________________ पुहत्त 1066- अभिधानराजेन्द्रः - भाग-५ पुहवीचंद पृथक्तवाऽऽदिवशात्तेषां पृथक रूपतासिद्धेः पृथक्त्वाऽऽदेर्भिन्नाभिपृथग्रुपताकरणे अकिञ्चित्करत्वाद् भेदपक्षे संबन्धासिद्धेः, अभेदपक्षे तु पृथकूपस्य भावस्येवोत्यत्तेरर्थान्तर भूत पृथकत्तवगुणकल्पनावैयर्थ्यात् तत एव पृथग्व्यवहारसिद्धेः हेतोरनैकान्तिक्तवम् / किं च / यथा-परस्परव्यवृत्ताऽऽत्मतया सुखदुःखाऽऽदिषु गुणेषु पृथगिति प्रत्यय प्रत्यय विषतया, पृथक्तवगुणभावेऽपि गुणेषु गुणासम्भवात्, तथा घटाऽ5 - दिष्वपि भविष्यतीति अनैकान्तिकता परिस्फुटैवानच गुणेषु पृथगिति प्रत्ययो भक्तो, मुख्यप्रत्ययाविशिष्टत्वात्. पृथगिति अपोद्धारव्यवहाररस्य स्वरुपविभिन्नपदार्थनिबन्धनत्वात् परोपन्यस्तानुमाने प्रतिज्ञाया, अनुमानबाधा / तथा च प्रयोग:-ये परस्परव्यावृत्ताऽऽत्मानस्ते व्यतिरिक्तपृथक्त्वानाधाराः यथा सुखाऽऽदयः परस्परव्यावृत्ताऽऽत्मानश्च घटाऽऽदयः स्वभावहेतुरेकस्यानेकनेवृत्यनुपपत्तिः, संबन्धाभावश्च समवायस्य प्रतिषेत्स्यमानत्वात् सुखाऽऽदिषु तद्व्यवहाराभावप्रशक्तिश्च विपर्यये बाधकं प्रमाणम्। तन्न पृथक्त्वं गुणः, तत्साधकप्रमाणभावाद्वाधकोपपत्तेश्चेति व्यवस्थितम्। सम्म०३ काण्ड। अनुयोगभेदे, स्था० 10 ठा०। पृथक्त्वं भेदो द्विवचनबहुवचने इत्यर्थः। तदनुयोगो यथा-"धम्मत्थिकाए धम्मत्थिकायदेसे धम्मत्थिकायप्पदेसा।" इह सूत्रधर्मास्तिकायप्रदेशा इत्येतद्बहुवचनं तेषामसंख्यातत्वख्यापनार्थमिति। स्था० 10 ठा० / पृथक्त्वम् - 'एगो चिय' (2283 गाथा)। विशे०। पुहत्तभाव पुं० (पृथक्त्वाभाव) प्रतिसूत्रमविभागेन वक्ष्यमाणविभागावेन प्रवर्त्तने प्ररूपणे, विशे०। पुहत्तवियक पुं० (पृथक्त्ववितर्क) पृथक्त्वैनैतद्रव्याऽऽश्रितानामुत पादाऽऽदिपर्यायाणां भेदेन विकल्पे, ग० 1 अधि० / पुहत्तवियकसवियार न० (पृथक्त्ववितर्कसविचार) पृथग्भावः पृथवत्वं नानत्वं, वितर्कः श्रुतज्ञानं द्वादशाङ्गं , विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः, व्यञ्जनमभिधानं, तद्विषयो यो मनोवाकायलक्षणो योगः, संक्रान्तिः परस्परतः परिवर्तन, पृथक्त्वेन वितर्कस्यार्थव्यञ्जनयोगेषु संक्रान्तिविचारोऽस्मिन्नस्ति तत्पृथक्त्ववितर्कविचारम्।शुक्लध्यानभेदे, सम्म०। तथा ह्य सावुतमसंहननात् भावयति विजृम्भितपुरुषकारवीर्यसामर्थ्य: संहृताशेषचित्तव्योक्षेपः कर्मप्रकृतीः स्थित्यनुभागाऽऽदिभिासयन् महासंवरसार्थ्यतो मोहनीयमचिन्त्यसामर्थ्यम शेषमुपशमयन् क्षययन् वा द्रव्यपरमाणुंभावपरमाणुंचैकमवलम्ब्य द्रव्यपर्यायार्थाद्व्यञ्जनंव्यञ्जानाद्वाऽर्थं योगायोगान्तरं व्यञ्जनाच व्यञ्जनान्तरंचसंक्रामन् पृथक्त्ववितीस विचारम् / सम्म०३ काण्ड। आव०। भ०। दर्श०। पुहत्तसद्दपुं० (पृथक्त्वशब्द) पृथक्तवेनानेकत्वेन कोऽर्थो नानातूर्याऽऽदिद्रव्ययोगेन यः स्वरो यमलशखाऽऽदिशब्दवत् स पृथक्त्व इति, स चासौ शब्दश्चेति। शब्दभेदे, स्था० 10 ठा०। पुहत्ताणुओग पुं० (पृथक्त्वानुयोग) आर्यवजस्वामिभिः पृथक्त्वेन स्थापितेऽनुयोगे, "तेणारेण पु (ह) हुतं, कालिय सुयदिट्टिवाए य।" (2284 गाथा) विशे०। पुहवीस्त्री० (पृथवी) तन्वीतुल्यत्वात्संयुक्तस्यान्त्य व्यञ्जनात्पूर्वउकारः / प्रा०३ पाद। राज्ञः शातवाहनस्यागमहिष्याम्, व्य०६ उ०। भूमौ च।" पंचमसरमंताओ, हवंति पुहवी वई। 