________________ जम्मणचरियणिबद्ध 1415 - अभिधानराजेन्द्रः - भाग 4 जयंत जम्मणचरियणिबद्ध त्रि०(जन्मचरितनिबद्ध) तीर्थकरजन्माऽभि 5. नात्यविधी, रा० जम्भमनहिमा पु०(जन्ममहिमन) जन्मोत्सवे, भ०१४ श०२उ०। जायर न०(जन्मनगर) यस्मिन् नगरे यस्य जन्म भवति तत्तस्य भ्। उत्पत्तिपुरे, जं०५ वक्ष। जम्मदति(ण) त्रि०(जन्मदर्शिन्) जन्मनः स्वरूपतो वेत्तरि, परिहरति, आचरति च। "जे गब्भदंसी से जम्मदंसी,जे जम्मदंसी से मारदंसी" आचारशु०३ अ०४ उ० जम्मदोस पुं०(जन्मदोष) जन्मदोषनिमित्तके तज्जातदोषविशेषे, सच''रोल्लुबाएँघोडीऍजाओ जो गद्दहेण छड्डेण। तस्स महायणमज्झे, आयारा पायडा हुति।।१॥" इत्याद्यनेकविधः / जन्मसहभाविदोष च। स्था०१० ठा०। जम्मपक्क त्रि०(जन्मपक्च) स्वयमेव पक्कीभूते, विपा०१ श्रु०८अ० जम्मपवाह पुं०(जन्मत्रवाह) भवपरंपरायाम, आव०३अ०। जम्मप्पबाह पुं०(जन्मप्रवाह) जम्मपवाह' शब्दार्थे, आव०३ अ०। जम्भप्पभिइ अव्य०(जन्मप्रभृति) जन्मन आरभ्येत्यर्थे, दर्श०१ तत्त्व। जम्मफल न०(जन्मफल) जन्मसाध्ये, पञ्चा०८विव०॥ जम्मभूमि स्त्री०(जन्मभूमि) जन्मस्थाने, 'जननी जन्मभूमिश्च, स्वर्गादपि गरीयसी'। वाचला "अवसे सा तित्थयरा, निक्खंता जम्मभूमीसु"। स० जम्ममह पुं०(जन्ममह) जन्ममहोत्सवे, श्रीमदर्हता जनुर्महोत्स--वकरणे देवानां देहानि कियन्मात्रोच्चैस्तराणीति प्रश्ने, उत्तरम्-महोत्सवावसरे देवानां देहान्यभिषिच्यमानजिनसमानकालीनमनुजशरीरोचितानि संभाव्यन्त इति 55 प्र०ा सेन०२ उल्ला०) जम्मा स्वी०(याम्या) दक्षिणस्यां दिशि, आ०म०प्र०। विशे०। जम्मादिदोसविरह पुं०(जन्मादिदोषविरह) जातिजरामरणप्रभृतिदूषणवियोगे, पञ्चा०८विव०॥ जम्माभाव पुं०(जन्माभाव) अनुत्पत्तौ, दश०४ अ०। जम्मावट्ट पुं०(जन्मावर्त) भवचक्रे, ''रागद्वेषरसाविद्धं, मिथ्यादर्शनदुस्तरम् / जन्मावर्ते जगत् क्षिप्त, प्रमादाद् भ्राम्यते भृशम् // 1 // " आचा०१ श्रु०३अ०१३० जम्मुप्पत्ति स्त्री०(जन्मोत्पत्ति) जन्मना कर्मकृतप्रसूत्या उत्पत्तिर्या सा तथा। औ०। प्रसवेनोत्पत्तौ, "सिद्धाणं कम्मवीरा दच्छे पुणरवि जम्मुप्पत्ती न भवति" औ०। जय पु०(जय) 'जि' जये, भावे अच् / परैरनभिभूयमानतायाम्, प्रतापवृद्धौ, राग ज्ञा०शवशीकरणे, द्वा०२६ द्वारा परापेक्षया उत्कर्षलाभे, शत्रुपराङ् मुखीकरणे, संग्रामादिजये, वाचा 'जएणं विजएण बद्धावें ति / " रा०। विपा०। औ०। कल्प०। नि०। तत्र जयः परैरनभिभूयमानता, प्रतापवृद्धिश्च / विजयस्तु परेषामसहमानानामभिभवोत्पादः / रा०। जयः सामान्यो विघ्नादिविषयः / विजयः रस एव विशिष्टतरः प्रचण्डप्रतिपन्थादिविषयः औ०। जयः स्वदेशे। विजयः परदेशे कल्प०१क्षण। "जयविजयमंगलसएहिं / औ०। जयविजयेत्या- | दिभिर्मङ्गला भिधायकवचनशतैरित्यर्थः / औ० जिकर्तरि