________________ पोट्टसालग 1120 - अभिधानराजेन्द्रः - भाग 5 पोतय जं०। वर्ण अवक्खेवणं आउंचणं पसारणं गमणं च, सामण्णं तिविह-महासा- नान्यद्भग्रहणं षष्ठं श्रूयते भगवत इत्येतदेव षष्ठभवग्रहणतया व्याख्यातं, मण्ण१ सत्तासामण्ण त्रिपदार्थसबुद्धिकारि 2 सामण्णविसेसो द्रव्यत्वा- यस्माच भवग्रहणदिदं षष्ठ, तदप्येतस्मात् षष्ठमेवेति सुष्ठूच्यते, तीर्थकरऽऽदि३। अन्ये त्वेवं व्याख्यानयन्तित्रिपदार्थसत्कारी सत्ता, सामण्ण- भवग्रहणात्षष्ठे पोट्टिलभवग्रहणे इति। सं०१ सम०। हस्तिनापुरे भद्रायां द्रव्यत्वा ऽऽदि, सामन्नविसेसो पृथिवीत्वाऽऽदि, विसेसा अंता (अणता जाते तत्पुठो, स च वीरान्तिके प्रव्रज्य मासिकया संलेखनया मृत्वा य) इह पचयहेऊय समवाओ, एए छत्तीसं भेया। एत्थ एकके चत्तारि भंगा सर्वार्थसिद्धे उपपद्य महाविदेहे सेत्स्यतीति अनुत्तरोपपातिकदशाना भवंति, तं जहा-भूमी अभूमी नोभूभी नोअभूमी, एवं सव्वत्थ, तत्थ तृतीयवर्गस्य नवमेऽध्ययने सूचितम्। अणु०१ श्रु० 3 वर्य०१ अ०। कुत्तियावणे भूमी मग्गिया लेटठुओ लद्धो अभूमीए पाणियं नोभूमीए पोट्टिला स्वी० (पोट्टिला) तेतलिपुरनगरे कनकरथस्य राज्ञोऽमात्यस्य जलायेव तु नो राश्यन्तरं, नोअभूमीए लेटुए चेव एवं सव्वत्थ॥" तेतलिपुत्रास्य समये कलादस्य मूषिकारदारकस्य दुहितरि, ज्ञा०१ श्रु० आह च भाष्यकार : 14 अ०। आ०चू० / आ०म०। ('तेतलिसुय' शब्दे चतुर्थभागे 2352 जीवमजीवं दाउं, णोजीवं जाइओ पुणोऽजीवं। पृष्ठे कथोक्ता) देइ चरिमम्मि जीवं,न उणोजीवं सजीवदलं // 140 / / पोट्टिलायरिय पु० (पोट्टिलाचार्य) पुट्टलशब्दे उत्के वीरत्रयोविंशभवततो निग्गहिओ छलूगो, गुरुणा से खेलमल्लो मत्थए भग्गो / ततो जीवप्रियामित्रदीक्षाग्राहकमुनौ, कल्प०१ अधि०२क्षण। निद्धाडिओ, गुरु वि पूतिओ णगरे य घोसणयं कयंवद्धमाणसामी जयइ पोट्टवती स्त्री० (प्रोष्ठपदी) प्रोष्टपदा उत्तरभाद्रपदा तस्यां भवा प्रोष्ठपदी। भाद्रपदमासभाविन्याम्, चं० प्र०१० पाहु०५ पाहु० पाहु०। सू० प्र०॥ अमुमेवार्थमुपसंहरन्नाह भाष्यकार :वाए पराजिओ सो, निव्विसओ कारिओ नरिंदेणं। पोडइल न० (पोठइल) तृणभेदे, प्रज्ञा०१ पद। घोसावियं च णयरे, जयइ जिणो वदुमाणो त्ति // 141 // पोडिअ (देशी) पूर्णतायाभ, दे० ना०६ वर्ग 28 गाथा। निगदसिद्धा, "तेणाऽवि सरक्खडिएणं चेव वइसेसियं पणीय, तं च पोढ त्रि० (पौढ) समर्थे, व्य०५ उ० / विशे० / "पक्का सहा समत्थ य, पक्कला पञ्चला पोढा / ' पाइ० ना०३६ गाथा। अण्णमण्णेहिं खाई णीयं, तं चोलूयपणीयन्ति वुच्चइ, जओ सो पोणय त्रि० (देशी) त्रसस्थावदहानष्पन्न पूयमाने, नि० चू०१ उ० गोत्तेणोलूओ आसि।।'' आव० 1 अ०। पोणिआ (देशी ) सूत्रभृत्तों, दे० ना० वर्ग 61 गाथा। पोट्टसारणी स्त्री० (पोट्टसारणी) अतीसाराऽऽख्ये रोगभेदे, आ० क०४ पोत पुं० (पोत) प्रवहणे, बृ० 4 उ० / 'पोतं वहावेति। नि०चू०१ उ०। अ० / आव०। व्य० / प्रश्न / निवसने, अनु० / वस्त्रे चिलिमिलिकायाम, बृ०२ उ०। पोट्टसीसवेयणा स्त्री० (पोट्टशीर्षवेदना)६ त०। उदरमस्तक वेदनायाम्, वस्त्राचिलिमिलिकायाम्, बृ०१ उ०३ प्रक०। जं०२ वक्ष०। पोत्तकम्मन० (पोतकर्मन्) पोतं वस्वामित्यर्थः, तत्र कर्म पोतकर्म। वस्त्रे, पोट्टिल पुं० (पोट्टिल) उत्सर्पिण्या भारते वर्षे भविष्यति चतुर्थे तीर्थकरे, पल्लवनिष्पन्नटिउल्लियारुपे कर्मणि ग०२ अधि०। स०। ती०। प्रव०।ति०। पुट्टिल इति प्रकरणे उत्कवक्तव्याताके आचार्य, पोतगन० (पोतक) ताड्यादिपत्रासंघातनिष्पन्ने, आचा०२ श्रु०१चू०५ आ०क० 1 अ०। आ०चू०1 आ०म०। वीरस्य त्रयस्त्रिंशद्भवानां प्रथम अ०१ उ०। भवजीवे, स०। पोतघाय पुं० (पोतघात) शावग्राहके, प्रश्न०१ आश्र० द्वार। समणे भगवं महावीरे तित्थगरभवग्गहणाओ छटे पोट्टिल पोतणपुर न० (पोतनपुर)। स्वनामख्याते नगरे, यत्र पोतनपुरे परतीभवग्गहणे एगं वासकोडिं सामन्नपरियागं पाउणित्ता सहस्सारे थिभिः सह वाद उपस्थितः, ततस्तैः सह सद्वादं दत्वा महतीं जिनकप्पे सव्वट्ठविमाणे देवत्ताए उववन्ने / शासनप्रभावनां कृत्वा भगवान् निर्वृत्तः। बृ०६ उ०। "इहास्ति पोतनपुर, (समणेत्यादि) किल भगवान् पोट्टिलाऽभिधानो राजपुत्रो वभूव, तत्रा नगरं जितसागरम्। भूरिः श्रीजिनसंशोपि, नाबृताखिलजन्तुकम्॥१॥" वर्षकोटी प्रव्रज्या पालितवानित्येको भवः, ततो देवोऽभूदिति द्वितीयः, आ० क० 1 अ। ('तिविटु' शब्दे चतुर्थभागे 2324 पृष्ठ विस्तरः) ततो नन्दनाऽभिधानो राजसूनुः छत्रागनगर्यों जज्ञे इति तृतीयः। तत्र "पोतणपुरेणगरे सोमचंदो राया, तस्स धारिणी देवी, पोतणं नाम आसवर्षलक्षं सर्वदा मासक्षपणेन तपस्तप्त्वा दशमदेवलोके पुष्पोत्तरवरविजय मपदं / " आ० चू० 1 अ०। पुण्डरीकाभिधाने विमाने देवोऽभवदिति चतुर्थः / ताते ब्राह्मणकुण्डग्रामे पोतणा स्त्री० (पोतना) महाविदेहीय नगरीभेदे, आ० चू०१ अ०॥ ऋषभदत्त ब्राह्मणस्य भार्याया देवानन्दाऽभि धानायाः कुक्षावुत्पन्न इति | पोतपूसमित्त पुं० (पोतपुष्यमित्र) दुर्बलिकापुष्पमित्रागच्छीये स्वनामख्यते पञ्चमः / ततस्त्रयशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहा- | साधौ, आ० चू०१ अ01 राजस्य त्रिशलाभिधानभायाः कुक्षाविन्द्रवचनकारिणा हरिनैगमेषि- पोतय न० (पोतक) कासिके, बृ०२ उ०। शणाऽऽदिवल्को पात्ते, नि० नाम्ना देवेन संहतस्तीर्थकरतया च जात इति पृष्ठः। उत्कभवग्रहणं हिविना चजात इति पृष्ठः / उत्कभवग्रहण हिविना / चू०१उ01 आ००।