________________ बंभगुत्ति 1256 - अभिधानराजेन्द्रः - भाग 5 बंभचेर , 8 | नो सायासोक्खपडिबद्धे यावि भवइ 6 / " इति ब्रह्मगुप्तिः / ग०१ तपः प्रभृतीनुत्तमान् प्राप्नोति नाऽन्यथा। यदाहअधि० / स्था० 6 ठा० / स० / आ० चू० / "जइ ठाणी जइ मोणी, जइ झाणी वक्कली तवस्सी वा। बंभचेर न० (ब्रह्मचर्य) ब्रह्मच-कुशलानुष्ठान, तच्च तचर्ये चाऽऽसेव्यमिति पत्थंतो अ अबंभ, बंभावि न रोयए मज्झ॥१॥ ब्रह्मचर्यम्। स्था० 6 ठा०। "ब्रह्मचर्यतूर्यसौन्दर्यसौण्डीर्ये यो रः" तो पढियं तो गुणियं, तो मुणियं तो य चेइओ अप्पा। / / 8 / 2 / 63 / / इतिर्यस्य सः / प्रा०२पाद। "ब्रह्मचर्ये चः" ||1 / 5 / / आवडियपेल्लियाम-तिओ विन कुणइ अकजं / / 2 / / " इति ब्रह्मचर्यशब्दे चकारोत्तरवर्तिनोऽकारस्यैकारः / प्रा०१ पाद / यमा-अहिंसाऽऽदयः, नियमा-द्रव्याऽऽद्यभिग्रहाः पिण्ड-विशुद्ध्यादयो विशुद्धतयोऽनुष्ठाने, दश० अ० 1 उ० / संयमे० स्था० 6 ठा० / वा, ते च ते गुणानां मध्ये प्रधानाश्च तैर्युक्तं यत्त-तथो / अब्रहाविरमणे, स्था०२ ठा०१ उ०। आ० चू०। वस्तिनिरोधे, सूत्र०१ (हिमवंतमहंततेयमतं) हिमवतः पर्वतविशेषात्सकाशान्महत् गुरुकं ध्रु०३ अ०१ उ०। मदनपरित्यागे, आचा०१श्रु० अ०४ उ०।मैथुनव्रते, तेजस्वि-प्रभाववद्यत्तत्तथा / यथाहि-पर्वतानां मध्ये हिमवान् गुरुकः स्था० 6 ठा० / स्त्र्यादिपरिभोगाभावमात्रो, भ०१२०१ उ०। मैथुन प्रभावांश्च, एवं व्रतानामिदमिति भावः। आह चविरतिरूपं ब्रह्मचर्य द्विधा-सर्वतो, देशतश्च / तत्र सर्वथा-सर्वस्त्रीणां "व्रतानां ब्रहाचर्य हि, निर्दिष्ट गुरुकं व्रतम्। मनोवामायैः सङ्गत्यागः सर्वतो ब्रहाचर्यम्। तचाष्टदशधा-'यतो योग तजन्यपुण्यसम्भार-संयोगाद्गुरुरुच्यते॥१॥" शास्त्रो'' दिव्यौदारिककामाना, कृतानुमतिकारितैः / मनोवाकायत तन्त्रान्तरीयैरप्युक्तम्स्त्यागी, ब्रह्मष्टादशधा मतम् / / 1 / / " इति / तदितरहेशस्तत्रोपाशकः "एकतश्चतुरो वेदाः, ब्रह्मचर्यं च एकतः। जर्वतोऽशक्तो देशतस्तत्स्वदारसन्तोषरूपंपरदारवर्जनरूपंवा प्रतिपद्यते। एकतः सर्वपापानि, मद्यं मासं च एकतः॥१॥" ध०२ अधि०। प्रशस्त प्रशस्थ गम्भीरमतुच्छं स्तिमितं स्थिरं मध्यं देहिनोऽन्तः करणं किं ब्रह्मचर्य , कथं कर्तव्यं, के कुर्वन्ति यस्मिन् सति तत्तथा, आर्जवैः-ऋजुतोपेतैः साधुजनै राचरितमासेवितं जंबू! एत्तो य बंभचेरं उत्तमनवनियमनाणदंसणचरित्तसम्म मोक्षस्य च मार्ग इव मार्गो यत्त त्तथा / वाचनान्तरे-प्रशस्तैः प्रशस्यैः गम्भीरैरलक्ष्यदैन्याऽऽदिविकारैः स्तिमितैः कायचापलाऽऽदिरहितर्मतविणयमूलं यमनियमगुणप्पहाणजुतं हिमवंतमहंततेयमंतं ध्यस्थैः राग द्वेषानाकलितैः आर्जवसाधुजनैराचरितं मोक्षमार्गस्य यत्तपसत्थगंभीरथिमियमज्झं अज्जवसाहुजणाचरियं मोक्खमग्गं तथा, विशुद्धा रागाऽऽदिदोषरहितत्वेन निर्मला या सिद्धिः कृतकृत्यता विसुद्धसिद्धिगइनिलयं सासयमव्वा वाहमपुणब्भवं पसत्थं सोम्म सैव गन्यमानत्वादगतिर्विशुद्धसिद्धिगतिर्जीवस्य स्वरूपं सैव निलय इव सुहं सिवमचलमक्खयकरं जतिवरसारक्खियं सुचरियं