________________ तित्थयर 2266 - अभिधानराजेन्द्रः - भाग 4 तित्थयर न्थोः षट् शतानि सप्तत्यधिकानि / श्रीअरजिनस्य दशाधिकानि पड़व शतानि श्रीमल्लिजिनस्य षट्शतानि अष्टषष्ट्यधिकानि। श्रीमुनिसुव्रतस्य शतानि पश्चा श्रीनमेश्चत्वारि शतानि पञ्चाशदधिकानि। श्रीनेमेश्चत्वारि शतानि। श्रीपार्वजिनस्य त्रीणि शतानि पञ्चाशदधिकानि। श्रीवीरजिनस्य च त्रीणि शतानि / इदं पूर्वोक्तमृषभाऽऽदिजिनेन्द्राणां क्रमेण चतुर्दशपूर्विपरिमाणम् / प्रव० 23 द्वार। "समणस्स णं भगवओ महावीरस्स तिनिसया चोदसपुदीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईण जिणो इव अवितह वागरमाणाणं उक्कोसिया चउद्दसपुविसंध्या होत्था।" स्था०३ ठा०४उ०। (58) श्रावकसंख्या चतुर्विशतितीर्थकराणाम्पढमस्स तिन्नि लक्खा, पंच सहस्सा दुलक्ख जा संती। लक्खोवरि अडनउई, तेणउई अट्ठसीई य॥३६६।। एगासी छावत्तरि, सत्तावन्ना य तह य पन्नासा। एगुणतीस नवासी, इगुणासी पन्नरसऽठेव॥३६७।। छ चिय सहस्स चउरो, सहस्स नउई सहस्स संतिस्स। तत्तो एगो लक्खो , उवरि गुणसीय चुलसी य / / 368 / / तेयासी वावत्तरि, सत्तरि इगुणत्तरी य चउसट्ठी। एगुणसट्ठिसहस्सा, य सावगाणं जिणवराणं // 366 / / तत्र प्रथमजिनस्य श्रावकाणा तिस्रो लक्षाः पशसहस्राऽधिकाः / श्रीअजिताऽऽदिजिनानां, यावत् शान्तिजिनस्तावल्लक्षद्वयं श्राद्धानां, द्विलक्षोपरि च यदधिकं भवति तनिवेद्यते। तत्र तृतीयगाथावर्ति सहस्स त्ति' पदस्य सर्वाभिसंबन्धात् अष्टनवतिः-सहस्राः, कोऽर्थ:-अजितजिनस्य लक्षद्वयमष्टनवतिसहस्राधिकमित्यर्थः / श्रीसंभवस्य लक्षद्वय त्रिनवतिसहस्राधिकमित्यर्थः / श्रीअभिनन्दनस्य लक्षद्वयमष्टाशीतिसहस्राधिकमित्यर्थः। श्रीसुमतेः लक्षद्वयमेकाशीतिसहस्राधिकमित्यर्थः / श्रीपद्मप्रभस्य लक्षद्वयं षट् सप्ततिसहस्राधिकमित्यर्थः / श्रीसुपार्श्वस्य लक्षद्वयं सप्तपञ्चाशत् सहस्राधिकमित्यर्थः / चन्द्रप्रभस्य लक्षद्वय पञ्चाशत्- सहस्राधिकमित्यर्थः / सुविधेर्लक्षद्वयमेकोनत्रिंशत्सहस्राधिकमित्यर्थः / श्रीशीतलस्य लक्षद्वयं नवाशीतिसहस्राधिकमित्यर्थः / श्रीश्रेयांसस्य लक्षद्वयमेकोनाशीतिसहस्राधिकमित्यर्थः / श्रीवासुपूज्यस्य लक्षद्वयं पञ्चदशसहस्त्राधिकमित्यर्थः / श्रीविमलजिनरय लक्षद्वयमष्टसहस्राधिकमित्यर्थः / श्रीअनन्तजिनस्य लक्षद्वयं षट्सहस्राधिकमित्यर्थः / श्रीधर्मस्य लक्षद्वयं चतुर्भिः सहस्रैरधिकमित्यर्थः / श्रीशान्तेः लक्षद्वयं नवतिसहयाधिकमित्यर्थः। ततः श्रीशान्तिनाथादनन्तरं कुन्थुप्रभृतितीर्थकृता महावीरपर्यन्तानामेकं लक्षं श्राद्धाना, लक्षोपरि च यत्संख्यास्थानं तदुच्यते, यथा-एकोनाशीतिः श्रीकुन्थोः. लक्षमेकोनाशीतिसहस्राधिकमित्यर्थः / श्रीअरजिनस्य लक्षमेकं