________________ बंभचेरसमाहिट्ठाण 1268 - अभिधानराजेन्द्रः - भाग 5 बंभचेरसमाहिट्ठाण द्रव्यभावग्रन्थानिष्क्रान्तो भवतीति शेषः / इत्थमन्वये नाऽभिधा __ स्त्रीकथा / तत्र-जातिः ब्राह्यण्याऽऽदिः / कुलम्-उग्राऽऽदि, रुपम्याव्युत्पन्नविनेयाऽनुग्रहायाऽमुमेत्यर्थ व्यतिरेकेण्णाऽऽह-(नो) नैव महाराष्टिकाऽऽदि संस्थानम्-नेपथ्यम् तत्तद्देशप्रसिद्धम, तां कथयिता स्त्रियश्च दिव्या मानुष्यो वा पशवश्च अर्जेंडकाऽऽदयः पण्डकाच- भवति। (से निग्गथे त्ति) य एवंविधः स निर्ग्रन्थः। शेष प्रश्नप्रति वचना:नपुंसकानि स्त्रीपशुपण्डकास्तैः संसत्कानि-आकीर्णानि स्त्रीपशुपण्डक- भिधायि प्राग्वदिति सूत्रार्थः / संसत्कानि शयनाऽऽसनान्यु त्करुपाणि सेविता उपभोक्ता भवति तृतीयमाहतदित्यनन्तरोक्त, कथं केनोपपत्तिप्रकारेण?, इति चेदेवं यदि मन्यसे, नो निग्गंथे इत्थीहिं सद्धिं संनिसेजागए विहरित्ता हवइ से अत्रोच्यते-निर्गथन्यस्य खलु निश्चितं स्त्रीपशुपण्डसंसत्कानि शयनाऽऽ निगथे। तं कहामिति चेदायरियाऽऽह-निग्गंथस्सखलु इत्थीहिं सनानि सेवमानस्योपभुजानस्य (बंभयारिस्स त्ति) अपिशब्दस्य सद्धिं संनिसेज्जागयस्स विहरमाणस्स बंभयारिस्स बंभचेरे संका गम्यमानत्वात् ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये शङ्का वा किमेताः सेवे उत वा कंखा वा जाव भंसेज्जा तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं नेत्येवंरुपा। यदि वा-इहान्येषामिति गम्यते, ततः शङ्का वाऽन्येषामेव संनिसेञ्जागए विहरइ॥३॥ यथा किमसावेवविधशयना ऽऽसनसेवी ब्रह्मचार्युत नेति काङ्खा वाख्याद्य- नो स्वीभिः सार्द्ध सह सम्यक् निषीदन्त्युपविशन्त्यास्या मिति सन्निभिलाषरुपा विचिकित्सा वा धर्म प्रति चित्तविप्लुतिः समुत्पद्यते जायते। षद्याः पीठाऽऽद्यासनं तस्यां गतः स्थितः सन्निषद्यागतः सन् विहर्ताऽअथवा-शङ्का स्त्रयादिभिरत्यन्ता पहृतचित्ततया विस्मृतसकलाऽऽप्तोप- वस्थाता भवति। कोऽर्थः?स्त्रीभिः सहकाऽऽसने नोपविशेदुत्थितास्वपि देशस्य-"सत्यं वच्मिहितं वच्मि, सारं वच्मि पुनः पुनः / अस्मिन्नसारे हितासु मुहुर्त तत्रानोपवेष्टव्यमिति संप्रदायो, य एवंविधः स निर्ग्रन्थो, न संसारे, सारं सारङ्गलोचना।।१।।" इत्यादि कुविकल्पाम विकल्पयतो त्वन्य इत्यभिप्रायः, शेष प्रश्नप्रतिवचनाभिधायी पूर्ववदिति सूत्रार्थः / मिथ्यात्वोदयतः कदाचिदेतत्परिहार एव न तीर्थकृद्विरुक्तो भविष्यति, चतुर्थमाहएतदासेवने वा यो दोष उक्तः सदोष एवन भवतीत्येवरुपः संशय उत्पद्यते णो णिग्गंथे इत्थीणं इंदियाइं मणोहराईमणोरमाई आलोइत्ता कासावा तत एव हेतोः-''प्रियादर्शनामेवास्तु, किमन्यैर्दर्शनान्तरः?। निज्झाएत्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाऽऽह-- प्राप्यते येन निर्वाणं, सरागेणाऽपि चेतसा।।