________________ बहुपुत्तिया 1303 - अभिधानराजेन्द्रः - भाग 5 बहुमाण -ओ पडिनिक्खमंती बहिया जणवयविहारं विहरति / तते णं ताओ सुव्वयाओ अञ्जओ अन्नदा कयाइ पुव्वाणु० जाव विहरति / तते णं सा सोमा माहणी इमीसे कहाए लट्ठा समाणा हट्ठा तुट्ठा हाया तहेव निग्गया ०जाव वंदइ, नमसइ, वंदित्ता नमंसित्ता धम्मं सोचा जाव नवरं रट्ठकूडं आपुच्छामि, तते णं पव्वयामि / अहासुहं देवाणुप्पिए ! मा पडिबंधं करेह / तते णं सा सोमा माहणी सुव्वयं अजं वंदइ, नमसइ, वंदित्ता नमंसित्ता सुव्वयाणं अंतियाओ पडिनिक्खमइ, जेणेव सए गिहे जेणेव रट्ठकूडे तेणेव उवागच्छइ, उवागच्छइत्ता करतलपरिग्गहियं तहेव आपुच्छइजाव पव्वइत्तए। अहासुहं देवाणुप्पिए ! मा पडिबंधं करेह / तते णं रहकूडे विउलं असणं तहेव जाव पुव्वभवे सुभद्दा० जाव अजा जाता इरियासमिया जाव गुत्तबंभयारी। तते णं सा सोमा अजा सुव्वयाणं अंतिए सामाइयमाइयाइं एकारस अंगाई अहिज्जइ, बहूहिं छट्ठट्ठमदुआलस ०जाव भावेमाणी बहूई वासाइं सामनपरियागं पाउणित्ता 2 मासियाए संलेहणाए, सद्धिं भत्ताई अणसणाए 2 आलोइय पडिकं ता समाहिपत्ता कालमासे कालं किच्चा सक्कस्स देविंदस्स देवरन्नो सामाणियदेवत्ताए उववजिहित। तत्थ णं अत्थेगइया णं दो सागरोवमा ठिई पण्णत्ता, तत्थ णं सोमस्स वि देवस्स दो सागरोवमाई ठिई पण्णत्ता। से णं भंते ! सोमे देवे तातो देवलोगाओ आउक्खएणं जाव चयं चइत्ता कहिं गच्छहिति, कहिं उववज्जहिति ? गोयमा ! महाविदेहे वासे ०जाव अंतं काहिति / एवं खलु जंबू ! समणेणं जाव संपत्तेण अयमढे पन्नते / नि०१ श्रु०३ वर्ग० 4 अ०। ग०। पूर्णभद्रस्य यक्षेन्द्रस्य स्वनामख्यातायामग्रमहिष्याम्, भ०१०श०५ उ० ज्ञा०। स्था०। बहुप्पकार त्रि०(बहुप्रकार) बहवः प्रकारा येषां जातिभेदेनते बहुप्रकाराः / जी०३ प्रति०४ उ०। प्रश्न०। विविधेषु, प्रश्न०५ संक० द्वार। बहुफासुय त्रि० (बहुप्रासुक) बहुधा प्रासुकं बहुप्रासुकम्। अचिरकालकृतत्वात् विस्तीर्णत्वात् दूरावगाढत्वात् त्रसप्राणबीजरहितत्वाचानेकविधेऽचित्ते, भ०८ श०६ उ० बहुबीयग पु० (बहुबीजक) बहूनि बीजानि फलेषु येषां ते तथा! भ०२२ श०१ वर्ग 1 उ०। उदुम्बरकपित्थास्तिकतिन्दुकबिल्वानलकपनसदाडिममातुलिङ्गाऽऽदिषु वृक्षभेदेषु, आचा०१ श्रु०४ अ०५ उ०। प्रज्ञा०। भ० / बहूनि बीजानिवर्तन्तेयस्मिस्त बहुवीजं पम्पोटकाऽऽदिकमभ्यन्तरे पु(प) टादिरहितकेकलबीजमयं तस्मिन्फले; तच्च प्रतिबीजं जीवोपमर्दसम्भवाद्वर्जनीय, यच्चाभ्यन्तरपु (प) टादिसहितबीजमयं दाडिमटिण्डुराऽऽदि तचाभक्ष्यतया व्यवहरन्ति / ध०२ अधि० / नि० चू० / ('वणस्सइ' शब्दे विस्तरः।) बहुव्रीहि