________________ तित्थयर 2248 - अभिधानराजेन्द्रः - भाग 4 तित्थयर यमस्यानुपकारिणो वस्त्राऽऽदेहणं न कुर्वन्ति तीर्थकरा इति। ननु यदि तेवस्वाऽऽदेहणं न कुर्वन्तीत्युच्यते, तर्हि "सव्वे वि एगदूसेण णिगया।" (1022) इत्यादि विरुध्यते, इत्याशक्याऽऽह-(तह वीत्यादि) यदापि तत्संयमस्यानुपकारि वस्त्रम्, तथाऽपि सवस्त्रमेव तीर्थ "सवस्त्र एवं साधवस्तीर्थे चिरं भविष्यन्ति' इत्यस्यार्थस्योपदेशनं ज्ञापनं तदर्थ गृहीतैकवस्त्राः सर्वेऽपि तीर्थकृतोऽभिनिष्क्रामन्तीति। तम्मिश्च वस्त्रेच्युते कापि पतिते अचेलका वस्त्ररहितास्ते भवन्ति, न पुनः सर्वदा। ततः "अचेलकाश्च जिनेन्द्राः" इत्यैकान्तिक यदुक्तम, तद्भवतोऽनभिज्ञत्वसूचकमेवेति भावः / / 2581 // 2582||2583|| विशे०। (एतदन्यत् 'अचेलग' शब्दे प्रथमभागे 188 पृष्ठे गतम्) (तीर्थवरविषयकमाश्चर्यम 'अच्छेर' शब्दे प्रथमभागे 200 पृष्ठ गतम्) (तीर्थकृतामनवस्थितसमाचारत्वम् 'अट्टियकप्प' शब्दे प्रथमभागे 255 पृष्ठे गतम्) (4) अनुत्तरोपपातिकमुनयःवाविससहस्स नवसय, उसहस्स अणुत्तरोववाइमुणी। नेमिस्स सोल पासस्स वार वीरस्स अट्ठसया // 266 / / ते सेसाणमणाया, (270) // ऋषभस्य जिनस्य द्वाविंशतिसहस्राणि, तदुपरि नवशतानि 22600 / नेमिनाथस्य पोडशशतानि 1600 / पार्श्वजिनस्य द्वादशशतानि 1200 / ज्ञातनन्दनस्य वीरस्य अष्टौर्शतानि 800 ज्ञेयाः। निश्शेषजिनानां ते च सिद्धान्ताऽऽदिष्ववद्धत्वान्नोक्ताः॥ सत्त० 123 द्वार। (5) तीर्थपानामष्टादश दोषा इमे न भवन्ति पंचेव अंतराया, मिच्छत्तमनाणमविरई कामो। हासछग रागदोसा, निद्दाऽट्ठारस इमे दोसा / / 19 / / पञ्चान्तरायाः-दान 1 लाभ२ वीर्य 3 भोगो-४पभोगविषयाः 5; मिथ्यात्वमा 6 अज्ञानम 7 अविरतिः 8 कामो भोगेच्छाह, हास्यम 10 रतिः११ अरतिः१२शोकः 13 भयं 14 जुगुप्सा 15, रागः 16 द्वेषः 17 निद्रा 18 चैते दोषाः।। सत्त०६५ द्वार। प्रकारान्तरेणाप्यादश दोपानाहहिंसाऽऽइतिगं कीला, हासाऽऽइपंचगं च चउकसाया। मयमच्छरअन्नाणा, निद्दा पिम्मं इअव दोसा / / 163 / / हिंसा 1 मृषावादः२ अदत्तादानं 3: क्रीडा 4, हास्य 5 रतिः 6 अरतिः 7 शोकः८ भयंह, क्रोधः १०मानः 11 माया 12 लोभः 13. नद:१४ मत्सरः 15 अज्ञानम् 16, निद्रा 17 प्रेम 18 इति या दोषाः, एभी रहितास्तीर्थकराः / / सत्त०६६ द्वार। (6) अभिग्रहाःतेसिं अभिग्गहा दव्वमाइ वीरस्सिमे अहिया।। (170) अचियत्तगिहाऽवसणं, निच्चं वोसट्ठकाएँ मोणेणं। पाणीपत्तं गिहिऽवं-दणं अभिग्गहयणगमेयं / / 171 / / तेषां चतुर्विशतिजिनाना बहवोऽभिग्रहा द्रव्यक्षेत्रकालभावभेद-भिन्ना ज्ञेयाः / दीरजिनस्य इमे वक्ष्यमाणा अधिका भवन्ति / तानाहअप्रीतिभद् गृहे मया वासो न कार्यः 1, नित्यं मया व्युत्सृष्टकायन