१।।' इत्याभिधायकान्या- निग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई मणोरमाई न्यनीलपटाऽऽदिदर्शनाऽऽग्रहरुपा, विचिकित्सा वा धर्म प्रति किम् मणुण्णाइं० जाव निज्झाएमाणस्स बंभचारिस्स बंभचेरे, जाव एतावतः कष्टाऽनुष्ठास्य फलं भविष्यति, नवा? तवरमेतदासेवनमेवाऽ- भंसेजा तम्हा खलु नो निग्गंथे इत्थीणं इंदियाई निज्झाएज्जा॥४॥ स्त्वित्येवंरुपा, भेदं वा विनाश, चारित्रस्येति गम्यते, लभेत प्राप्भुयात्, नो स्त्रीणामिन्द्रियाणि नयननासिकाऽऽदीनि मनश्चितं हरन्ति दृष्टउन्माद वा कामग्रहाऽऽत्मकं प्राप्नुयात् स्त्रीविषयाऽभिलावातिरेकत मात्रााण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति इति दर्शनान्तरस्तथाविधाचित्तविस्पवसंभवात्, दीर्घकालिकं वा प्रभूतकालभा मनुचिन्त्यमानान्याहादयन्तीति मनोरमाणि, आलोकिता समन्ताद् द्रष्टा विरोगश्च दाहज्वराऽऽदिरातङ्कश्च आशुघाती शूलाऽऽदिरोगाऽऽतकं भवेत् निर्याता दर्शनान्तरे मतिशयेन चिन्तयिता यथा अहो सलवणत्वं स्यात्, संभवति हि स्त्रयाधभिलाषा ऽतिरेकतोऽरोचकत्वं ततश्च लोचनयोः ऋजुत्वं नासावंश स्येत्यादि / यद्वा-आड् ईषदर्थ, तत ज्वराऽऽदीनि, केवलिप्रज्ञप्तात् धात् श्रुतचारित्ररुपात समस्ताद् आलोकिता ईषद् द्रष्टा निर्याता प्रबन्धन निरीक्षिता भवति यः स भ्रश्येदधः प्रतिपतेत्, कस्यचिदतिल्किष्टकर्मोदयात् सर्वथा धर्मपरित्याग निर्ग्रन्थोऽन्यत्प्रतीत मेवेति सूत्रार्थः। संभवाद्यत एवं तस्मादित्यादि निगमनवाक्यं प्रकटार्थमेवेति सूत्राऽर्थः पञ्चममाह॥२।उक्तं प्रथमं समाधिस्थानम्। नो निग्गंथे इत्थीणं कुडूडंतरंसि वा दूसंतरंसिवा भित्तियंतरंसि द्वितीयमाह वाकूइयसई वा रुइयसई वा गीयसदं वा हसियसई वा थणियसद्धं नो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमिति चेदाय वा कंदियसई वा विलवियसह वा सुणित्ता हवइ से णिग्गंथे, तं रियाऽऽह-निग्गंथस्स खलु इत्थीणं कहं कहे माणस्स कहं इति चेदायरियऽऽह-इत्थीणं कुड्डंतरंसि वा दूसंतरंसि बंभयारियस्स बंभचेरे संका वा कंखा वा वितिमिछा वा समुप्प वा भित्तियंतरंसि वा जाव विलक्यिसद वा सुणमाणस्स बंभयाजिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रिस्स बंभचेरे संका वा कंखा वा० जाव धम्माओ भंसेज्जा तम्हा रोगायकं हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु णिग्गंथे णो इत्थीणं कुड्डंतरंसि वा० जाव सुणेमाणे खलु नो निग्गंथे इत्थीणं कहं कहिज्जा / / 2 / / विहरेजा।। 5 // नो रखीणाम् एकाकिनीनामिति गम्यते / कथाः-वाक्यप्रबन्ध रुपाः। / नो स्त्रीणां कु ड्यं खटिकाऽऽदिरचितं तेनान्तरं व्यवधान यदि वा-रत्रीणां कथा-''कर्णाटी सुरतोपचारचतुरा, लाटी विदग्ध- कुढ्यान्तरं तस्मिन वा, दूष्य वस्त्रं तदन्तरे वा, यवनिकान्तर प्रिया।'' इत्यादिका / अथवा-जाति-कुलरुपनेपथ्यभेदाचतुर्द्धा | इत्यर्थः / भित्तिः पकेटकाऽऽदिरचिता तदन्तरे वा शब्दः सर्वत्र