________________ तित्थयर 2308 - अभिधानराजेन्द्रः - भाग 4 तित्थयर ऐरवते तीर्थकराःजंबुद्दीवे दीवे एरवए वासे इमीसे ओसप्पिणीए चउव्वीसं तित्थगरा होत्था / तं जहा "चंदाणणं सुचंदं, अग्गीसेणं च नंदिसेणं च / इसिदिण्णं वयहारि, वंदामो सामचंदं च / / 60 / / वंदामि जुत्तिसेणं, अजियसेणं तहेव सिवसेणं। बुद्धं च देवसम्म, सययं निक्खित्तसत्थं च // 61 / / अस्संजलं जिणवसह, वंदे य अणंतयं अमियणाणिं। उवसंतं च धुवरयं, वंदे खलु गुत्तिसेणं च / / 62 / / अतिपासं च सुपासं, देवेसरवंदियं च मरुदेवं / निव्वाणगयं च धरं, खीणदुहं सामकोट्टं च / / 63 / / जियरागमगिसेणं, वंदे खीणरयमग्गिउत्तं च / वोक्कसियपिज्जदोसं, वारिसेणं गयं सिद्धं // 64 // " जम्बूद्वीपैरवते अस्यामवसर्पिण्यां चतुर्विंशतिस्तीर्थकरा अभूवन, तांश्व स्तुतिद्वारेणाऽऽह। तद्यथा-(चंदाणणं सुचंद, अग्गीसेणं च नंदिसेणं च) कचिदात्मसेनोऽप्ययं दृश्यते ऋषिदिन्नं, व्रतधारिणं च वन्दामहे श्यामचन्द्र च।।६०॥ वन्दे युक्तिसेन, क्वचिदयं दीर्घबाहुर्दीर्घसेनोवोच्यते। अजितसेन, वचिदयं शताऽऽयुरुच्यते। तथैव शिवसेनं, क्वचिदयं सत्यसेनोऽभिधीयते, सत्यकिश्चेति / बुद्धं चावगततत्त्वं च देवशर्माण देवसेनापरनामकं, सततं सदा, वन्दे इति प्रकृतम्। निक्षिप्तशस्त्रं च, नामान्तरतः श्रेयासम्।६१। (अस्सजलं ति) असंज्वलं जिनवृषभं, पाठान्तरणस्वयंजलं, वन्दे अनन्त-जिनममितज्ञानिन, सर्वज्ञमित्यर्थः / नामान्तरेणाऽयं सिंहसेन इति। उपशान्तं च उपशान्तसंज्ञ, धूतरजसं वन्दे खलु गुप्तिसेनं च॥६२।। (अइपासं ति) अतिपार्श्व चसुपाईवं देवेश्वरवन्दितं च मरुदेवं निर्वाणगत च धरं धरसंज्ञ, क्षीणदुःख श्यामकोष्टम् / 63 / (जिय ति) जितरागमग्निषेणं, महासेनापरनामकं वन्दे क्षीणरजसमग्नि-पुत्र च, व्यवकृष्टप्रेमद्वेष च वारिषेणं, गत सिद्धमिति / स्थानान्तरे किशिदन्यथाऽप्यानुपूर्वी नाम्नामुपलभ्यते। सा (भविष्यत्तीर्थकरा अस्मिन्नेव शब्दे 2271 पृष्ठे व्याख्याताः) अथ तेषां पूर्वभवानाहएएसिणं चउव्वीसाए तित्थगराणं पुव्वभविया चउव्वीसं नामधेजा भविस्संति / तं जहा"सेणिय सुपास उदए, पोट्टिल्ल अणगार तह दडाऊ य। कत्तिय संखेय तहा, नंद सुनंदे य सतए य।।