________________ तित्थणिगार 2247 - अभिधानराजेन्द्रः - भाग 4 तित्थयर हिततया स्वदर्शननिकाराभिनिवेशोऽपि न भवत्येव। सूत्र०१ श्रु०१५ अ०। तित्थपवत्तण न०(तीर्थप्रवर्तन) तीर्थप्रवर्तन, उत्सर्पिणीकाले चरमतीर्थकृतस्तीर्थ कियत्कालं प्रवर्तिष्यतीति प्रश्ने, उत्तरम्-पञ्चमाड़े विशतितमशतकेऽष्टमोद्देशे श्रीऋषभजिनकेवलपर्यायं यावदुत्सर्पिणीकाल चरमतीर्थकृतस्तार्थ प्रवर्तिष्यतीत्युक्तमस्तीति / 50 प्र०) सेन० 1 उल्लाग तित्थपवत्तणचम्यिणिबद्ध न०(तीर्थप्रवर्तनचरित्रनिबद्ध) नाट्यभेदे, राण श्रमणस्य भगवतो महावीरस्य चरमपूर्वमनुष्यभवचरमच्यवनचरमगर्भसंहरणचरमभरतक्षेत्रावसर्पिणीतीर्थङ्करजन्माऽभिषेकचरमबालभाव-चरमयौवन-चरमकामभोग-चरमनिष्क्रमण-चरमतपश्चरण-चरमज्ञानोत्पाद-चरमतीर्थ-प्रवर्तन-चरमपरिनिर्वाणनिबद्ध चरमचरमनिबद्धं नाम द्वात्रिंशत्तम नाट्यविधिमुपदर्शयति राण तित्थपवित्तिहेउत्त न०(तीर्थप्रवृत्तिहेतुत्व) तीर्थ चतुर्विधश्रमणसङ्घः प्रवचनं वा, तस्य प्रवृत्तिरविच्छेदेन स्थितिः,तस्या हेतुत्वं कारणत्वम्। तीर्थप्रवर्तकतायाम्, ध०३ अधि०। तित्थभेय त्रि०(तीर्थभेद) तीर्थानि तीर्थभूतदेवद्रोण्यादीनि भिनत्ति द्विधा करोति तद् द्रव्यमोषणाय तत्परिकरभेदनेनेति तीर्थभेदः / ज्ञा०१ श्रु० २अ०। तीर्थमोषके तस्करे, तीर्थ (भेद)मोचके, प्रश्न०३ आश्र० द्वार। तित्थमाहिया स्त्री० (तीर्थमृत्तिका) तीर्थमृत्तिकायाम, रा०| तित्थयर पुं०(तीर्थकर) तीर्यते भवोदधिरनेन अस्मात् अस्मिन्निति दा तीर्थ वक्ष्यमाणस्वरूपम्, तत्करणशीलः "कृञो हेतुताच्छील्या०-'' / / 3 / 2 / 20 / / इत्यादिना (पाणि०) टप्रत्यये तीर्थकरः। अर्हति, विशेला (1) तीर्थकरशब्दसिद्धिमाहअणुलोमहेउतच्छी-लया य जे भावतित्थमेयं तु / कुवंति पगासंति य, ते तित्थयरा हियत्थकरा / / 1047 / / हेतुताच्छील्यानुलोम्यतो ये भावतीर्थमेतत्कुर्वन्ति, गुणतः प्रकाशयन्ति च, ते तीर्थकराः / तत्र हेती-सद्धर्मतीर्थकरणहेतवः "कृञो हेतुताच्छील्याऽऽनुलोम्येषु'" ||3 / 2 / 20 / / इत्यादिना (पाणि०) टप्रत्ययविधानात्तीर्थकराः / यथा यशस्करी विद्येत्यादि / ताच्छील्येकृतार्थाऽपि तीर्थकरनामकर्मोदयतः समग्रप्राणिगणानुकम्पापरतया च सद्धर्मतीर्थदशकत्वात्तीर्थकराः, भरताऽऽदिक्षेत्रे