________________ बंभचेर 1262 - अभिधानराजेन्द्रः - भाग 5 बंभचेर प्रधानानि येन तत्तथा / (सिद्धिविमाणअवंगुयदार) सिद्धेर्विमानानां किशब्दस्य क्षेपार्थत्वादसारमित्यर्थः, प्रमाद एव दोषो यतः तत्तत्प्रमादचाप्रावृत्तमपगताऽऽवरणीकृतमुद्घाटित मित्यर्थः, द्वारं प्रवेशमुखं येन वेश्यं पार्श्वस्थानां ज्ञानाचाराऽदिवाहिवर्तिनां साध्वाभासानां शीलमनुतत्तथेति वृत्तार्थः / / 2 / (देवनरिंदमंसियपूयं) देवानां नराणां ष्ठानं निष्कारणं शय्यातरपिण्डपरिभोगाऽऽदिपार्श्व स्थशीलं, ततः पद चेन्ट्रैर्नमस्यिता नमस्कृता ये तेषां पूज्यमर्चनीयं यत्तत्तथा / (सव्वज- त्रयस्य कर्मधारस्तस्य करणमासेवनं यत्तत्तथा / एतदेव प्रपञ्चतेगुत्तममंगलमग्ग) सर्वज, गदुत्तमानां मङ्गलानां मार्ग उपायोऽग्रं वा प्रधान अभ्यञ्जनानि च घृतवशाम्रक्षणाऽदिना तैलमज्जनानि च तैलस्ना-नानि यत्तत्तथा (बुद्धरिसं गुणनायकमेक्क) दुर्द्धर्षमनभिभवनीयं गुणान्नयति तथा अभीक्ष्णमनवरतं कक्षाशीर्षकरचरणवदनानां धावनं च -- प्रक्षालन प्राययतीति गुणनायकमेकम-द्वितीयमसदृश (मोक्खपहस्स यडिंसग संवाहन गात्रकर्म च हस्ताऽऽदिगात्रचम्पनरुपमङ्ग परिकर्म परिमर्दनं च भूयं) मोक्षपथस्य सम्यग्दर्शनाऽऽदेरवतंसकभूतं शेखरकल्पं, प्रधान सर्वतः शरीरमलनमनुलेपनं च विलेपनं चूर्ण:-गन्धद्रव्यक्षोदैर्वासश्च मित्यर्थः / इति दोधकाऽर्थः।। 3 / / शरीराऽऽदिवासनम् धूपर्न चाऽगुरुधूपाऽऽदिभिः शरीरपरिमण्डनं च जेण सुद्धचरिपणं भवति सुवंभणो सुसमणो सुसाहू सइसी स तनुभूषणं वकुशं कुर्वरं चित्र प्रयोजनमस्येति वाकुशिकं नखकेशवस्त्रमुणी स संजए स एव भिक्खू जो सुद्धं चरति बंभचेरं इमं चरति समारचनाऽऽदिकं तच हसितं च हासः भणितं च प्रक्रमाद्विकृतं नाट्यं च रागदोसमोहपवडणकरं किं मज्झपमागदोसपासत्थ सीलकरणं नृत्तं च गीत च गानं वादितं च पटहाऽऽदिवादनं नटाश्च नाटयितारो अब्भंगणाणि य तेल्लमजणागि य अभिक्खणं कक्खसी नर्त्तकाश्च ये नृत्यन्ति जल्लाश्च वरत्राखेलकः मल्लाश्च प्रतीताः, एतेषा सकरचरणवयणधोवणसंवाहणगायकम्मपरिमद्दणाणु लेवण प्रेक्षण च नानाविधवंशखेलकाऽऽदिसबन्धि वेलम्बकाश्च विडम्बका चुण्णवासधूवणसरीरपरिमंडणवाउसिक हसियभणियनट्ट विदूषका इति द्वन्द्वः / छान्दसत्वाश्च प्रथमाबहुवचनलोपो दृश्यः / गीयवाइयनड नट्टगजल्लमल्लपेच्छणवे लंवक जाणि य वर्जयितव्या इति योगः / किं बहुनायानि च वस्तूनि शृङ्गारागाराणि शृङ्गररसगेहानीव्यानि चोक्तव्यतिरिक्तानि एवमोदिकानि एवं प्रकाराणि सिंगारागाराणि य अण्णाणि य एवमाइयाणि तवसंजमबंभचेर तपःसंयमब्रह्मचर्याणा घातश्चदेशतः, उपघातश्च सर्वतो विद्यते येषु तानि घातोवघाइयाई अणुचरमाणेणं बंभचेर वजेयव्वाइं सव्वकालं भावेयव्यो भवति य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं तपःसंयमब्रह्मचर्यघातोपघातिकानि। किमत आह-अनुचरता आसेव मानेन ब्रह्मचर्य वर्जयितव्यानि सर्वकालम अन्यथा ब्रह्मचर्यव्याधातो णिच्कालं किं ते