________________ बंध 1172 - अभिधानराजेन्द्रः - भाग 5 बंध विंशतिपञ्चविंशतिषविंशतिबन्धेषु / तां चाष्टाविंशतिं देवगति प्रायोग्यां मिथ्यादृष्टि सास्वादनौ स्त्यानद्धित्रिक बध्नीत इति नेह गृहीतौ। मिथसम्यगदृष्टिमिथ्यादृष्टिश्च बध्नाति / तथाहि-देवगतिर्देवानुपूर्वी पञ्चे- स्त्वेतन्न बध्नाति, केवलमुक्रनीत्या तस्योत्कृष्टयोगो न लभ्यते इति न्द्रियजातिकियशरीरं वैकियाङ्गोपाङ्गं तैजसकार्मण समचतुरप्रसंस्थानं सोऽपि नेहाधिकृतः / हास्यरत्यरतिशोकभयजुगुप्सानां तु ये ये सम्यग् वर्णचतुष्कमगुरुलघुनाम पराघातनाम उपघातनाम उच्छवासनाम दृष्टयोऽविरताऽऽद्यपूर्वकरणान्तानां मध्ये तद्बन्धकास्ते ते उत्कृष्टयोगे प्रशस्तविहायोगतिनाम वासनाम बादरनाम पर्याप्तनाम प्रत्येकनाम वर्तमाना उत्कृष्ट प्रदेशबन्धममिनिर्वर्तयन्ति मिथ्यात्वभागो लभ्यत इति स्थिराऽस्थिरयोरेकतर शुभाऽशुभयोरेकतरं सुभगनाम सुस्वरनाम सम्यग दृष्टिप्रहणम्। तीर्थकरनाम्नोऽप्यविरताऽऽद्यपूर्वकरणान्तः सम्यग आदेयनाम यशःकीर्त्ययशःकीयोरेकतर निर्माणनामति देवगतिप्रा- दृष्टिर्मूलप्रकृतिसप्तविबन्धकः दैवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिवैक्रिययोग्याष्टाविंशतिबन्धसहचरिता एता नव प्रकृतीनिवर्तयति / सप्तविध- शरीरं वैक्रियाङ्गोपाङ्गं समचतुरस्रसंस्थानमुच्छ्वासनाम पराघातनाम बन्धको सम्यग्दृष्टिमिथ्यादृष्टी उत्कृष्टयोगे वर्तमानावविशषेणोत्कृष्ट- प्रशस्त विहायोगतिस्त्रसनाम वादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरप्रदेशा विधत्तः, यत एषाऽष्टा विंशतिर्मिथ्यादृष्टिसास्वादनमिश्राविरति- स्थिरयोः शुभाशुभयोर्यशः कीर्त्ययशः कीयाः पृथगन्यतर सुभगनाम देशविरताना देवगति प्रायोग्य बनताभवसेया। अष्टाविंशतेरुपरितनेष्वे- सुस्वरनामाऽदेयनाम वर्णचतुष्कं तैजसकामणे अगुरुलघूपघातनाम कोन त्रिशदादिबन्धस्थानेष्वप्येता। नव प्रकृतयो बध्यन्ते, केवलं तत्रा निर्माणमित्येतामष्टाविंशति तीर्थकरनाम सहितामेकोनत्रिशतं देवगतिभागबाहुल्यादुत्कृष्टः प्रदेशबन्धो न लभ्यत इत्यष्टाविंशति सहचरितत्वेन प्रागोभ्यामुत्तरप्रकृतीबंध्नन्नुत्कृष्टयोग वर्तमान उत्कृष्ट प्रदेशबन्धं करोति, ग्रहणम् / वज्रऋषभनाराचस्यापि सम्यग दृष्टिमिथ्यादृष्टिवा सप्तविधब- मिथ्यादृष्टितन्न बध्नातीति सम्यग्दृष्टिग्रहणम् / तीर्थकरनामसहिताश्च न्धको नाम्नो वजऋषभनाराच सहितामेकोनत्रिशतं तिर्यग्गतितिर्य- त्रयोविंशत्यादिकाः पूर्वोक्तरूपा नाम्न उत्तर प्रकृतयो न बध्यन्ते, त्रिंशदेगानुपूयौ पञ्चेन्द्रियजातिरौदारिकशरीरमौदारिकाडोपाड्गं तेजस कत्रिशद् बन्धौ तु पूर्वोक्तनीत्या तीर्थकरनामसहितौ बध्येते, केवलं तत्र कार्मण वजऋषभनाराचसंहननं समचतुरस्त्रसंस्थानं वर्णचतुष्कम् अगुरु- भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इति शेषपरिहारेणैकोनविंशलघु उपधातं पराघातम् उच्छवासनाम प्रशस्तविहायोगतिः ासनाम त्प्रकृतिबन्धग्रहणम्। तथा सुयतिः-शोभनसाधुः प्रस्तावादप्रमत्तयतिरबादरनाम पर्याप्तनाम प्रत्येकनाम स्थिराऽस्थिरयोरेकतरं शुभाशुभयोरे- पूर्वकरणश्च गृह्यते, द्वयोरपि प्रमादरहितत्वेन सुयतित्वात् / ततश्चैतो कतर सुभगनाम सुस्वरनाम आदेयनामयशः कीर्त्ययशः कीरिकतर द्वावपि देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिवैकियशरीरं वैकियङ्गोपाङ्ग