________________ पुरिसवि(च)जयविभंग 1046- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग पलंबवणमालधरा दिव्वेणं रूवेणं दिव्वेणं वन्नेणं दिव्येणं गंधेणं ऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायम्। इहास्मिम जगति त्राच्यादिषु दिव्वेणं फासेणं दिव्वेणं संघाएणं दिव्येणं संठाणेणं दिव्वाए इड्डीए दिक्षु एक केचन शुभकर्माणो मनुष्या भवन्तीति। तद्यथा-अल्पाःस्लोकाः दिव्वाए जुतीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चाए परिग़ हाऽऽरम्भेष्विच्छा-अन्तःकरण प्रवृत्तिर्येषां ते तथा एवंभूता दिवेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जे वेमाणा धार्मिकवृत्तयाः प्रायः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधवो भवन्तीति। पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि तथैकस्मात् स्थलात् संकल्पकृतात् प्रतिनिवृत्ता एकरमाय सूक्ष्मादारम्भ भवंति, एस ठाणे आ(य)रिए० जाव सव्वदुक्खपहीणमग्गे जादप्रतिनिवृत्ता एवं शेषाण्यपि व्रतानि संयोज्यानि इति / एतस्मादपि एगंतसम्मे सुसाहूदोचस्स ठाणस्स धम्मपक्खस्स विभंगे सामान्येन निवृत्ता इत्यतिदिशन्नाह-(जे यावणणे इत्यादि) ये चान्ये एक्माहिए। (38 सूत्रा) सावद्या नरकाऽऽदिगमनहेतषः कर्मसमारम्भास्तेभ्य एकस्माद्यापीएके पुनरेकयाऽर्चया एवंन शरीरेणेकरमाद्वा भवासिद्धिगति गन्तारो डननिर्लाञ्छन कृषीवलाऽदेर्निवृत्ता एकरमाच क्रयविक्रयाऽऽदेरनिवृत्ता भवन्ति, अपरे पुनस्तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं इति। कृत्वा अन्यतमेषु वैमानिकेषु देवेषूत्पद्यन्ते, तीन्द्रसामानिकत्राय तांश्च विशषतो दर्शयितुमाहस्त्रिाशल्लोक पालपार्षदात्मरक्ष प्रकीर्णेषुनानाविधसमृद्धिषु भवन्तीति, से जहाणामए समणोवासगा भवंति अभिगयजीवाजीवा नत्वाऽभियोगिककिल्विषिकाऽऽदिष्विति। एतदेवाऽऽह-(तंजहेत्यादि) उवलद्धपुण्णपावा आसवसंवरवेयणाणिज्जराकिरिया हिगरणबंतहाथा महद्धर्यादिषु देवलोकपूपद्यन्ते। देवास्त्येवंभूता भवन्तीति दर्शयति धमोक्खकुसला असहेज्जदेवासुरनागसुवन्नजक्ख रक्खकिन्न(ते णं तत्थ देवा इत्यादि) ते देवा नानाविधतपश्चरणेपात्तशुभकर्माणो रकिं पुरिसगरुलगंधव्वमहोरगाइएहिं देवगणे हिं निग्गंथाओ महद्धयादिगुणोपेता भवन्तीत्यादिकः सामान्यगुणवर्णकः, ततो हारविरा पावयणाओ अणइक्कमणिज्जा इणमेव निग्गंथे पावयणे णिस्संजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः / पुनरतिशयाऽऽपादनार्थ किया णिकं खिया निटिवतिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा दिव्यरूपाऽऽदिप्रतिपादनं चिकीर्षुराह-(दिव्वेणं रूवेणमित्यादि) दिवि विणिच्छियट्ठा अभिगयट्ठा अद्विमिंज पेम्माणुरागरत्ता अयमाभवं दिव्य, तेन रूपेणोपपेता यावदिव्यया द्रव्यलेश्योपपता दशाऽपि दिश: उसो ! निग्गंथे पावयणे अढे अयं परमट्टे सेसे अण्डे उसियफसमुद्रद्यातयन्तः, तथा प्रभासयन्तोऽलङ्कुर्वन्तो गल्या देवलोकरूपया लिहा अवंगुयदुवारा अचियत्तंतेउसपरधरप्पधेसा चाउद्दसट्ठकल्याणाः-शोभना गत्या वा शीघरूपया प्रशस्तविहायोगतिरूपया पा मुदिट्ठपुणिमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणा कल्या गाः, तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति समणे निग्थे फासुएसणिजेणं असणपाणखाइमसाइमेणं वत्थपतथाऽऽगामिनि काले भद्रकाः शोभनम नुष्यभवरुपसंपदुपपेताः, तथा डिग्गहकं बलपायपुंछणेणं ओसहभेसजेणं पीढफलगसेज्जासंसद्धर्मप्रतिपत्तारश्च भवन्तीति। तदतत्स्थानमार्यमकान्तेनैव सम्यग्भूतं थारएणं पडिलाभेमाणा बहूहिं सीलव्ययगुणवेरमणपचक्खाणपो सुसाध्वितीत्येतद् द्वितीयस्य स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमा सहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा ख्यांतः // 38 // विहरति / ते णं एयारूवेणं विहारेणं विहरमाणा बहूई वासाई अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवभाहिज्जइ इह समणोवामगपरियागं पाउणंति, पाउणित्ता आबाहसि उप्पन्नंसि खलु पाईणं वा०४ संतेगतिया मणुस्सा भवंति / तं जहा- वा अणुप्पन्नंसि वा बहूइं भत्ताई पचक्खायंति, बहूई भत्ताई अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्मा णुया० जाव पचक्खाएत्ता बहूई भत्ताइं अणसणाए छेदें ति, बहूई भत्ताई धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति / सुसीला सुव्वया अणसणाएछेदइत्ता आलोइयपडिकंता समाहिपत्ता कालमासे सुपडियाणंदा साहू एगचाओ पाणाइवायाओ पडिविरना | कालं किच्चा अन्नयरेसुदेवलोएसु देवत्ताए उववत्तारो भवंति। तं जावजीवाए एगचाओ अप्पडिविरया० जाव जे यावण्णे जहा महड्डिएसुमहज्जुइएस० जाव महासुक्खेसु सेसं तहेव० जाव तहप्पगारा सावजा अबोहिया कम्पंता परपाणपरितावणकरा | एस ठाणे आ (य) रिए. जाव एगंतसम्मे साहू। तबस्स ठाणस्स कज्जंति, ततो वि एगच्चाओ अप्पडिविरया। मिस्सगस्स विभंगे एवं आहिए। अथापरस्य तृतीयस्य स्थानस्य मिश्रकाऽऽख्यस्य विभङ्ग समाख्या- (से जहेत्यादि) विशिष्टोपदेशं श्रमणानुपासते सेवन्त इति श्रमणोयते-(इह खलु इत्यादि) एतच यद्यपि मिश्रत्वाद्धर्मा धर्माभ्यामुधप्रेत पासकाः, ते च श्रमणोपासनतोऽभिगतजीवाजी वस्वभावाःतथोपलब्धतथापि धर्मभूयिष्ठत्वाद्धार्मिकपक्ष एवावतरति / तद्यथा-बहुषु गुणेषु पुण्य पापाः। इह च प्रायः सूत्राऽऽदर्शेषु नानाविधानि सूत्राणि दृश्यन्ते न मध्यपतितो दोषो नाऽऽत्मानं लभते, कलङ्क इव चन्द्रिकायाः, तथा च टीकारांवाघेकोऽप्यस्माभिरादर्शः समुपलब्धोऽत एकमादर्शमगी बहूदकमध्यपतितो मृच्छकलावयवो नोदक कलुषयितुमलम्, एवमधर्मा- | कृत्याऽस्माभिर्विवरणं क्रियते इत्येतदवगम्य सूत्राविसंवाददर्शनाञ्चित