________________ पोग्गलपरियट्ट 1113 - अभिधानराजेन्द्रः - भाग 5 पोग्गलपरियट्ट ख्यातप्रदेशिकस्य द्विधा भेदे 11 विधा भेदे 21 चतुर्धाभेदे 31 पञ्चधा भेदे 41 षोढात्वे 51 सप्तधात्वे 61 अष्ट धात्वे७१ नवधात्वे८१ दशधात्वे 61 संख्यातभेदत्वे त्वेकएव / विकल्पमेवाऽऽह-(संखेनहा कज्जमाणे संखेजा परमाणुपोग्गला भवंति त्ति) असंख्यातप्रदेशिकस्य तु द्विधाभावे 12 शिधात्वे 23 चतुर्द्धात्वे 34 पञ्चधात्वे 45 षोढात्वे 56 सप्तधात्वे 67 अष्टधात्वे 78 नवधात्वे 56 दशभेदत्वे 100 संख्यातभेदत्वे द्वादश 12 संख्यात भेदकरणे त्वेक एव। तमेवाऽऽह-(असखेज्जा परमाणुपोग्गला भवति त्ति) अनन्तप्रदेशिकस्य तु द्विधात्वे 13 त्रिधात्वे 25 चतुत्वेि 37 पञ्चधात्वे ४६षविधत्वे 61 सप्तधात्वे 85 नवधात्वे 67 दशभेदत्वे 106 संख्यातत्वे 12 असंख्यातत्वे 13 अनन्तभेदकरणे त्वेक एव विकल्पः। तमेव आह -(अणंतहा कज्जमाणे इत्यादि) "दो भंते! परमाणुपोग्गला साहणंति'' इत्यादिना पुद्गलानां प्राक् संहननमुक्तम्-''से भिज्जमाणे दुहा काइ'' इत्यादिनान तेषामुकोऽथतावेवाश्रित्याऽऽह - (एएसि णमित्यादि) एतेषामनन्तरोक्तस्वरुपाणां परमाणुपुद्गलाना, परमाणूनामित्यर्थः / (साहणणाभेदाणुवाएणं ति) 'साहणणं ति" प्राकृतत्वात्संहननंसडातो, भेदश्चवियोजनं, तयोरनुपातो योगः संहववभेदानुपातस्तेन सर्वपुद्गलद्रव्यैः सह परमाणूना संयोगेन वियोगेनचेत्यर्थः। (अणंताणंत त्ति) अनन्तेन गुणिता अनन्ता अनन्तानन्ताः; एकोऽपि हि परमाणुहणुका ऽऽदिभिरनन्ताणुकान्तैर्द्रव्यैः सह संयुज्यमानोऽनन्तान्परित्तान्लभते, प्रतिद्रव्यं परिवर्तभावात्, अनन्तत्वाच्च परमाणूना प्रतिपरमाणु चानन्तत्वात्परिवर्तानां परमाणुपुद्रलपरिवर्ताना मनन्तानन्तत्वं द्रष्टव्यमिति। (पुग्गलपरियट्टत्ति) पुदलैः-पुद्रल द्रव्यैः सह परिवर्त्ताः--परमाणूना मीलनानि पुदलपरिवर्ताः समनुगन्तव्या-अवगन्तव्या भवन्ति इति हेतोराख्याताः-परूपिताः, भगवद्भिरिति गम्यते / मकारश्च प्राकृतशैलीप्रभवः। दण्डकः। अथ पुगलपरावर्तस्यैव भेदाभिधानायाऽऽहकइविहे णं भंते! पोग्गलपरियट्टे पण्णत्ते? गोयमा! सत्तविहे पोग्गलपरियट्टे पण्णत्ते / तं जहा–ओरालियपोग्गलेपरियट्टे, वेउटिवयपोग्गलपरियट्टे तेयापोग्गलपरियट्टे, कम्मापोग्गलपरियडू, मणपोग्गलपरियट्टे वइपोग्गलपरियट्टे, आणापाणुपोग्गलपरियट्टे। (कइविहे णमित्यादि) (औरालियपोग्गलपरियट्टेत्ति) औदारिकशरीरे वर्तमानेन जीवेन यदौदारिकशरीरप्रायोग्य द्रव्याणामौदारिकशरीरतया सामस्त्येन ग्रहणमसावौदारि कपुगलपरिवर्तः, एवमन्येऽपि। णेरइयाणं भंते! कइविहे पोग्गलपरियट्टे पण्णत्ते? गोयमा ! सत्तविहे पोग्गलपरियट्टे पण्णत्ते / तं जहा-ओरालियपोग्गलपरियट्टे, वेउव्वियपोग्गलपरियट्टे, ०जाव आणापाणुपोग्गलपरियट्टे, एवं० जाव वेमाणियाणं / (नेरइयाण त्ति) नारकजीवानाम् अनादौ संसारे संसरतां सप्तविधः पुद्गलपरावतः प्रज्ञप्तः। भ०१२श०४ उ०। तिविहे पोग्गलपरियट्टे