पुं० (बहुव्रीहि) अन्यपदार्थप्रधाने समासभेदे, अनु० / 'सर्वत्रा लवरामवन्द्र०" / / 8 / 2 / 76 / / इति रलुक्। से किं तं बहुव्वीहिसमासे? बहुव्वीहिसमासे-फुल्ला इमम्मि गिरिम्मि कुडयकयंबा सो इमो गिरी फुल्लियकुडयकयंबो / से तं बहुव्वीहिसमासे / / अन्यपदार्थप्रधानो बहुव्रीहिः; पुष्पिताः कुटजकदम्बा यस्मिन् गिरौ सोऽयं गिरिः पुष्पितकुटजकदम्बः। अनु०। बहुवेला स्त्री० (बहुवेला) बहीवेला वारा अभीक्ष्णमित्यर्थः, यत्कार्यमुन्मेषनिमेषोच्छ्वासाऽऽदि विधीयते प्रतिवेलं द्रष्टुं न शक्यते तद्बहुबेला अभिधीयते। पञ्चा० 12 विव०। बहुवेलाभाविनि अक्षिधूचालनाऽऽदिसूक्ष्मकार्य, ध०३ अधि०। बहुभंगिय न० (बहुभङ्गिक) दृष्टिवादस्थेद्वाविंशतिसूत्रान्तर्गतेऽन्यतमसूत्रे, स०१२ अङ्ग। बहुभद्द पुं० (बहुभद्र) 'भदि' कल्याणे सुखे चेति वचनात् / बहुसुखे, पं० चू०१ कल्प। बंदे तं भगवंतं, बहुभद्द सुभद्द सव्वओ भदं / पं० मा०१ कल्प। पं० चू०। बहुमज्झदेसभागपुं० (बहुमध्यदेशभाग) मध्यश्चासौ देशभागश्च देशावयवो मध्यदेशभागः / स चानात्यन्तिक इति बहुमध्यदेशभागः / न प्रवेशाऽऽदिपरिगणनया निष्टङ्गितोऽपि तुप्राय इति। अथवा-- अत्यन्तं मध्यदेशभागः / प्रायोऽत्यन्ते वा मध्यदेशभागे, स्था० 4 ठा०२ उ०। बहुमय पुं० (बहुमत) बहु मतो बहुशो बहुभ्यो वाऽन्येभ्यः सकाशात् बहुरिति वा मतो बहुमतः / भ०२ श० 1 उ० / ज्ञा० / बहुष्वपि कार्येषु मते, अनल्पतया अस्तोकतया मतेच। ज्ञा०१०१ अ०रा०ा आ०क०। तं०। औ० / कल्प० / अतीवाभीष्टे, जी०१ प्रति०। बहुमाइ(ण) पुं० (बहुमायिन्) क्रोधाऽऽदिकषायमध्यभूताया मायाया ग्रहणे सर्वेषामेव ग्रहणात् / कषायैः काषकषे, आचा०१ श्रु० 2 अ०५ उ० / कुरुकुचाऽऽदिभिः कल्कतपसा च बहुनिकृतिपरे, आचा० 1 श्रु० 5 अ०१उ०। बहुमाण पुं० (बहुमान) आन्तरे प्रीतिविशेषे, आ० म० 1 अ० / घ०। पञ्चा० / षो०। हार्दे प्रतिबन्धविशेषे, जीत० / उत्त० / आन्तरभावप्रतिबन्धे, दश०६ अ०१ उ० / गुणानुरागे, ज्ञा०१ श्रु०१ अ० रुचिविषयाऽऽन्तरप्रीति विशेषे, षो०२ विव० / व्य० / ध० / दर्श०। ग०॥ नि० / चू०। जी०। पक्षपाते, पञ्चा०३ विव० / नि० चू०। द्वा०। प्रव० / बहुमानं प्रीतिस्तद्विषये, यतो बहुमानेनैवान्तरचित्तप्रमोदलक्षणेन पठनाऽऽदि विधेयं, न पुनर्बहुमानाभावेन / प्रव० 6 द्वार। अचित्तचिन्तामणिकल्पतीर्थकरप्रतिबन्धे, पं० सू० 4 सूत्र / व्य० / अन्तरङ्गप्रीतिविशेषे, यथा--"धन्यास्ते वन्दनीयास्ते, तैस्वैलोक्यं पवित्रितम्। यैरेष भुवनक्लेशी, काममल्लो निराकृतः।।१।।" पञ्चा० 1 विव० / बहुमानविनययोर्विशेष दर्शयतितथा श्रुतग हणो द्यतेन गुरोर्बहुमानः कार्य: / बहुमानो ना --