चतुरशीतिसहस्राधिकमित्यर्थः। श्रीमल्लेर्लक्षमेकं त्र्यशीतिसहयाधिकमित्यर्थः / श्रीमुनिसुव्रतस्य लक्षमेकं द्विसप्ततिसहस्राधिकमित्यर्थः / नमेर्लक्षमेकं सप्ततिसहस्राधिकमित्यर्थः। श्रीनेमेर्लक्षमेकोनसप्ततिसहखाधिकमित्यर्थः / श्रीपार्श्वस्य लक्षमेकं चतुःषष्टिसहस्राधिकमित्यर्थः / श्रीवीरजिनस्य च लक्षमेकोनषष्टिसहसाधिकमित्यर्थः / इति जिनवरेन्द्रचतुर्विशतेः संवन्धिनां श्रावकाणां मानं क्रमेण ज्ञातव्यम्। प्रव० 24 द्वार। (56) अथ चक्रित्वकालःतओ तित्थगरा चक्कवट्टी होत्था। तं जहा-संती, कुंथू, अरो। अत्रोक्तम-''संती कुंथू अ अरो, अरिहंता चेव चक्कवट्टी या अवसेसा तित्थयरा, मंडलिआ आसि रायाणो' / / 1 / / इति शान्तिकुन्थ्यरजिनाना चक्रित्वं, शेपजिनानां नास्ति चक्रित्वम् / स्था०३ ठा०४उ०। सत्ता (60) अथ चारित्रम्सामाइयचारित्तं, छेओवट्ठावणं च परिहारं। तह सुहुमसंपरायं, अहखाई पंच चरणाई॥२८२॥ दुण्हं पण इअराणं, तिन्नि उ सामाइयसुहुमऽहक्खाया। (283) तत्र प्रथमं सामायिकचारित्रम् 11 द्वितीयं छेदोपस्थापनीयम् / तृतीय परिहारविशुद्धिकम् 3 / चतुर्थ सूक्ष्मसंपरायम् 41 पञ्चमं यथाख्यातम् 5 / एतानि पञ्च चारित्राणि भवन्तीति गाथार्थः / 282 ऋषभवीरयोस्तीर्थे पञ्च चारित्राणि पूर्वोक्तानि भवन्ति / इतरेषां मध्यमद्वाविंशतिजिनानां त्रीणि चारित्राणि भवन्ति / तन्नामानि-सामायिक 1 सूक्ष्मसंपराय 2 यथाख्यातानि३ / सत्त० 130 द्वारा (61) च्यवननक्षत्रमृषभाऽऽदीनाम्उत्तरसाढा रोहिणि, मियसीस पुणव्वसू महा चित्ता। वइसाहऽणुराहा मूल पुव्व सवणो सयभिसा य / / 6 / / उत्तरभद्दव रेवइ, पुस्स भरणि कत्तिया य रेवइय। अस्सिणि सवणो अस्सिणि, चित्त विसाहुत्तरा रिक्खा॥६६।। ऋषभजिने उत्तराषाढा नक्षत्रम् 1 / एवं सर्वत्र जिननामानि क्रमण योज्यानि। रोहिणी 2 मृगशीर्षम् 3 पुनर्वसु 4 मघा 5 चित्रा६ विशाखा 7. अनुराधा 8 मूलम् 6 पूर्वाषाढा 10 श्रवणः 11 शतभिषक् 12 उत्तराभाद्रपत् 13 रेवत 14 पुष्यः 15 भरणी 16 कृत्तिका 17 रेवली 18 अश्विनी 16 श्रवणः 20 अश्विनी 21 चित्रा 22 विशाखा 23 उत्तराषाढा 24 एतानि नक्षत्राणि। सत्त०१५ द्वार। (62) अथ च्यवनकल्याणकतिथयो मासाश्चबहुलाऽसाढचउत्थी, सुद्धा वइसाहतेरसी कमसो। फग्गुणअट्ठमि वइसा-हचउत्थि सावणियबीया य॥५६॥ माहस्स कसिणछट्ठी, भट्ठमि चित्तमासपंचमिया। फग्गुणनवमी वइसाहछट्ठि तह जिट्टछट्ठी य / / 6 / / जिट्ठम्मि सुद्धनवमी, तत्तो वइसाहबारसी सुद्धा। सावणकसिणा सत्तमि, विसाहसिय भद्दकिण्हा य॥६१|| सावणकसिणा नवमी, फग्गुणसियबीय फग्गुणचउत्थी। सावणअस्सिणि पुन्निम, कत्तियबहुला दुबालसिया।।६।। असिया चित्तचउत्थी, असाढसियछट्ठि चवणमासाई। इत्थऽन्नत्थ वि पयर्ड, अभणियमहिगारओ नेयं // 63 / /