________________ पेढालपुत्त 1062- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त वासगस्स सुप्पञ्चक्खायं भवइ, ते पाणा विजाव अयं पिभेदे से णो णेयाउए भवइ / / 32 / / तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते तेसु पञ्चायंति, जेहिं सणोवासगस्स अट्ठाए अणिक्खित्ते अणट्ठाए णिक्खित्ते जाव ते पाणा विजाव अयं पि भेदे से णो०॥३३।। तत्थ ते परणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए ०ते तओ आउं विप्पजहंति, विप्पजहिता ते तत्थ परेणं जे तसथावरा पाणा जेहि समणोवास गस्स आयाणसो आमरणंताए० तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणा वि० जाव अयं पि भेदे से णो णेयाउए भवइ॥३४॥ एवमन्यान्यप्यष्ठ सूत्राणि द्रष्टव्यानि सर्वाण्यपि, नवरं तत्रा प्रथम सूत्र तदेव यद्वयाख्यातं, तच्चैवभूतम्। तद्यथा-गृहीत परिमाणे देशे ये त्रसास्ते गृहीतपरिमाणदेशस्थास्तेष्वेव त्रासेषूत्पद्यन्ते। तथा द्वितीय सूत्रां त्वारादेशवर्तिनस्त्रसा आरादेशवर्तिषु स्थावरेषूत्पद्यन्ते / / 27 / / तृतीय त्वाराद्देशवर्तिनस्त्रसा गृहीत परिमातद्देशाद् बहिये ासाः स्था वराश्च तेषूत्पद्यन्ते॥२८॥तथा चतुर्थसूत्रो त्वारा शवर्त्तिनो ये स्थावरास्ते लद्देशवर्तिष्वेवासेषूत्पद्यन्ते।।२६।। पञ्चमं सूत्रांतुआराद्धेशवर्तिनो ये स्थावरास्तेषु तद्देशवर्तिष्वेवस्थावरेषूत्पद्यन्ते।। 30 // षष्ठ सूत्रं तुपरदेशवर्तिनी ये स्थावरास्ते गृहीतपरिमाणास्तेषु सस्थाव रेषूत्पद्यन्ते // 31 // सप्तमसूत्रं त्विदम्-परदेशवर्तिनो ये त्रसस्थावरास्ते आराद्देशवर्तिषु सेषूत्पद्यन्ते॥३२॥ अष्टसूत्रां तु परदेशवर्तिनो ये त्रसस्थावरास्ते आराहे शवर्तिषु स्थावरेषूत्पद्यन्ते॥३३॥ नवमसूत्रंतु परदेशवर्तिनी ये ठासस्थावरास्ते परदेशवर्तिष्वेव ासस्थावरेषूत्पद्यन्ते। एवमनया प्रक्रियया नवापि सूत्राणि भणनीयानि। तत्रा यत्र यत्रा ासास्तत्राऽऽदानशः-आदेराग्भ्य श्रमणो पासकेनाऽऽमरणान्तो दण्डस्त्यक्त इत्येवं योजनीयं, यत्रा तु स्थावरास्तत्रार्थाय दण्डो न निक्षिप्तो-न परित्यक्तोऽनर्थाय च दण्डः परित्यक्त इति। शेषाक्षरघटना तु खबुद्धया विधेयेति॥३४॥ तदेव बहुभिर्दृष्टान्तैः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाभ्याधुनाऽत्यन्तासंबद्धधतां चोद्यस्य सूत्रोणैव दर्शयितुमाहभगवं च णं उदाहु ण एतं भूयं ण एतं भव्वं ण एतं भविस्संति जं णं तसा पाणा वोच्छिजिहिंति थादरा पाणा भविस्संति, थावरा पाणा वि वोच्छिजिहिंति, तसा पाणा भविस्संति, अव्वोच्छिन्नेहिं तसथावरेहिं पाणेहिं जं णं तुब्भे वा अन्नो वा एवं वदहणत्थि णं से केइ परियाए