१।। बोधव्वा देवई य, सचइ तह वासुदेव बलदेवे। रोहिणि सुलसा चेवं, तत्तो खलु रेवई चेव / / 2 / / तत्तो हवइ सयाली, बोधव्वे खलु तहा भयाली य। दीवायणे य कण्हे, तत्तो खलु नारए चेव / / 3 / / अंबड दारुमडे वा, साई बुद्धे य होइ बोधव्वे / भावीतित्थगराणं, णामाई पुव्वभवियाइं" ||4|| एतेषां यावत् संख्याक यद्भविष्यति तदाह एएसिणं चउव्वीसाए तित्थगराणं पियरो मायरो भविस्संति। चउव्वीसं पढमसीसा भविस्संति। चउव्वीसं पढमसिस्सणीओ भविस्संति / चउव्वीसं पढमभिक्खादायगा भविस्संति। चउव्वीसं चेइयरुक्खा भविस्संति। स०! ऐवतवर्षभाविनस्तीर्थकरा:जंबुद्दीवे एरवए वासे आगमिस्साए उस्सप्पिणीए चउव्वीसं तित्थगरा भविस्संति। तं जहा "सुमंगले अ सिद्धत्थे, णिव्वाणे य महाजसे। धम्मज्झए य अरहा, आगमिस्सेण होक्खइ।।१।। सिरिचंदे पुप्फकेऊ, महाचंदे य केवली। सुयसागरे य अरहा, आगमिस्सेण होक्खइ / / 2 / / सिद्धत्थे पुण्णघोसे य, महाघोसे य के वली। सच्चसेणे य अरहा, आगमिस्सेण होक्खइ॥३।। सूरसेणे य अरहा, महासेणे य केवली। सव्वाणंदे य अरहा, देवउत्ते य होक्खइ॥४॥ सुपासे सुव्वए अरिहा, अरहे य सुकोसले। अरहा अणंतविजए, आगमिस्सेण होक्खइ॥५।। विमले उत्तरे अरहा, अरहा य महाबले। देवाणंदे य अरहा, आगमिस्सेण होक्खइ।।६।। एए वुत्ता चउव्वीसं, एरवयम्मि केवली। आगमिस्सेण होक्खंति, धम्मतित्थस्स देसगा" ||7|| स०। (तीर्थकृता जन्मभूम्यादौ गमनफलं 'दसणभावणा' शब्दे वक्ष्यते) (तीर्थकृतामाशातना आसावणा' शब्दे द्वितीयभागे 480 पृष्ठे निरूपिता) (केवलज्ञानेन ज्ञात्वा स्वयमेव तीर्थ करोतीति उवहाासुय' शब्दे द्वितीयभागे 1056 पृष्ठे उक्तम्) (124) तीर्थकरा यद्यपि कृतकृत्याः, तथापि तपःकर्म, उपधा नश्रुतमुपसर्गसहनं च कुर्वन्तिजो जइया तित्थयरो, सो तइया अप्पणम्मि तित्थम्मि। वण्णेइ तवोकम्म, उवहाणसुयम्मि अज्झयणे / / 63|| सव्वेसि तवोकम्मं, नीरुवसगं तु वण्णिय जिणाणं / नवरं तु बद्धमाणस्स सोवसग्गं मुणेयव्यं / / 14 / / तित्थगरो चउनाणी, सुरमहिओ सिज्झियव्वऍ धुवम्मि। अणगूहियबलविरिओ, तवोविहाणम्मि उज्जमइ / / 15 / / किं पुण अवसेसेहिं, दुक्खक्खयकारणेसु विहिएहिं। होइ परक्कमियव्वं, सपच्चवायम्मि माणुस्से // 66|| आचा०नि०१श्रु०६ अ०१ उ०। सर्वेषां तीर्थकृतां सदृशानि सूत्राणि अत्र शिष्यः प्राऽऽहनिक्खेवा य निरुत्ता-णि जा य कहणा भवे पगासस्स। जह रिसभाईयाऽऽहं-सु किमेवं बद्धमाणो वि? ||205|| ये निक्षपाश्चतुष्कसप्तकाऽऽदयो, यानि च निरुक्तानि सुत्रार्थदो