अच्। वाचा स्वनामख्याते एकादशे चक्रवर्तिनि, प्रव० 207 द्वार / ति० स०। विमलजिनप्रथमभिक्षादातरि, स०। आ०म० लीलावतीगुणधरयोः पितरि श्रेष्ठिविशेषे, दर्श०१ तत्त्व / तिथिशब्दस्य पुंसि निर्दिष्टतया तद्विशेषवाचकानां नन्दादिशब्दानामपि पुंसि प्रयोगे तु जय इति तृतीयाष्टमीत्रयोदशीषु तिथिषु, जं०१वक्ष०। *जगत् न० / अतिशयगमनात् जगत् / भ०२० श०२उ०। जीवे, पञ्चास्तिकायात्मके लोके, नं०। (अधिकार्थस्तु 'जग' शब्दे अस्मिन्नैव भागे 1382 पृष्ठ दृश्यः) *यत पुं० / 'यम' उपरमे, यमनं यतं तद्विद्यते यस्य स यतः / " अभ्रादिभ्यः" ||72 / 46 // इत्यप्रत्ययः / प्रमत्तगुणस्थानकवर्तिनि साधौ, कर्म०४ कर्म०। यतमाने, त्रि०। उत्त०? सूत्र०। उपयुक्ते, आव०४ अ० जयं चरे जयं चिट्टे, जयमासे जयं सए। जयं भुजंतों भासंतो, पावं कम्मं न बंधइ॥८॥ एतद्वृत्तिर्यथा यतंचरेत् सूत्रोपदेशेन ईर्यासमितः, यतं तिष्ठेत् समाहितः। हस्तपादाद्यविक्षेपेण / यतमासीत उपयुक्त आकुञ्चना-द्यकरणेन / यत स्वपेत् समाहितो रात्रौ प्रकामशय्यादिपरिहारेण / यतं भुजानः सप्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना / एवं यतं भाषमाणः साधुभाषया मृदुकालप्राप्तम् (8) दश०४ अ०ा 'गडभस्स अणुकंपणहाए जयं चिट्ठति, जयं आसयति, जयं सुविति'' यतनया यथा गर्भबाधा न भवति तथा तिष्ठति ऊर्द्धस्थानेन आस्ते आश्रयति चासनं, स्वपितिचेति ज्ञा०१ श्रु०१०॥ जयइ धा०(जयति)जि धातूनामनेकार्थकत्वाद्। बध्नाति इत्यर्थे , प्रा०। जयंत न०(जयन्त) द्वीपसमुद्राणां चतुषु द्वारेषु स्वनामख्याते पश्चिमदिग्वर्तिनि द्वारे, (जी०) (एतद्विशेषवर्णकस्तु 'विजय' शब्दे विजयद्वारवद् ज्ञेयः) तत्र तावजम्बूद्वीपसत्कजयन्तद्वारवक्तव्यता यथाकहि णं भंते ! जंबूदीवस्स जयंते णामं दारे पण्णत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्छिमेणं पणयालीसं जोयणसहस्साइं जंबुद्दीवे पञ्चच्छिमापरंते लवणसमुद्दे पचच्छिमद्धस्स पुरच्छिमेणं सीतोदाए महानदीए उप्पिं एल्थ णं जंबुद्दीवस्स जयंते णामं दारे पण्णत्ते / तं चेव सोपमाणं जयंते देवे पचच्छिमेणं से रायहाणीए०जाव महिड्डीए। अथ लवणसमुद्रसत्कजयन्तद्वारप्रतिपादनार्थमाह'कहिणं भंते !" इत्यादि। क भदन्त ! लवणसमुद्रस्य जयन्तं द्वारं प्रज्ञप्तम् / भगवानाह-गौतम ! लवणसमुद्रस्य पश्चिमपर्यन्ते धातकीखण्डपश्चिमार्द्धस्य पूर्वतः सीताया महानद्या उपरि लवणसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तम् / एतद्वक्तव्यताऽपि विजयद्वारवद्वक्तव्या, नवरं राजधानीजयन्तद्वारस्य पश्चिमभागेन वक्तव्या। जी०३ प्रति०। एवं शेषद्वीपसमुद्राणामपि जयन्तद्वारमभ्यूह्यम, पञ्चानुत्तरविमानेषु स्वनामख्याते तृतीये विमाने, "उडलोगेणं पंच अणुत्तरा महइमहा