निर्माणमिति लक्षणाम् मनुष्यगतिमनुष्यानुपू- पञ्चयों न्द्रियजाति- समचतुरस्त्रसंस्थानं पराघातनामोच्छ्वासनाम प्रशस्तविहायोगतिस्त्र रौदारिकशरीरमौदारिकाङ्गोपाङ्गे तैजसकार्मणे समचतुरस्रसस्थानं नाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम वज़ऋषभनाराच संहननं वर्णचतुष्कमगुरुलघु पराघातम् उपघातनाम सुस्वरनामाऽऽदेयनाम यशःकीर्तिनाम वर्णचतुष्कं तैजसकार्मणे अगुरुउच्छ्वास नाम प्रशस्त विहायोगतिः त्रसनाम बादरनाम पर्याप्तनाम लघुनामोपघातनाम निर्माणनामाऽऽहाराकशरीरमाहारकाङ्गोपाङ्गमित्येप्रत्येक नाम स्थिराऽस्थिरयोरेकतरं शुभाशुभचोरेकतरं सुभगनाम तदेवगतिप्रायोग्यं त्रिंशन्नामोत्तरप्रकृतिकदम्बकं बध्नन्तावुत्कृष्टयोगे सुस्यरनाम आदेयनाम यशः कीर्त्ययशः कीोरेकतरं निर्माणमिति वर्तमानावाहारकनिकमहारकशरीराऽऽहारकाङ्गोपाङ्ग लक्षणमुत्कृष्टलक्षणा वा निर्वर्तयन्नुत्कृष्टयोगे वर्तमान उत्कृष्ट प्रदेश बन्धं करोति / प्रदेश बध्नीतः, तीर्थकर नामसहिते एकत्रिंशद्वन्धेऽप्येतद्वध्यते, किंतु एकोनत्रिशतोऽधस्तनबन्धेष्विदं न बध्यते, त्रिंशद्वन्धे तु बध्यते / केवलं तत्रा भागवाहुल्यान्न गृह्यते / तथा शेषा भणितचतुःपञ्चाशत्प्रकृतिभ्य भागबाहुल्यात्तत्रोत्कृष्टप्रदेशबन्धोन लभ्यत इत्येकोनशिंद्वन्धगतस्यैव उद्घरितास्त्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धि चतुष्टयस्त्रीवे दनपुंसक ग्रहणमिति सम्यग्दृष्टिमिथ्यादृष्टयोरविरोधेन भावितस्त्रयोदशानामपि वेदनारकाऽऽयुष्कतिर्यगायुष्कनरक गतिनरकाऽऽनुपूर्वीतिर्यग्गतितिर्यप्रकृतीनामुत्कृष्टः प्रदेशबन्ध इति / / 11 / / गानुपूर्वीमनुष्यगति मनुष्याऽऽनुपूर्वेकेन्द्रियजाति द्वीन्द्रियाजातित्रीनिद्दापयलादुजुयल - भग्रकुच्छातित्थ सम्मगो सुजई। न्द्रिय जाति चतुरिन्द्रियपञ्चेन्द्रिय जाति-औदारिकशरीरौदारिकाआहारदुर्ग सेसा, उक्कोसपएसगा मिच्छो / / 62|| ङ्गोपाङ्ग तैजसकार्मणप्रथमवज्र संहननप्रथमवर्जसंस्थानवर्णचतुष्काऽ निद्रा प्रचला द्वयोर्युगलयोः समाहारो द्वियुगलं हास्यरत्यरतिशोका- गुरुलधूपघातपराघातोच्छासाऽऽतपोदूद्योताप्रशस्त विहायोगति त्रसऽऽख्यं, भयं, (कुच्छ त्ति) जुगुप्सा (तित्थं ति) तीर्थकरनामेत्येतत्प्र- स्थावरावादरसूक्ष्मपर्याप्तापर्याप्तप्रत्येकसाधारण स्थिरास्थिर शुभाऽशुकृतिनवकं, सम्यग्गच्छति ज्ञानाऽऽदिमोक्षमार्गमिति सम्यम्मः सम्यगदृष्टिः भदुर्भग दुःस्वरानादेयायशः कीर्तिनिर्माण नीचैर्गात्राणि चेत्येताः षट्षष्टिउत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशं बध्नाति। ता निद्राप्रचलयोरविरत- प्रकृतयउत्कृष्टप्रदेशका उत्कृष्टप्रदेशबन्धा (मिच्छो त्ति) मिथ्यादृष्टिरेव करोति। सस्यग् दृष्टयादयोऽपूर्वकरणान्ताः सर्वोत्कृष्टयोगे वर्तमानाः सप्तवि- तथाहि मनुष्यद्विकपञ्चेन्दियजात्यौदारिकद्विकतैजसकार्मणवर्णचतुष्काऽ धबन्धकाले एक द्वौ वा समयावुत्कृष्ट प्रदेशबन्धं कुर्वन्ति। आयुर्द्रव्यभागो- गुरुलघूपघातपराघातोच्छवा सासबादर पर्याप्त प्रत्येकस्थिरास्थिर ऽधिको लभ्यत इति सप्तविधबन्धकग्रहणं, इत्यानद्धित्रिकं सम्यग्दृष्टयो शुभाशुभायशः कीर्तिनिर्माणलक्षणाः पञ्चविंशतिप्रकृतीमुकत्या शेषा न बध्नन्त्यस्तद्भागलाभोऽपि भवतीति सम्यग्दृष्टीनामेव ग्रहणम् / / एकचत्वारिंशत्सम्यग्दृष्यन्धएवनागच्छन्ति। सास्वादनस्तुकाञ्चिद्वध्ला