जाव णो णेवाउए भवइ // 35 / / (भगवं च णं उदाहुरित्यादि) भगवान् गौतमस्वाम्युदकं प्रत्येतदाह / तद्यथा-नैतद्भमनादिके काले प्रागतिक्रान्ते नाप्येतद्देशेऽनन्ते काले भाव्यं, नाप्येतद्वर्तमानकाले भवति। ये त्रसाः प्राणाः सर्वथा निर्लेपतया स्वजात्युच्छेदेनोच्छत्स्यान्तिस्थावरा भविष्यन्ति इति। तथा स्थावराश्च प्राणिनः कालत्रयेऽपि नैव समुच्छेत्स्यन्तित्रसा भविष्यन्ति, यद्यपि च तेषां परस्परसंक्रमेण गमनमस्तितथापिन सा मस्त्येनान्यतरेषामिता सद्भावः / तथाहिन ह्येवभूतः संभवोऽस्ति यदुत प्रत्याख्यायिनमेकं विहाय परेषां नारकाणा द्वीन्द्रियाऽऽदीनां तिरश्चा मनुष्यदेवानां च सर्वदाऽप्यभावः / एवं च त्रसविषय प्रत्याख्यानं निर्विषयं भवति, यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपिनारकाऽऽदयस्त्र साः समुच्छिद्यन्तेन चास्य प्रकारस्य संभवोऽस्त्युक्तन्यायेनेति स्थावराणां चानन्तानामनन्तत्वादेव नासंख्येयेषु ासेषूत्पाद इति सुप्रतीतभिदं, तदेवमव्यवच्छिन्नैस्त्रसैः स्थावरैश्च प्राणिभिर्यद्वदतंयूयमन्यो वा कश्चिद्वदति। तद्यथा नारत्यसौ पर्यायो या सविषयोऽपि दण्डपरित्याग इति, तदेतत्त्कनीत्या सर्वमशोभनमिति // 35 // साम्प्रतमुपसंजिघृक्षुराहभगवं च णं उदात्रु आउसंतो! उदगाजे खलु समणं वा माहणं वा परिभासेइ मित्ति मन्नति आगमित्ता णाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वा णो परिभासइ मित्ति मन्नंति आगमित्ताणाणं आगमित्तादंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठइ, तए णं से उदए पेढालपुत्ते भगवं गोयमं अणाढायमाणे जामेव दिसिं पाउन्मूते तामेव दिसिं पहारेत्थगमणाए॥३६।। (भगवं च णं उदाहुरित्यादि) गौतमस्वाम्याह-आयुष्मन्नुदक! यः खलु श्रमण वा यथोक्तकारिणं माहनंवा सब्रह्मचर्योपेतं परिभाषतेनिन्दति मैत्री मन्यमानोऽपि, तथा सस्यकज्ञानमागम्य, तथा दर्शनं चारित्रांच पापाना कर्मणामकरणाय समुत्थितः स खलु लघुप्रकृतिः पण्डितमन्यः परलोकस्य सुगतिलक्षणस्यः तत्कारणस्य वा सत्संयमस्य पलिमन्थायतद्विलोडनाय तद्विधाताय तिष्ठति। यस्तु पुनर्महासत्त्वोरत्नाकरवद् गम्भीरो न श्रमणाऽदीन् परिभाषते, तेषु च परमां मैत्री मन्यते, सम्यग्दर्शनज्ञानचारित्राण्यनुगम्य, तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्ध्याऽवतिष्ठते। अनेन च परपरिभाषावर्जनेन यथा व स्थितार्थस्वरूपदर्शनतो गौतमस्वामिना स्वौद्धत्यं परिहतं भवति, तदेवं यथावस्थितमर्थ गौतमस्वामिनाऽवगभितोऽप्यु दकः पेढालकपुत्रो यदा भगवन्तं गौतममनाद्वियमाणो यस्या एव दिशः प्रादुर्भूतस्तामेव दिश गमनाय संप्रधारितवान् // 36 //