निलयः स्वरूपैः सर्वसिद्धानां निलयनाद्विशुद्धसिद्धिगति निलयः सुभासियं नवरि मुणिवरेहिं महापुरिसधीरसूरधम्मियधिति शास्वतः साद्यपर्यवसितत्वात् अव्याबाधः क्षुधादिवाधारहितत्वात् अपुनमंताण य सयाविसुद्धं भवं भध्वजणाणुचरियं निस्संकि यं र्भवस्ततः पुनर्भवसम्भवाभावात् प्रशस्तः उक्तगुणयोगादेव, सौम्यो निभयं नित्तुसं निरायासं निरुवलेवं निव्वुइघरं नियमनिप्पकंपं रागाऽऽद्यभावात् सुखः सुखस्वरूपत्वात् शियः सकलद्वन्द्ववर्जितत्वात् तवसंजममूलदलियणेम्मं पंचमहव्वयसुरक्खियं समिति अचलः स्पन्दनाऽऽदिवर्जितत्वात अक्षयश्च तत्पर्यायाणामपि कथञ्चिगुत्तिगुत्तं झाणवरकवाङसुकयमज्झप्पदिण्णफलिहं सन्नद्धबद्धो दक्षपत्वात् अक्षतो वा पूर्णः पौर्णमासीचन्द्रवत्तंकरोतीत्येवंशीलं यत्तथा, च्छइयदुग्गतिपहं सुगतिपहदेसगं च लोगुत्तमं च बयमिणं पउम मकारस्त्विह पाठे आगमिकः, पाठान्तरेणसिद्धिगतिनिलयं शाश्वतहेतुसरतलागपालिभूयं महासगडअरगतुंवभूयं महाविडिमरुक्ख त्वात् शाश्वतम्, अय्याबाधहेतुत्वादव्याबाधम्, अपुनर्भवहेतुत्वादपुनक्खंघभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणद्धो व्व र्भवम्। अतएव प्रशस्तं सौम्यं च सुखहेतुत्वाच्छिवहेतुत्वाच सुखशिवम्। इंदकेऊ विसुद्धगेणगुणसंपिणद्धं जम्मि य भग्गम्मि होइ सहसा अचलनहेतुत्वाद्रचलनम्। अक्षयकरणादक्षयकरणं, ब्रह्मचर्यमिति प्रक्रमः / सव्वं संभग्गमहियचुण्णियकुसल्लियपल्लट्ठपडियखंडिय यतिवरैः मुनिप्रधानैः संरक्षितपालितंयत्तत्तथा, सुचरितशोभनंशोभानानुष्टानं परिसडिय विणासियं विणयसीलतवनियमगुणसमूह। (1) / / सुचरितत्वेऽपि ना विशेषेणोपदिष्टं मुनिभिरिति दर्शयन्नाह सुसाधित सुष्टु (जंबू इत्यादि) तत्र जम्बूरित्यामन्त्रणम्। (एत्तो यत्ति) इतश्चादत्ता प्रतिपादितं "नवरि त्ति केवलं मुनिवरैर्महर्षिभिः महापुरुषाश्च ते दानविरमणाभिधानसंवरभणनादनन्तरम्। (बंभचेरं ति) ब्रह्मचर्याऽऽ- जात्याधुत्तमाः।धीराणांमध्ये शूराश्चात्वन्त साहससधनाः, तेचतेधर्मिका भिधान चतुर्थ संवरद्वारमुच्यते इति शेषः / कि स्वरूपं तदित्याह- धृतिमन्तश्चेति कर्मधारयोऽतस्तेषामेव, चशब्दस्याऽवधारणार्थत्वात्सदा उत्तमाः-प्रधाना ये तपः- प्रभृतयस्ते तथा, तत्रा तपः-अनशनाऽऽदि विशुद्धं निर्दोषम् / अथवा-सदाऽऽपि सर्वदैव कुमाराऽऽद्यवस्थासु नियमाः-पिण्डवि शुद्धयादयः, उत्तरगुणाः--ज्ञान विशेषबोधो, दर्शन- सर्वास्वपीत्यर्थः शुद्धं निर्दोषमनेन चैतदपास्तम् / यदुक्तम् - "अपुत्रस्य सामान्यबोधः, चारित्रां सावद्ययोगनिवृत्तिलक्षणं, सम्यक्त्वं मिथ्यात्व- गतिनास्ति, स्वर्गो नैव च नैवचातस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्धर्म चरिष्यसि मोहनीयक्षयोपशमाऽऽदिसमुत्थो जीवपरिणामः, विनयःअभ्युत्थानाss- // 1 // " इति। अत एवोच्यते "अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम्। धुपचाराः, तत एतेषां मूलमिव मूलम् कारणं यत्तत्तथा, ब्रह्मचर्यवान् हि / दिवं गतानि विप्राणामकृत्या कुलसन्ततिम् / / 1 / / '' भव्यम् योग्य कल्याण