पण्णत्ते / तंजहा-अतीते, पडुपन्ने अणागए। स्था०३ ठा०४ उ०। सप्रपञ्चं पुद्रलापरावर्त गाथात्रयेण निरूपयितुकामः प्रथमं तावत्तस्यैव भेदान्, परिमाणं चाऽऽहदव्वे खित्ते काले, भावे चउह दुह बायरो सुहमो। होइ अणंतुस्मप्पिणि -- परिमाणो पुग्गलेपरट्टो !!6! द्रव्ये द्रव्यविषयः, क्षेत्र क्षेत्राविषयः, काले कालविषयः, भावे भावविषयः, इत्थं चतुर्धाचतूरूपः पुद्रलपरावर्तो, भवतीत्युत्तरेण संटडू। पुनरेकैको द्रव्याऽदिको द्विविधो-द्विप्रकारो भवति / द्वैविध्यमाह -- (बायरो सुहुमो त्ति) बादरससूक्ष्मभेदभिन्नः। अयमर्थः-द्रव्यपुद्गलपरावर्तों द्वेधाबादरः, सूक्ष्मश्च / क्षेत्रापुद्रलपरावर्तो द्वधा-बादरः सूक्ष्मश्च / कालपुद्रलपरावर्तो द्वेधा-बादरः, सूक्ष्मश्च / भावपुद्गलपरावर्तो द्वेधा-वादरः, सूक्ष्मश्च / कियत्काल प्रमाणः पुनरयमेकैक इत्याह-(होइ अणतुस्सप्पिणिपरिमाणो त्ति) भवति-जायते, उत्सर्पन्ति प्रतिसमयं कालप्रमाणं जन्तूनां शरीराऽऽयुः प्रमाणाऽऽदिकमपेक्ष्य वृद्धिमनु भवन्तीत्युत्सर्पिण्यः, ततोऽनन्ता उत्सर्पिण्यः, उपलक्षणत्वादवसर्पन्ति प्रतिसमयं कालप्रमाणं जन्तूनां शरीराऽऽयुः प्रमाणाऽऽदिकमपेक्ष्य हानिमनु भवन्तीत्यवसपिण्यः, परिमाणं यस्य सोऽनन्तोऽसर्पिण्यवसर्पिणीपरिमाणः पूरणगलनधर्माणाः पुगलाः, तेषां पुगलनां चतुर्दशरजवात्मकलोकवर्ति-समस्तपरमाणूनां परावर्त औदारिकाऽऽदि शरीरातया गृहीत्वा मोचनं यस्मिन् कालविशेष स पुद्रलपरावर्तः / यद्यपि क्षेत्राऽऽदिविषयस्य पुद्गलपरावर्तरुपोऽन्यर्थो न घटा प्राञ्चति, तथाऽप्यन्यथा ब्युत्पादितस्याऽपिशब्दस्याऽन्यथागोशब्दवत् प्रवृत्तिदर्शनात्समयप्रसिद्धमर्थ विषयीकरोतीति न कश्चिद्दोष इति॥८६| द्रव्यपुद्गलपरावर्तो बादरः सूक्ष्मश्च भवतीत्युक्तम्। अतः क्रमप्राप्त बादरसूक्ष्मद्रव्यपुद्गलपरावर्तस्वरूपंप्ररूपयन्नाहउरलाइसत्तगेणं, एगजिओ मुयइ फुसिय सव्वअणू / जत्तियकालि स थूलो, दव्वे सुहुमो सगन्नयरा॥१७॥ सूचकत्वात्सूत्रस्य औदारिकाऽऽदिसप्तकावेन औदारिक परमाणूनौदारिकशरीरतया, आदिशब्दाद्वैक्रियपरमाणून वैक्रियशरीरतया, तैजसपर - माणूस्तैजसशरीरातया, कार्मण परमाणन् कार्मणशरीरतया, भाषापरमाणून भाषात्वेन, प्राणापान परमाणून प्राणपानतया, मनोवर्गणा परमाणून मनस्त्वन। न पुनराहाकशरीरमप्यत्र ग्राह्य, कादाचित्कत्वात्तल्ला भस्येति। स्पृष्ट्वा परिणमथ्य तथा परिणामं नीत्वा एकजीवोविवक्षितैकसत्वो मुञ्चतित्यजति सर्वाणूश्चतुदशरज्ज्वात्मक वर्तिसमस्तपरमाणून। (जत्तियकालि त्ति) यावता कालेन विभक्तिव्यत्ययश्च प्राकृतत्वात्, यदाह पाणिनिः स्वप्राकृतलक्षणे-"व्यत्ययोऽप्यासामिति / स इत्थं पुद्रलस्पर्शमानेनोपमितः कालविशेषः स्थूलो बादरः (दवि ति) द्रव्यपुद्गलपरावर्तो भवतीति प्रक्रमः / इह किल संसारकान्तारे पर्यटन्नेकजीवोऽनेकैर्भवग्रहणैः सकललोकवर्तिनः सर्वानपि पुद्गलाम्यावता कालेन औदारिकशरीरवैक्रियशरीरतैजस शरीरभाषाप्राणापानमनः काम मा