________________ पच्चक्खाण 102 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण एऍहिँ छहिं ठाणेहिँ, पचक्खाणं न दूसिअंजंतु। तं सुद्धं नायव्वं, तप्पडिवक्खे असुद्धं तु // 34 // एभिरनन्तरव्यावर्णित : षभिः स्थानकैः श्रद्धानाऽऽदिभिः प्रत्याख्यान न दूषितं न कलुषितम्, यत्तु यदेव, तच्छुद्धं ज्ञातव्यं, तत्प्रतिपक्षे अश्रद्धानाऽऽदौ सति अशुद्धं तु इति गाथार्थः // 34 // परिणामेन वा न दूषितमित्युक्तं, तत्र परिणाम प्रतिपादयन्नाहथंभा कोहा अणाभोगा, अणापुच्छा असंतई। परिणामा उ असुद्धो-पाओ तम्हा विउ पमाणं // 35|| स्तम्भान्मानात्, क्रोधात्प्रतीतात्, अनाभोगाद्विस्मृतेः, अनापृच्छातः, असन्ततेः, परिणामतः, अशुद्धोपायो वा निमित्त यस्मादेवं तस्मात्प्रत्याख्यानचिन्ताया विद्वान्प्रमाणं निश्चयनयदर्शनेन विज्ञ इति गाथासमासार्थः / / 35 / / "थंभेणं एसो माणिज्जइ-अहं पि पचक्खामि, तो माणिजिस्सामि। कोहेण पडिचोयणादिअंबाडिओ नेच्छइ जेमिउं, कोहेण अभक्खटुं करेइ। अणाभोगेण न याणाइ-किं मम पचक्खाणं ति जिमिएण संभरियं अगं पञ्चक्खाणं / अणापुच्छा नाम-अणापुच्छाए भुंजइभा वारिजाहामि जहा तुमे अभत्तट्ठो पञ्चक्खाओ। अहवा-जेमिमि तो भणीहामि वीसरियं ति, नत्थि अत्थ किंचि भोत्तव्यं, एवं पञ्चक्खायति / परिणामओ असुद्धत्ति दारं, सो पुव्ववन्निओ, इह लोगजसकित्तिमादि / अहवा-एसेव थंभादिअवाउ त्ति-अहं पि पचक्खामि, मा निछुब्भीहामि त्ति अवाएण पञ्चक्खाइ, एवं न कप्पइ, विदू नाम जाणमो, तस्स सुद्धं भवति, सो अन्नहा न करेइ। कम्हा? जम्हा जाणओ तम्हा वि पमाणं, जाणतो सुहं परिहरेइ ति भणिय होइ, सो पमाणति।" तस्य शुद्धं भवतीत्यर्थः पञ्चक्खाणं सम्मत्त / मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातम् / शेषाणि तु प्रत्याख्यानाऽऽदीनि पञ्च द्वाराणि नामनिष्पन्ननिक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यात्त्यामि / किमिति? अत्रोच्यते-येन प्रत्याख्यानं परमार्थतः सूत्रानुगगेन समाप्तिं यास्यति। आव०६ अ०॥ (13) मनसा वचसादुविहे पञ्चक्खाणे पण्णत्ते / तं जहा-मणसा वेगे पचक्खाति, वयसा वेगे पञ्चक्खाति / अहवा-पचक्खाणे दुविहे पण्णत्ते / तं जहा-दीहं एगे अद्धं पचक्खाति, रहस्सं एगे अद्धं पचक्खाति। (दुविहे पचक्खाणे इत्यादि) प्रमादप्रातिकूल्येम मर्यादया ख्यानं कथन प्रत्याख्यान, विधिनिषेधविषया प्रतिज्ञेत्यर्थः। तच द्रव्यतो मिथ्यादृष्टः सम्यग्दृष्टाऽनुपयुक्तस्य कृतचतुर्मासप्रत्याख्यानायाः पारणकदिने मांसदानप्रवृत्ताया राजदुहितुरिवेति / भावप्रत्याख्यानयमुपयुक्तसम्यग्दृष्टरिति, तच देशसर्वमूलगुणोत्तरगुणभेदादनेकविधमपि कारणभेदाद् द्विविधम् / आह च-मनसा चैकः प्रत्याख्याति वधाऽऽदिकं निवृत्तिविषयीकरोति, शेष प्रागिवेति / प्रकारान्तरेणपि तदाह- (अहवेत्यादि) सुगमम् / स्था०२ ठा०१ उ०॥ तिविधे पञ्चक्खाणे पन्नत्ते / तं जहा-मणसा वेगे पचक्खाइ, वयसा वेगे पचक्खाइ, कायसा वेगे पञ्चक्खाइ। एवं जहा गरहा तहा पचक्खाणे वि दो आलावगा भाणियव्वा। (मणसेत्यादि) "कायसा वेगे पचक्खाइपावाणं कम्माणं अकरणयाए' इत्येतदन्त एकः। "अहवा-पचक्खाणे तिविहे पन्नत्ते तं जहा-दीहं एगे अद्ध पचक्खाइ, हस्संएगे अद्ध पञ्चक्खाइ, कार्य एणे पडिसाहरइ पावाण कम्माणं अकरणयाए।" इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरति पापकर्माकरणाय। अथवा-कार्य प्रतिसंहरति पापकर्मभ्योऽकरणतायै तेषामेवेति / स्था०३ ठा० 1 उ०। (नमस्कारसहितप्रत्याख्यानम् 'णमोकारसहिय-पचक्खाण' शब्दे चतुर्थभागे 1861 पृष्ठ "सूरे उग्गए" इत्यादि सूत्रे व्याख्यातम्)। अधुना सूत्रस्पर्शिकर्नियुक्तयेदमेव निरुपयन्नाहअसणं पाणगं चेव, खाइमं साइमं तहा। एसो आहारविही, चउव्विहो होइनायव्वो // 36|| अशनं मएडकौदनाऽऽदि, पानकं चैव द्राक्षापानाऽऽदि, खादिम फलाऽऽदि, स्वादिमं गुडाऽऽदि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्यः / इति गाथार्थः // 36 // साम्प्रतं समयपरिभाषया शब्दार्थनिरुपणायाऽऽहआसं खुहं समेई, असणं पाणाणुवग्गहे पाणं / खे माइ खाइमं ती, साप्पइ गुणे तओ साई॥३७॥ आशु शीघ्र क्षुधं बुभुक्षां शमयतीत्यशन, तथा प्राणानामिन्द्रियाऽऽदिलक्षणानामुपग्रहे उपकारे, यद्वर्त्तत इति गम्यते / तत्पानमिति / खमित्याकाशं, तच मुखविवरमेव, तस्मिन्मातीति खादिमम्। इबादयति गुणान् रसाऽऽदीन् संयमगुणत्वाद् वतस्ततः स्थादिमं हि तत्त्वेन तदेवाऽऽस्वादयतीत्यर्थः / विचित्रनिरुक्तिषठाद् भ्रमति रौति तद् भ्रमर इत्यादिप्रयोगदर्शनात्साधुरेवायमन्वर्थः / इति गाथार्थः / / 37 / उक्तः पदार्थः / पदविग्रहस्तु समासभाक्पदविषय इति नोक्तः अधुना चालनामाहसव्वो वि अ आहारो, असणं सव्वो विवुचई पाणं। सव्वो विखाइम त्ति अ, सव्यो वि असाइमं होइ / / 3 / / यद्यनन्तरोदितपदार्थापक्षया अशनाऽऽदीनीति, यतः सर्वोऽपि चाऽऽहार श्चतुर्विधोऽपि तदर्थमशनं, सर्वोऽपि चोच्यते, पानकं, सर्वोऽपि च खादिम सर्व एव च स्वादिमं भवति, अन्वर्थाविशेषात् / तथाहियथैवाशनमोदनमएडकाऽऽदि क्षुधं शमयति, एवं पानमपि तत्तथैव द्राक्षाक्षीरपानाऽऽदि, खादिममपि फलाऽऽदि स्वादिममपि गुडाऽऽदि, यथा च पानं प्राणानामवग्रहे वर्तत्ते, एवमशस्याऽऽदीन्यपि / तथा चत्वार्यपि खे मान्ति, चत्वार्यपि चाऽऽत्यादयन्ति, आस्वाद्यते चेति न कश्चिद्विशेषस्तस्मादयुक्तमेव भेद इति गाथार्थः // 38|| इयं चालना। प्रत्यवस्थानं तु यद्यपि एतदेव, तथापि तुल्यार्थप्राप्तावपि रुढितोप्रयोजन च संयमापकारकमस्त्येव कल्पनया, अन्यथा दोषः / / 38 / / तथा चाऽऽहजइ असणं चिअसव्वं, पाणगमवि वजणम्मि सेसाणं / हवइ विसेसविवेगो, तेण विभत्ताणि चउरो वि॥३६॥ यद्यशनमेव सर्वमाहारजातं गृह्यते, ततः शेषापरिभोगेऽपि