SearchBrowseAboutContactDonate
Page Preview
Page 1099
Loading...
Download File
Download File
Page Text
________________ पेढालपुत्त 1061- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त भगवं च णं उदाहु संतेगइया पाणा अप्पाउया, जे हिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते | भवइ, ते पुत्वामेव कालं करें ति, करित्ता पारलोइयत्ताए / पञ्चायंति, ते पाणा वि वुचंति, ते तसा वि वुच्चंति, ते महाकाया ते अप्पाउया ते बहुयरगा पाणा, जेहिं समणोवास गस्स सुपचक्खायं भवइ, जाव णो णेयाउए भवइ // 25 / / तथाऽऽल्पाऽयुष्कसूत्रमप्यतिस्पष्टत्वात सूत्र सिद्धमेव / इयांस्तु विशेषो-यावत्ते न मियन्ते तावत्प्रत्याख्यानस्य विषयाखासेषु वा समुत्पन्नाः सन्तो, विषयतां प्रतिपद्यन्ते इति॥२५॥ पुनरपि श्रावकाणामेव दिखतसमाश्रयणतः प्रत्याख्यानस्य विषय दर्शयितुमाहभगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ–णो खलु ायं संचाएमो मुंडे भवत्तिा.जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसह मुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसह अणुपालित्तए, णो खलु वयं संचाएमो अपच्छिमं० जाव विहरित्तए, वयं च णं सामाइयं देसावगासियं पुरत्था पाईणं वा पडीणं वा दाहिणं वा उदीणं वा एतावता जाव सव्वपाणेहिं० जाव सव्वसत्तेहिं दंडे णिक्खित्ते सव्यपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि, तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसा जाव तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणा विजाव अयं पि भेदे से०॥२६|| (भगवं च णमित्यादि) सुगमं यावत् (वयं ण सामाइयं देसाऽवकासियं ति) देशेऽवकाशों देशावकाशः, तत्रा भवं देशावकाशिकम् / इदमुक्तं भवति-पूर्वगृहीतस्य दिव्रतस्य योजनशताऽऽदिकस्य यत्प्रतिदिन संक्षिप्ततरं योजनगव्यूतिपत्तनगृहमर्यादाऽदिकं परिमाणं विधत्ते तद्देशावकाशि कमित्युच्यते। तदेव दर्शयति-(पुरत्था पाईणमित्यादि) प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमेवंभूतं प्रत्याख्यानं करोति, तद्यथा--प्राचीनं-पूर्वाभिमुखं प्राच्या दिश्येतावन्मयाऽद्य गन्तव्य प्रतीचीन-प्रतीच्यामपरस्यां दिशि, तथा दक्षिणाभिमुखंदक्षिणस्यामेवमुदीच्या दिश्येतावन्मयाऽद्य पञ्चयोजनमात्रां तदधिकमूनतरं वा गन्तव्यमित्येवभूतं स प्रतिदिनं प्रत्याख्यानं विधत्ते, तेन च गृहीतदेशाकाशिकेनोपासकेन सर्वप्राणिभ्यो गृहीतपरिमाणात्परेण दण्डो निक्षिप्तः परित्यक्तो भवति / ततश्चासौ श्रावकः सर्वप्राणभूतजीवसत्त्वेषु क्षेमकरोऽमस्मि इत्येवमध्यवसायी भवति, ता गृहीत परिमाणे देशे ये आरेण त्रासाः प्राणा येषु श्रमणोपासकस्याऽऽदान इत्यादेरारभ्याऽऽमरणान्तो दण्डो निक्षिप्तः-परित्यक्तो भवति, ते च त्रसाः प्राणाः स्वाऽऽयुष्कं परित्यज्य तौव गृहीतपरिमाणदेश एव-योजनाऽऽदिदेशाभ्यन्तर एव ासाः प्राणास्तेषु प्रत्यायान्ति। इदमुक्तं भवति-गृहीतपरिमाणदेशे त्रसाऽऽयुष्कं परित्यज्य त्रसेष्वेवोत्पद्यन्ते, ततश्च तेषु श्रमणोपासकस्य सुप्रत्याख्यान भवत्युभयथापि त्रसत्वसद्भावात् / शेषं सुगम, यावत् (णो णेयाउए भवतीति) // 26| तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव० जाव थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे णिक्खित्ते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे णिक्खित्ते ते पाणा वि वुचंति, ते तसा ते चिरहिइया. जाव अयं पि भेदे से०॥२७|| तत्थ जे आरेणं तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे० तओ आउं विप्पजहंति विप्पजहित्ता तत्थ परेणं जे तसा थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसु पञ्चायंति, तेहिं समणोवासगस्स सुपचक्खायं भवइ, ते पाणा वि० जाय अयं पि भेदे से० // 28|| तत्थ जे आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेवजे तसा पाणा जेहिं समणो वासगस्स आयाणसो आमरणंताए, तेसु पचायंति, तेसु समणोवासगस्स सुपचक्खायं भवइ, ते पाणा वि० जाव अयं पि भेदे से णो० // 27 // तत्थ जे ते आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्तेअणट्ठाए णिक्खित्ते, ते तओ आउं विप्पजहंति, विप्पजहित्ताते तत्थ आरेणं चेवजे थावरा पाणा जेहिं समगोवासगस्स अट्ठाए दंडे अणिक्खित्ते णिक्खित्ते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए अणंट्ठाए ते पाणा वि० जाव अयं पिभेदे से णो०॥३०॥ तत्थ जे ते आरेणंथावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ परेणं जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए०तेसु पच्चायंति, तेहिं समणोवासगस्स सुपचक्खायं भवइ, ते पाणा वि०जाव अयं पि भेदे से णो णेयाउए भवइ // 31 // तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए ०ते तओ आउं विप्पजहंति, विप्पजहित्तातत्थ आरेणंजेतसापाणाजेहिंसमणोवासगस्स आयाणसो आमरणंताए० तेसु पञ्चायंति, तेहिं समणो
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy