________________ पुरिसजाय 1023- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय संप्रकटप्रतिसेविन:चत्तारि पुरिसजाया पण्णत्ता / तं जहा-संपागडपडिसेवी / णाममेगे, पच्छण्णपडिसेवी णाममेगे, पडुप्पण्णणंदी णाममेगे, णिस्सरणणंदी णाममेगे 11 सुगमा च। नवरं कश्चित्साधुर्गच्छवासी संप्रकटमेव-अगीतार्थप्रत्यक्षमेव प्रतिसेवते मूलगुणानुत्तरगुणान् वा दर्पतः कल्पेन वेति संप्रकटप्रतिसेवीत्येकः / एवमन्यः प्रच्छन्नं प्रतिसेवत इति प्रच्छन्नप्रतिसेवी अन्यस्तु प्रत्युत्पन्नेन लब्धेन वस्त्र शिष्याऽऽदिना प्रत्युत्पन्नो वा जातः सन् शिष्याऽऽचार्याऽऽदिरूपेण नन्दति यः स प्रत्युत्पन्ननन्दी, अथवानन्दनं नन्दिरानन्दः, प्रत्युत्पन्नेन नन्दिर्यस्य स प्रत्युत्पन्ननन्दिः, तथा प्राधूर्णकशिष्याऽऽदीनामात्मनो वा निःसरणेन गच्छाऽऽदेर्निगमेन नन्दति यो नन्दिा यस्य स तथा / पाठान्तरे तु-प्रत्युत्पन्नं यथालब्धं सेक्तेभजते नानुचितं विवेचयतीत प्रत्युत्पन्नसेवीति। सेना:चत्तारि सेणाओ पण्णत्ताओ / तं जहा-जइत्ता णाममेगा णो पराजिणित्ता, पराजिणित्ता णाममेगा णो जइत्ता, एगा जइत्ता वि पराजिणित्ता वि, एगा णो जइत्ता णो पराजिणित्ता 2 / एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-जइत्ता णाममेगे णो पराजिणित्ता० 4 / 3 / चत्तारि सेणाओ पण्णत्ताओ / तं जहाजइत्ता णाममेगा जयइ, जइत्ता णाममेगा पराजिणइ, पराजिणित्ता णाममेगा जयइ, पराजिणित्ता णाममेगा पराजिणइ / एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-जइत्ता णाममेगो जयइ०४।५। (262 सूत्रा) (जइत्त त्ति) जेत्री जयति रिपुबलम् एका, न पराजेत्री-न पराजयते रिपुबलान्न भज्यते. द्वितीया तु पराजेत्रीपरेभ्यो भङ्ग भाक् अत एव नो , जेनीति, तृतीया कारणवशादुभयस्वभावेति, चतुर्थी त्वविजिगीषुत्वादनुभयरूपेति / पुरुषः साधु सजेता परीषहाणां न तेभ्यः पराजेता-उद्विजते इत्यर्थः महावीरवदिति एको, द्वितीयः कण्डरीकवत्, तृतीयस्तु कदाचिजेता कदाचित्कर्मवशात् पराजेता, शैलकराजर्षिवत्, चतुर्थस्तु अनुन्पन्नपरीषहः / जित्वा एकदा रिपुबलं पुनरपि जयतीत्येका अन्या जित्वा पराजयते भज्यते, अन्या पराजित्यपरिभज्य पुनर्जयति, चतुर्थी तु पराजित्य परिभज्यैकदा पुनः पराजयते, पुरुषस्तु परीषहाऽऽदिष्येवं चिन्तनीय इति। जतव्याश्येह तत्वतः कषाया एवंतिततस्वरूपं दर्शयितुकामः क्रोधस्योत्तरत्रोपदर्शयिष्य माणत्वान्मायाऽऽदिकपायत्रय प्रकरणमाह चत्तारि के अणा पण्णत्ता / तं जहा-वं सीमूलके अणए, मेंढविसाणके अणए, गोमुत्तिके अणए, अवलेहणियाके अणए / एवामेव चउव्विहा माया पण्णत्ता / तं जहा-बंसीमूलके अणासमाणा० जाव अवलेहणियाके अणासमाणा, बंसीमूल- | केअणासमाणं मायं अणुप्पविढे जीवे कालं करेइ, णेरइएसु उववज्जइ, में ढविसाणके अणासमाणं मायमणुप्पविटे जीवे कालं करेइ, तिरिक्खजोणिएसु उववजइ, गोमुत्ति० जाव कालं करेइ, मणुस्सेसु उववज्जइ, अवलेहणिया० जाव देवेसु उववज्जइ / / (चत्तारीत्यादि) प्रकट, किन्तु केतनं-सामान्येन वक्र वस्तु पुष्पकरणडस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशादिदलकं, तच वक्रं भवति, केवलमिह सामान्येन वक्रं वस्तु केतनं गृह्यते, तत्रा वंशीमूलं च तत्केतनं च वंशीमूल केतनमेव सर्वत्र, नवरं मेण्डविषाणंमेषश्रृङ्ग, गोमूत्रिका .प्रतीता / (अवलेहणियत्ति) अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक् साऽवलेखनिकेति / वंशीमूलकेतनकादिसमता तु मायायास्तद्वतामनार्जवभेदात् / तथाहि-यथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायऽपीत्येव मल्पाल्पतराल्पतमानार्जवत्वेनान्याऽपि भावनीयेति। इयं चानान्तानुबन्ध्यप्रत्याख्यानप्रत्याख्याना ऽऽवरणसंज्वलनरूपा क्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्या उदयेऽपि देवत्थाऽऽदिन विरुध्यते, एवं मानाऽऽदयोऽपि वाचनान्तरे तु- पूर्व क्रोध-मानसूत्राणि ततो मायासूत्राणि, तत्र क्रोधसूत्राणि-- ''चत्तारि राईओ पन्नताओ। तं जहा-पव्वयराई, पुढविराई, रेणुराई, जल-राई। एवामेव चउटिवहे कोहे" इत्यादि मायासूत्राणि वाऽधीतानि, फलसूत्रो अनुप्रविष्टस्तदुदयवर्ती ति। स्तम्भपुरुषाः - चत्तारि थंभा पण्णत्ता तं जहा-सेलथंभे, अट्ठिथंभे, दारुयंभे, तिणिसलयाथंभे / एवामेव चउविहे माणे पण्णत्ते / तं जहासेलथंभसमाणे० जाव तिणिसलयाथं भसमाणे, सेलथंभसमाणं माणं अणुप्पविटे जीवे कालं करेइ, णेरइएसु उववज्जइ, एवं० जाव तिणिसलयाथंभसमाणं माणं अणुप्पविठू जीवे कालं करेइ देवेसु उववजइ।। शिलाविकारः शैलः, स चासौ स्तम्भश्च स्थाणुः शैलस्तम्भः, एवमन्येऽपि, नवरमस्थिदारुच प्रतीतम्, तिनिशोवृक्षविशेषस्तस्य लताकम्बा तिनिशलता, सा चात्यन्तमृद्वीति / मानस्यापि शैलस्तम्भाऽऽदिसमानता, तद्वतो नमानाभावविशेषात् ज्ञेयेति, मानोऽप्यनन्तानुबन्ध्याऽऽदिरूपः क्रमेण दृश्यः, तत्फलसूत्रांव्यक्तम्। वस्त्राणि - चत्तारि वत्था पण्णत्ता / तं जहा-किमिरागरत्ते, कद्दमरागरत्ते, खंजणरागरत्ते, हलिद्दागरत्ते / एवामेव चउव्विहे लोभे पण्णत्ते / तं जहा-किमिरागरत्तवत्थसमाणे, कदमरागरत्तवत्थसमाणे, खंजणरागरत्तवत्थसमाणे, हलिद्दरागरत्तवत्थसमाणे / किमिरागरत्तवत्थसमाणं लोभमणुप्पविढे जीवे कालं करेइ, नेरइएसु उववज्जइ, तहेव०जाव हलिद्दरागरत्तवत्थसमाणं लोभमणुप्पविटे जीवे कालं करेइ, देवेसु उववज्जइ / (263 सूत्र)