस्वौ मिथो वृत्तौ / / 8 / 114|| इति दीर्घस्य उवलद्धोतुम एरिसो चिव कडपूयणसिवो, जो एरिसेण उच्छिट्टएण सम हस्वः / बधूवदने, प्रा०१ पाद। दुर्जने, दे० ना०६ वर्ग 62 गाथा। मंतेसि, तओ सिवो भणति / एसो मे बहुमाणेइ, तुम पुण्णो न तहा। अन्नया व अच्छीणि उक्खणिऊण अत्थइ सिवो, बंभणो य आगंतु बहुय न० (बहुक) बहेव बहुकम् / अपरिमिते आलजालरूपे, उत्त०१ रडियमुवसंतो। पुलिंदो य आगओ, सिवस्स अच्छि न पेच्छति तओ अ०। प्रभूते, तं०। अप्पयं अच्छि कंडफ, लेण उवक्खणित्ता सिवस्स लाएइ / तओ सिवेण बहुरय न० (बहुरजस्) बहुरजस्तुषाऽऽदिकं यस्मिद् बहुरजः। 'बहुरी' बंभणो पत्तियाविओ ! एवं णाएमतेसु विणओ बहुमाणो य दो इति ख्यातेभ्रष्टधान्ये, आचा०२ श्रु०१चू०१ अ०१ उ०। पहुके,आचा० विकायव्वाणि / ' दश०३ अ०॥ 2 श्रु०१ चू० 1 अ०६ उ०। प्रभूते कर्मणि, प्रश्न०१ आश्र० द्वार / बहुबध्य-मानकर्मणि बहुपापे बहुष्वारम्भाऽऽदिषु रते, आचा०१ श्रु०५ भत्तिबहुमानयोर्विशेष इत्थम् - अ०१ उ० / बहुसावद्याऽऽरम्भसक्ते, ध०२ अधि०। बहुषु समयेषु बहुमाणे भत्ति भवई, नो भत्तीए वि माणे चउ लहुया। वस्तूत्पत्तिमधिकृत्य रताः सक्ता बहुरताः। दीर्घकालं द्रव्य प्रसूतिप्ररूपिषु गिरिणिज्झरे सिव मरुओ, भत्तीऐं पुलिंदओ माणे॥१४॥ जमालिप्रवर्तितनिह्नवेषु, आ० म०१ अ० / बहुष्वेव समयेषु क्रियानिबहुहा माणण बहुमाणो, सो य बहुमाणो णाणाइसंजुत्तो काययो / सो ष्पत्तिरित्येवमसद्भाव प्रतिपन्नेषु, उत्त० 3 अ०। बहुभिरेव समयैः कार्य दुविहो भवति-भत्ती, बहुमाणं च / कोभत्तिबहुमाणाणं विसेसो ? निष्पद्यते नैकसमयेनेत्येवंविधवादिषु जमालिमतानुसारिषु औ० / भण्णति-गाहापच्छद्धा अब्भुट्ठाणडडग्गहणपायपुंछणाऽऽसणप्पदाणग- विशे०। (बहुरता जमालेः कदोपपन्नाः। अत्र भावार्थस्तावत्कथा-- हणाऽऽदीहिं सेवा जा सा भत्ती भवति / णाणदसणचरिततवविणयप- नकादवसेयः तच जमालि' शब्दे चतुर्थभागे 1406 पृष्ठ) भावणा तिगुणर जियरस जो रसो पीतिपडिबंधो सो बहुमाणो भण्णति। बहुरव पुं० (बहुरव) भूरिशब्दे प्रभूततरयशसि, दशा० 6 अ०। स०। एत्थ चउभंगो कायव्योभत्तीणामेगस्स णो बहुमाणो / तत्थ पढमभंगे बहुराणा (देशी) खड्गधारायाम्, दे० ना०६ वर्ग 61 गाथा। वासुदेवपुत्तो पालगो। बितियभंगे सेडुओ, संबो वा। ततियभंगे गोयमो। बहुरावा (देशी) शिवायाम् दे० ना०६ वर्ग 61 गाथा। चउत्थे कविला कालसोयरिआइ। इदाणिं भत्तिबहुमाणाणं अण्णोण्णा बहुरिया स्त्री० (बहुरिका) संमार्जन्याम्. बृ०१ उ०२ प्रक०। ऽऽरोवणं कजति / जओ भण्णति-'" बहुमाणे भत्ति गाहा / ' जत्थ बहुमाणो तत्थ भत्ती भवे, ण वा भत्तीए बहुमाणो। भत्तिओ 'बहुकारलोवं बहुरुण्ण न० (बहुरुदित) प्रभूतेऽश्रुविमोचने, प्रश्न०१ आश्र० द्वार। काऊण भण्णति' माणो / भत्तिं बहुमाणं वाण करेंति चउलहुया। अहवा बहुरूव त्रि० (बहुरूप) नानारूपे नानरूपधरे साधौ, महा० 4 अ०। भत्तिं ण करेंति बहुमाण ण करेंति आणाइणो य दोसा भवति / ('पवज्जा' शब्देऽस्मिन्नेव भागे 767 पृष्ठेवक्तव्यता गता) भत्तिबहुमाणविसेसणत्थं उदाहरण भण्णति-गोरगिरीणाम पव्वओ तस्स | बहुरूवा खी० (बहुरूपा) भूतेन्द्रस्य भूतराजस्य सुरूपस्या ग्रमहिष्याम्, णिज्झरे सिवो, तंच एगो बंभणो पुलिंदओय अचेति। बंभणो उवलेवणादि | स्था० 4 ठा० 1 उ० / ज्ञा०। (पूर्वोत्तरजन्मकथा 'अग्गमहिसी' शब्दे काउंण्हवणऽचणं करोति। पुलिंदो पुण उवयारवज्जियं गल्लोल्लपाणिएण प्रथमभागे १७१पृष्ठे उक्ता) पहावेति; तं च सिवो ओणमिऊण पडिच्छइ, आलावं च करेइ। अन्नया | बहुरोगि(ण) पु० (बहुरोगिन्) चिरकालं बहुभिर्वा रोगैरभिभूते, दश० बंभणेण अलावसद्दो सुओ, पडियरिऊण जहाभूतंणातं, उवालद्धो यसो १०अ०॥ सिवोतुमं एरिसो कडपूयणसियो जो एरिसेण उच्छिट्टएण समं मंतेसि। | बहुल त्रि० (बहुल) व्याप्ते, रा०। प्रचुरे, प्रश्न०१आश्र० द्वार। रा० / संथा० / तओ णिवो भणइ-एसो मे बहु माणेइ तुमं पुण न तहा / अण्णया य सूत्र० / स्था० / ज्ञा० / अनुपरते, स्था० 4 ठा० 1 उ० / प्रश्न० / ज्ञा० / अच्छीणि उक्खणिऊण अत्थाइ सिवो। बभणो आगओ रडिउमुवसंतो। | बहुशब्दार्थ, रा०। औ० / अनेकप्रकारे, आ० म० 1 अ० / धने, औ०।