विहर्तव्यम् 2, मौनेन स्थयम् 3, करषारोण मया भोक्तव्यग 4, गृहिवन्दनं गृहस्थविनयोऽभ्युत्थानाऽऽदिर्न कार्यः 5 / एते पश्च वीरस्याधिका अभिग्रहाः / / सत्त०८२द्वार। आ०म०। कल्प। (7) आदेशसंख्याअंगाइसू अबद्धा, नाणीहिँ पयासिया य जे ते य। आएसा वीरस्स य, पंचसयाउणेगहऽन्नेसिं // 271 / / कुरुडकुरुडाण नरओ, वीरंगुट्टेण चालिओ मेरू / तह मरुदेवी सिद्धा, अञ्चतं थावरा होउं॥२७२।। बलयागारं मोत्तुं, सयंभुरमणम्मि सव्वआगारो। मीणपउमाण एवं,बहुहाऽऽएसा सुअअबद्धा॥२७३|| अङ्गोपाङ्गाऽऽदिसूत्रेष्ववद्धा न ग्रथिता ये भावाः पदार्शः, ज्ञानिभिः प्रकाशिताश्च ते हादेशा उच्यन्ते, ते च श्रीवीरस्य पशशतानि भवन्ति। अन्येपा जिनानां त्रयोविंशतिमितानामनेकधा। के ते आदेशा इत्याशड्कायां कांश्चिदादेशान् दर्शयति / यथा-कुरुटाकुरुटयोर्नरकगतिः 11 तथा वीरेण अगुप्ठेन मेरुपर्वतश्चालितः / तथा मरुदेव ऋषभजननी अनादिवनस्पतिभ्य उद्धृत्य मोक्षं गता, सा हि अनन्तकायादागत्य प्रत्येकभवे कदलीवनस्पतित्वेन समुत्पद्य ततो मृत्वा मरुदेवी जाता। ततश्चान्तकृत्केवलीभूय सिद्धा३ तथा वलयाऽऽकार मुक्त्वा स्वयंभूरमणसमुद्रे मत्स्यानां कमलानां च सर्वेऽप्याकारा भवन्ति 4 / इत्याद्यादेशाः सूत्रेऽबद्धाः। एवमन्येऽपि विज्ञेयाः।। सत्त०१२६ द्वार। आव० आ०चु० / आ०म०। (8) षडावश्यकम्सामइयचउविसत्थय-वंदणपडिकडणकाउसग्गाय। पचक्खाणं भणियं, जिणेहिँ आवस्सयं बद्धा / / 262 / / तं दुण्ह सइ दुकालं, इयराणं कारणे इओ मुणिणो। पढमियरवीरतित्थे, रिउजमरिउपन्न-वक्कजमा।।२६३|| सामायिकचतुर्विशतिस्तववन्दनकप्रतिक्रमणकायोत्सर्गरूपंषडावश्यक प्रथमान्तिमजिनयोस्तीर्थ सन्ध्यासमये प्रातःसमये च प्रतिदिनं द्विवारं भवति, ऋजुजडवक्रजडत्वान्मुनीनाम्, इतरेषां द्वाविंशतिजिनां तीर्थे - कारणे प्रतिक्रगणं भवति, मुनीनामृजुप्राज्ञत्वात् / / सत्तः 138 द्वार : वृका कल्पा (8) आहार:सव्वे सिसुणो अडयं, उत्तरकुरुफले गिहे उसहो। सेसाउ ओयणाई, भुंजिंसु विसिट्ठमाहारं / / 134|| सर्वे जिना बाल्यावस्थायां वर्तमाना अमृतमड् गुष्ठन्यस्तं बुभुजिरे, अपभ उत्तरकुरुद्भवानि फलानि गृहवासे बुभुजे, ज्योविंशतिजिना गृहवासे शाल्यादिमनोज्ञाऽऽहारं बुभुजिरे, व्रतग्रहणे कृते सति सर्वे तीर्थपा उद्गभाऽऽदिदोषरहितमाहारं कृतवन्तः।। सत्त० 52 द्वार / आचून आव०। बृन (10) जन्मावसरे इन्द्रकृत्यान्याह तत्र शक्रस्याऽऽसनचलनातए णं तस्स सक्कस्स देविंदस्स देवरण्णो आसणं चलइ। तए णं से सक्के जाव आसणं चलिअं पासइ, पासइत्ता ओहिपउंजइ, पउंजित्ता भगवं तित्थयरं ओहिणा आभोएइ, आभोएइत्ता हट्ठतुट्ठचित्ते आणं दिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए धाराहयकयंबकुसुमचंधमाल इ