________________ बंभचेर 1264 - अभिधानराजेन्द्रः - भाग 5 बंभचेर विलासलक्षणं पुनरिदम्"स्थानाऽऽसनगमनानां, हस्तभूनेद्धाकर्मणां चैव। उत्पद्यते विशेषो, यः श्लिष्टः स तु विलासः स्यात्।। 11 // " अन्ये त्वाहु :-"विलासो नेत्रजो ज्ञेयः।''इति। तथा हासः प्रहसिकाभिधानो रसविशेषः / शृङ्गारोऽपि रसविशेष एवातयोश्च स्वरुपाभिदम्"हास्यो हासप्रकृति- हाँसो विकृताङ्गवेषचेष्टाभ्यः / भवति परस्थाभ्यः स ब, भूम्ना स्त्रीनीचयालगतः / / 1 / / " तथा"व्यवहारः पुनार्यो-रन्योन्यं रक्तयो रतिप्रकृतिः। शृङ्गारः स द्वधा, सम्भोगो विप्रलम्भश्च॥१॥" एतत्प्रधाना या लौकिकी असंविनलोकसम्बन्धिनी कथा-वचनरचना सा तथ सा वा मोहजननी मोहोदीरिका, वाशब्दो विकल्पार्थः / तथा (न) नैव आवाहोऽभिनवपरिणीतस्य बधूवर स्याऽऽनयनं विवाहश्च पाणिग्रहण तत्प्रधाना या वरकथा परिणेतकथा आवाहविवाहवरा वा याः कथा सा तथा, साऽपि न कथयितव्येति प्रक्रमः / स्त्रीणां वा सुभगदुर्भगकथा सा, सा च सुभगा दुर्भगा वा ईदृशी वा सुभगा दुर्भगा वा भवतीत्येवंरुपा न कथयितव्येति प्रक्रमः / चतुःषष्टिश्च महिलागुणाः आलिङ्गनाऽऽदीनामष्टानां कामकर्मणा प्रत्येकमष्टभेदत्वेन चतुःषष्टिमहिलागुणा वात्स्ययनप्रसिद्धाः, ते वा न कथयि तव्याः / तथा-(न) नैव देशजातिकुलरुपनामेपथ्यपरिजन कथा वा कथयितव्येति प्रक्रमः। तत्र लाटाऽऽदिदेश सम्बन्धिनीनां स्त्रीणां वर्णन देशकथा, यथा-लाट्यः कोमलचना रतिनिपुणा वा भवन्तीत्यादि / जातिकथा / यथा-"धिग ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव। धन्या मन्येजने शूद्रीः, पतिलक्षेऽप्यनिन्दिताः // 1 // " तथा कुलकथा यथा अहो चौलक्यपुत्रीणा, साहसं जगतोऽधिकम् / पत्युर्मृत्यौ विसन्त्यगौ, याः प्रेमरहिता अपि / / 1 / / " इति / रुपकथा यथा-'चन्द्रवक्ता सरोजाक्षी. सद्री: पीनघनस्तनी। किं लाटी नो मता सास्याद्देवानामपि दुर्लभाः // 1 // " नामकथा-सा सुन्दरीति सत्य सौन्दर्यातिशयसमन्वितत्वात्। नेपथ्यकथा यथा ''धिणनारीरौदीच्याः, बहुवसनाऽऽच्छादिताङ्ग लति कत्वात् / यद्यौवन न यूना, चक्षुर्मोदाय भवति सदा // 1 // " परिजनकथा यथा"चेटिकापरिवारोऽपि, तस्याः कान्तो विचक्षणः। भावज्ञः स्नेहवान् दक्षो, विनीतः सत्कुलस्तथा // 11 // ' किंबहुना? अन्या आप च एवामादिका उक्तप्रकाराः कथाः स्त्रीसम्बन्धिकथाः शृङ्गारकरुणाः शृङ्गारमृदवः शृङ्गाररसेन करुणाऽऽपादिका इत्यर्थः / तपःसेयमहब्रह्मचर्य घातोपघातिका अनुचरता ब्रह्मचर्य न कथतियव्या न श्रोतव्याः, अन्यतः न चिन्तयितव्या या यतिजनेन / द्वितीयभावनानि गमनायाऽऽह-एवं स्त्रीकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव / प्रश्न० 4 सवं० द्वार / अहावरा तचा भावणा-णो णिग्गंथे इत्थीणं पुव्वरयाई पुव्वकीलियाई सुमरित्तए सिया, केवली धूया-णिग्गंथेणं इत्थीणं पुव्वरयाई पुव्वकीलियाई सरमाणे संति भेया० जाव भंसेज्जा, णो णिग्गंथे इत्थीणं पुव्वरयाई पुव्वकीलियाइं सरित्तए सिय ति तथा भावणा। आचा०२ श्रु०३ चू०॥ ततियं नारीण इसियभणियं चेट्ठियविप्पे क्खिगतिविलास कीलियं विव्वोइयनट्टगीयवाइयसरीरसंठाणवणकरचरणनयण लावणरुवजोव्वणयोधराऽऽधरवत्थालंकार भूसखाणि य मुज्झोवकासियाई अण्णाणि य एवमाइयाइं तवसंजमबंभचेरघा ओवघाइयाइं अणुचरमाणेणं बंभचेरं न चक्खुसा न मनसा न वयसा पत्थेयव्वाइं पावकम्माई, एवं इत्थीरुवविरतिसमितिजो गेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिदिए बंभचेरगुत्ते / (7) (तइयं ति) तृतीयं भावनावस्तु स्त्रीरुपनिरीक्षणवर्जनम् / तचैवम्नारीणां-रवीणा हसितं भणित हास्यं सविकारं भणितं च, तथा चेष्ठितं हस्तन्यासाऽऽदि विप्रेक्षितं निरीक्षितं गतिर्गमनं विलासः पूर्वोक्तलक्षणः क्रीडितं घूताऽऽदिक्रीडा, एषां समाहार द्वन्द्वः, विव्योकितं पूर्वोक्तलक्षणो विवोकः, नाठां नृत्य, गीतं गानं, वादितं वीणावादनं, शरीरसंस्थान इस्वदीर्घाऽऽदिक, वर्णो गौरत्वाऽऽदिलक्षणः, करचरणनयनानां इस्वदीर्घाऽऽदिकं, वर्णो गौरत्वाऽऽदिलक्षणः, करचरणनयनानां लावण्य स्पृहणीयता, रुपच आकृतिः, यौवनं तारुण्य, पयोधरौ स्तनौ, अधरः अधस्तनौष्ठः, वस्त्राणि वसनानि, अलङ्कारा हाराऽऽदयः भूषणं च मण्डनाऽऽदिना विभूषाकरणमिति द्वन्द्वः। ततस्तानि च न प्रार्थयितव्यानीनिः सम्बन्धः / तथा गुह्याव काशिकानि भूता लज्जनीयत्वात् स्थगनीया अवकाशा देशाः अवयवा इत्यर्थः / अन्यानिच हासाऽऽदिव्यतिरिक्तानि, एवमादि कान्येवप्रकाराणि तपः संयमब्रह्मचर्यघातोपघातिकानि अनुचरताब्रहाचर्य नचक्षुषा नवचसा प्रार्थयितव्यानीति पापकानि पापहेतुत्वादिति / एवं स्त्रीरुपविरतिसमितियोगेन भावितो भवत्यन्तरात्मेत्यादि निगमनवाक्य व्यक्तमेवेति। प्रश्न० 4 संव० द्वार। अहावरा चउत्था भावणा-णाऽतिमत्तपाणभोयणभोई, से णिग्गंथे न पणीयरभोयणभोई,से णिग्गंथे केवली बूया अतिमत्तपाणभोयणभोई से णिग्गथे पणीयरभोयणभोई संति भेदा० जाव भंसेज्जा, णातिमत्तपाणभोयणभोई से णिग्गंथे णो पणीयरसभोयणभोइ ति चउत्था भावणा / आचा०२ श्रु०३ चू०। चउत्थं पुव्वरयपुव्वकीलियपुव्वसंगंथगंथसंथुया जेते आवाहवीवाहचोल्लकेसु य तिहिसुजण्णेसु उस्सवेसुय सिंगारा गारचारुवेसाहिं हावभालपललियविक्खेवविलाससालिणीहिं अणुकूलपेम्मिकाहिं सद्धिं अणुभूया सयणसंपयोगा उउसुहवरकुसुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थ भूसणगुणोववेया रमणिज्जाउज्जगेयपउरनडनट्टयजल्ल मल्लमुट्ठियवेलंवगकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुंबबीणियतालायरपकरणाणिय बहूणि महुरसरगीयसुस्सराई अण्णाणि य एवमाइयाणि तवसंजमबंभचेरघाओवधातियाइं अणुचरमाणेणं बंभचेरं न ताइंसमणेणं लंमा दट्ठन