________________ पुरिसजाय 1031- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय विज्जुयाइत्ता० 4 / 5 / एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-वासित्ता णाममेगे णो विजुयाइत्ता० 4 / 6 / चत्तारि मेहा पण्णत्ता। तं जहा-कालावासी नाममेगे णो अकालवासी०४ / 7 / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा-कालवासी / नाममेगे णो अकालवासी०४८ 1 चत्तारि मेहा पण्णत्ता / तं जहा-खेत्तवासी नाममेगे णो अखेत्तवासी० 4 / / एवामेव चत्तारि पुरिसजाया पण्णत्त / तं जहा-खेत्तवासी नाममेगे णो अखेत्तवासी०४।१०। "चत्तारि मेहेत्यादीनि सुगमानि च, नबरं मेघाः-पयोदाः, गर्जितः गर्जितकृत, नो वर्षिता न प्रवर्षणकारीति १एवं कश्चित्पुरुषो गर्जितव, गर्जिता दानज्ञानव्याख्यानानुष्ठानशत्रुनिग्रहाऽऽदिविषये उचैः प्रतिज्ञावान, नो-नैव वर्षितेव वर्षिता-वर्षकोऽभ्युपगत सम्पादक इत्यर्थः / अन्यरतु कार्यकर्ता न चोचैः प्रतिज्ञावानिति / एवामितरावपि नेयाविति 2 // (विजुयाइत्त त्ति) विद्युकर्ता३। एवं पुरुषोऽपि कश्चिदुधैः प्रतिज्ञाता, न च विद्युत्कारतुल्यस्य दानाऽऽदिप्रतिज्ञातार्थाऽऽरम्भाऽऽडम्बरस्य कर्ता, अन्यस्त्वारम्भाऽऽडम्बरस्य कर्तान प्रतिज्ञातेति। एवमन्याक्पीति 4. वर्षिता कश्चिदानाऽऽदिभिर्न तु तदारम्भाऽऽडम्बरकर्ता, अन्यस्तु विप-रीतोऽन्य उभयथा अन्यो न किश्चिदिति 5,6, कालवर्षी अक्सरवर्षीति / एवमन्येऽपि 7, पुरुषस्तु कालवर्षीव कालवर्षी-अवसरे दानव्याख्यानाऽऽदिपरोपकारार्थप्रवृत्तक एकः, अन्यस्त्वन्यथेति / एवं शेषौ 8 / क्षेत्रं धान्याऽऽद्युत्पत्ति स्थानम्, पुरुषस्तु क्षेत्रावर्षी च क्षेत्रवर्षीपात्रे दानश्रुताऽऽदीनां निक्षेपकः, अन्यो विपरीतोऽन्यस्तथाविधविवेकविकलतया महौदार्यात् प्रवचनप्रभावनाऽऽदिकारणतो वा उभयरवरूपोऽन्यस्तु दानादावप्रवृत्तकः 10 // इति / स्था० 4 टा०४ उ०। चत्तारि गोला पण्णत्तातं जहा-मधु(हु) सित्थगोले, जउगोले दारुगोले, मट्टियागोले / 24 / एवामेव चत्तारि पुरिसजाया पण्णत्ता।तं जहा-मधुसित्थगोलसामाणे०४।२५ / चत्तारि गोला पण्णत्ता / तं जहा-अयगोले, तउगोले, तंवगोले, सीसागोले, 26 / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा-अयगोलसमाणे० जाव सीसगोलसमाणे, 26 / चत्तारि गोला पण्णत्ता। तं जहाहिरणागोले, सुबएणगोले, रयणगोले, वयरगोले, 10, एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-हिरण्णगोलसमाणे० जाव वयरगोलसमाणे // 26 // (चत्तारीत्यादि) मधुसि (क्थं) त्थ-मदनं, तरय गोलोवृत्तपिण्डो मधुसि (क्थ) त्थगोलः / एवमन्येऽपि, नवरंजतुलाशा, दारुमृत्तिके प्रसिद्धे।२४। / इति / यथैते गोला मृदुकठिनकठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीषहाऽऽदिषु मृदुदृढतरदृढतमसत्वा भवन्ति ते मधुसि (क्थ) त्थगोलकसमाना इत्यादिभिर्व्यपदेशैर्व्यपदिश्यन्त इति 25 / अयगोलाऽऽदयः प्रतीता 26 / एतैश्चाऽयोगोलकाऽऽदिभिः क्रमेण गुरुगुरुतरगुरुतमात्यन्तगुरुभिरारम्भा दिविचित्रप्रवृत्युपार्जित कर्मभारा ये पुरुषा भवन्ति ते अयोगोलकसमाना इत्यादिव्यपदेशवन्तो भवन्ति पितृमातृ-पुत्रकलठागतस्नेहभारतो वेति 27 / हिरण्याऽऽदिगोलेषु क्रमेणा-ल्पगुणगुणधिकगुणाधिकतरगुणाधिकतमेषु पुरुषाः समृद्धितो ज्ञानाऽऽदिगुणतो वा समानतया योज्याः , 28 / 26 / असिपत्राऽऽदीनिचत्तारि पत्ता पण्णत्ता / तं जहा-असिपत्ते, करपत्ते, खुरपत्ते, कलंबचीरियापत्ते 30 / एवामेव चत्तारिपुरिसजाया पण्णत्ता। तं जहा-असिपत्तसमाणे०जाव कलंबचीरियापत्त सामाणे 31 / पत्राणिपर्णानि तद्धत् प्रतनुतया यानि अस्यादीनि तानि पत्राणीति, असिःखगः, स एव पत्रमसिपत्रां करपत्र-क्रकचं येन दारु छिद्यते, क्षुरःछुरः, स एव पां क्षुरपत्रां, कदम्बचीरिकेति शस्त्रविशेष इति 30 / ता द्राक छेदकत्वादसेर्यः पुरुषोद्रागेवस्नेहपाशं छिनत्ति, सोऽसिपासमानः, अवधारितदेववचनसनत्कुमार चक्रवर्तिवत्, यस्तु पुनः पुनरुच्यमानो भावनाऽभ्यासात् स्नेहतरुं छिनत्ति स करपासमान स्तथाविधआवकवत् करपत्रास्य हि गमनाऽऽगमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु श्रुतधर्ममार्गोऽपि सर्वथा स्नेहच्छेदासमर्थो देशविरतिमात्रामेव प्रतिपद्यते स क्षुरपासमानः, क्षुरो हि केशाऽऽदिकमल्पमेव छिनत्तीति, यस्तुस्नेहच्छेद मनोरमात्रोणैव करोति सचतुर्थः अविरतसम्यग दृष्टिरित्ति, अथवा-यो गुर्वादिषु शीघ्रमन्दमन्दतरमन्दतमतया स्नेह छिनत्ति स एवमपदिश्यते 31 / चत्तारि कडा पण्णत्ता / तं जहा-सुंबकडे, विदलकडे, चम्पकडे, कंबलकडे 32 // एवामेव चत्तारिपुरिसजाया पण्णत्ता। तं जहा-सुंबकडसमाणे० जाव कंबलकडसमाणे 33 / (246 सूत्र) कम्बाऽऽदिभिरातानवितानभावेन निष्पाद्यते यः स कटः, कट इव कट इत्युपचारात्तन्त्वादिमयोऽपि कट एवेति / तत्र (सुंबक डे ति) तृणविशेषनिष्पन्नः / (विदुलकडे त्ति) वंशशकलकृतः। (चम्मकडे त्ति) वर्धव्यूतमञ्चकाऽऽदिः / (कंबलकडे त्ति) कम्बलमेवेति 32 / एतेषु चाल्पबहुबहुतरबहुतमाऽवयवप्रतिबन्धेषु पुरुषा योजनीयाः / तथाहियस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यलीकाऽऽदिनाऽपि विगमात्स सुम्बकटसमान इत्येवं सर्वत्रा भावनीयमिति 33 / स्था० 4 ठा०४ उ०। निष्कृष्टःचत्तारिपुरिसजाया पण्णत्ता। तं जहा-णिकटे नाममेगे णिकडे नाममेगे अणिक्कट्ठ०४।३९ / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-णिक्कट्ठे नाममेगे णिक्कट्ठप्पा, णिक्कट्ठे नाममेगे अणिकदृप्पा० 4 / 40 / निष्कृष्टोनिष्कर्षितस्तपसा कृशदेह इत्यर्थः। पुनर्निष्कृष्टोभावतः कृशीकृतक्यायत्वादेवमन्येवय इति।३६ / एतद्भावनार्थमेवानन्तरंसूत्रमनिष्टः कृशशरीरतया तथा निष्कृष्ट आत्मा कषायाऽऽदिनिर्मथनेन यस्य स तथेत्येवमन्ये