'आचा० / (अस्याः स्वरूपं 'भूगोल' शब्द) पुहवीचंद पुं०(पृथ्वीचन्द्र) अयोध्याराजहरिसिंहपुवे, ध०२०। तचरितं पुनरिदम् - "अस्थिह पुरी अउज्झा, उज्झायसएहि भूसिया सययं। नयवंतपढमसीहो, नरनाहो तत्थ हरिसीहो / / 1 // नयणविलासविणिजिय-पउमा पउमावई पिया तस्स। पुत्तो पुहवीचंदो, चंदुजलभूरिजसपसरो।।२।। सो मुणिदसणवससरि-यपुत्वभवविहियचारुचारित्तो। उगविसभोगिभोग व्व कामभोगे चयइ दूरं // 3 // न कुणइ उन्भडवेसं, सिंगारगिरं न जंपइ कयावि। मित्तेहिं विन वि कीलइ, न दमइ दुद्दमकरितुरंगे / / 4 / / मायपिइभत्तिजुत्तो, मुणिपयभत्तो जिणचणुजुत्तो। परमत्थसत्थनिवह, चिंतंतो चिट्ठइ सया वि॥५॥ तयणु विचिंतइ राया, कह नाम इमो नरिंदसुयजुग्गे। भोगोवभोगमग्गे, लगिस्सइ मयणसमरूवो॥६॥ नवजुव्वणपारंभे, सलहिज्जइ निवसुयागा जियलोए। सिंगारहारि चरियं, रिउविजओ उज्जमो धणियं / / 7 / / एस पुण मुणिवरो इव, सत्थविचिंतणपरोपसन्नमणो। होही गम्भी उज्झिय-परक्कमो दुविणीयाणं॥८|| ता जुत्तमिणं संपइ, कारेमि कलत्तसंगह एयं / सयमेव तव्वसगओ, काही सव्वं पिजं भणियं / / 6 / / ता छेओ ता माणी, ता धम्मी ता वउज्जओ सोमो। जाव घरनहु व्व नरो, न भासिओ दढमहेलाहिं।। 10 / / इय चिंतिय सप्पणयं, परिणयणत्थं निवो भणइ कुभरं। जणयाणुरोहओ सो, तंपडिवजह अकामो वि॥११॥ तयणु कुमरेण समग, महंतसामंतकुलपसूयाणं। अट्ठण्ह कन्नयाणं, पाणिग्गहणं करावेइ / / 12 / / वज्जिरमंगलतूरे, वीवाहमहूसवे पयट्टते। नचंतयम्मि तरुणी-जणम्मिलोए पहिट्ठमणे / / 13 / / पुहवीचंदकुमारो, निजियमारो विवेयगुणसारो। चिट्ठइ मज्झत्थमणो, अरत्तदुट्टो जहा समणे / / 14 / / चिंतइय अहह गहणं, मोहमहारायविलसिंय एवं। जेण जणो वि नडिज्जइ, अमुणियतत्तो मुहा एलो॥१५ / / गीय पलावपाय, देह परिस्समकरं फुड नट्ट। गुरुभाराऽलंकारा, भोगुवभोगा किलेसकरा // 16 // जणयाण अहो मोहो, जं कइवयदिणकयम्मि संवासे। खिजति मज्झ कजे, एवं अइनिविडनेहेण / / 17 / / रंभागभ असारे, इह संसारे खणं पिन हजुत्त। रमिउं विनायजिणं-दसमयतत्ताण सत्ताण / / 18 // अइनिविडो निब्बंधो, अम्मापियराण इत्थ वत्युम्भि। मह विरह खणमविन हु, सहति गुरुनेहनडिया ते॥ 16 // पेमभरपरवसाओ, परिणीयाओ इभाउ बालाओ। मुचंतीओ संपइ, मोहा उ वहति दुहियाओ॥ 20 // मोहो अन्नो वि जणो, निदइ म पव्वयंतमित्ताहे। तायाणुरोहओही, अहयं कह संकडे पडिओ? / / 21 // किं पिन विणट्ठमहवा, इणिंह पि इमा उ जइ विबाहेमि / लहुकम्मयाएँ दिक्खं, कयावि सव्वा उ गिण्हंसि / / 22 / / जइ पव्वयामि अहयं, पियरो पडिबोहिउं जिणमयम्मि। तो सव्वेसिमिमेसिं, उवयरिय हुन्छ निच्छयओ।। 23 // इय चिंतिय निव्वत्तियदिणकरणिञ्जो पियाहिँ सहकुमारो।