अणहाणकअदंतधावणसेयमल्लजल्लधारणं भवतीति। तथा भावयितव्यश्च भवत्यन्तरात्मा एभिर्वक्ष्यमाणैः तपोनिमूणवयकेसलोए य खमदमअचेलगखुप्पिवासलाघवसीतोसिण यमशीलयोणैः-तपः प्रभृतिव्यापारैर्नित्यकालसर्वदा किं ते तद्यथा कट्ठसेज्जाभूमिनिसेनापरघरपवेसलद्धावलद्धमाणावमाण निंदण अस्नानक चादन्तधावनं च प्रतीते। स्वेदमलधारणं च , ता स्वेदःदंसमसकफासनियमत्तवगुणविणयमादिएहिं जहा रे थिरतरकं प्रस्वेदः मलः-कक्खडीभूतः याति च लाति चेति जल्लोमलविशेषः / होइ बंभचेरं इमं च अबंभचेरवेरमणपरिरक्खणट्ठयाए पावयणं एवं मौनव्रतं च केशलोचश्च प्रतीतौ, क्षमा च क्रोधनिग्रहः, दमश्चेन्द्रियभगवया सुकहियं पेचा भाविकं आगमोसिभर सुद्धं नेयाउयं निग्रहः, अचेलकं च वस्वाभावः, क्षत्पिपासे च प्रतीते, लाघवं चाल्पोपअकुडिलं अणुत्तरं सव्वदुक्खपावाण विउसमणं (4) धित्वं, शीतोष्णे च प्रतीते काष्ठशय्या च फलकाऽऽदिशयनं, भूमिनिषद्या तथा येन शुद्धचरितेन-सम्यगासेवितेन भवति सुब्राह्मणे यथार्थ च भूम्यासनं, तथा परगृहप्रवेशे चशय्याभिक्षाऽऽद्यर्थ लब्धे चाभिमताशनामत्वात् सुश्रमणः सुतपाः सुसाधुनिर्वाणसाधक योगसाधकः तथा (स नाऽऽदावपलब्धे वेषल्लब्धेऽलब्धे वा यो मानश्चाभिमान अपमानश्च इसि त्ति) स यथोक्तऋषिर्यथावद्वस्तुद्रष्टा यः शुद्ध चरति, ब्रह्मचर्यमिति दैन्यं निन्दनं कुत्सनं दंशमशकस्पर्शश्च नियमश्च द्रव्याऽऽद्यभिग्रहः योगः / (स मुणित्ति) स यथोक्तो मुनिमन्ता स संयतः संयमवान् स एव नपश्चानशनाऽऽदि गुणाश्च मूलगुणाऽऽदयः विनयश्चाभ्युत्थानाऽऽदिभिक्षुः भिक्षणशीलो यः शुद्धं चरति ब्रह्मचर्यमिति अब्रह्मचारी तु न ब्राहाण भिरिति द्वन्द्वः / तत एते आदिर्येषां योगानां ते तथा तैर्भावयितव्यो ऽऽदिरिति। आह च भवत्थ्यन्तरात्मेति प्रकृतम्। भावना चास्नानाऽऽदीनामासेवा मानाप"सकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि हि, प्रकटित माननिन्दनदेशाऽऽदि स्पर्शानां चोपेक्षेति कथमेभिर्भावयितव्यो भवत्यसर्वशास्त्रतत्वाऽपि हि वेदविशारदोऽपि हि॥ न्तरात्मेत्याह-यथा (से) तस्य ब्रह्मचारिणः स्थिरतरकं भवति ब्रह्मचर्यम् मुनिरपि वियति विततनानाद्भुतविभ्रमदर्शकोऽपि हि "इमंच" इत्यादि प्रवचनस्तवनं पूर्ववत्। प्रश्न०४ संक० द्वार। स्फुटमिह जगति तदपि न स कोऽपि हियदि नाक्षाणि रक्षति?" अहावरं चउत्थं महत्वयं पचक्खानि सव्वं मेहुणं से तथा इदं च वक्ष्यमाणं पार्श्वस्थशीलकरणमनुचरता ब्रह्मचर्य वर्जयति- | दिव्वं वा माणुसंवा तिरिक्खजोणियं वा णेव सयं मेहुणं व्यानीत्यस्य वक्ष्यमाणपदस्य वचनपरिणामांद्वर्जयि तव्यामिति योगः। गच्छे जा तं चेवं अदिग्णदाणवत्तव्वया भाणियत्वा० जाव किंभूतं रतिश्च विषयरागो, रागश्च पित्रादिषु स्नेहरागोः, द्वेषश्च प्रतीतो, बोसिरामि, तस्सिमाओ पंच भावणाओ भवंति / तत्थिमा मोहश्चाज्ञानमेषां प्रवर्द्धन करोति यत्तत्तथा / किं मध्यं यस्य तत्किमध्यं / पढमा भावणा-णो णिग्गंथे अभिक्खणं 2 इत्थीणं कहं