प्रथमनरनाथकुलकराऽऽदिवदिति / आनुलोम्ये-स्त्रीपुरुषबालवृद्धस्थविरकल्पिकजिनकल्पिकाऽऽदीनामनुरूपोत्सर्गापवाददेशनया अनुलोमसद्धर्मतीर्थकरणात् तीर्थकराः, यथा-वचनकर इत्यादि। एवंभूतास्तीर्थकराः, अत एव सर्वासुमतां हितस्य मोक्षार्थस्य करणाद्धितार्थकराः / (1047) विशे। तीर्यते संसारसमुद्रोऽने-नेति तीर्थम्-द्वादशाङ्ग प्रवचनं, तदाधारः संघो वा, तत्करणशीलास्तीर्थकराः / वृ०२ उ०ा तीर्थमुक्तलक्षणं, तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया चेति तीर्थकराः। आह च-''अणुलोमहेउ-तच्छी-लया यजे भावतित्थमेय तु / कुव्वति पगासंति य, ते तित्थयरा हियत्थकरा'" / / 1047 / / (विशे०) इति / स्था०१ ठा०। तीर्यते संसारसमुद्रोऽनेनेति तीर्थ, तच प्रवचनाऽऽधारः चतुर्विधः सड्डः, प्रथमगणधरो वा, तत्करणश लास्तीर्थकराः। ध०२ अधि०। रा०ा जी01 तीर्थमेव धर्मः, तस्याऽऽदिकर्तारस्तीर्थकराः, अथवा तीर्थानामादिकरिस्तीर्थकरः / तथा च प्रत्येकशः सुतीर्थानामादिकरिस्तीर्थकराः। आ०चू०५अ०। सङ्घकरणशीलत्वाद्दुःखा-- वतारदुःखोत्ताररूपपरा तीर्थकरणशीलाः तीर्थकारः। आ०म०१ अ०१ खण्ड। (2) तत्र च तीर्थकरणशीलास्तीर्थकरा अचिन्त्यप्रभावमहापुण्यसज्ञिततन्नामकर्मविपाकतः, तस्याऽन्यथा वेदनायोगात्, तत्र येनेह जीवा जन्मजरामरणसलिल मिथ्यादर्शनाविरतिगम्भीर महाभीषणकषायपाताल सुदुर्लइचमोहाऽऽवर्तरौद्रं विचित्रदुःखैरघदुष्ट श्वापदं रागद्वेषपवनविक्षोभितं संयोगवियोगवीचीयुक्तं प्रबलमनोरथवेलाऽऽकुलं सुदीर्घ संसारसागरं तरन्ति तत्तीणमिति, एतच यथावस्थितसकलजीवाऽऽदिपदार्थप्ररूपकम्, अत्यन्तानवद्यान्याविज्ञातचरणकरणक्रियाधार त्रैलोक्यगतशुद्धधर्मसंपद्युक्तमहासत्त्वाऽऽश्रयम्, अचिन्त्यशक्तिसमन्विताविसंवादिर्परमबोहित्थकल्पं प्रवचन, सहघो वा, निराधारस्य प्रवचनस्य असंभवात् / उक्तं च-"तित्थं भंते ! तित्थं, तित्थगरे तित्थं ?गोयमा ! अरहा ताव नियमा तित्थकरे, तित्थं पुण चाउवण्णो समणसंघो।" ततश्चैतदुक्तं भवति-घातिकर्मक्षये ज्ञानकैवल्ययोगात् तीर्थकरनामकर्मोदयतस्तत्स्वभावतया आदित्याऽऽदिप्रकाशनिदर्शनतः शास्त्रार्थप्रणयनाद्, मुक्तकैवल्ये तदसंभवेनाऽऽगमानुपपत्तेः, भव्यजनधर्मप्रवर्तकत्वेन परम्परानुग्रहकरास्तीर्थकरा इति तीर्थकरत्वसिद्धिः / (4) ल०। तरन्ति येन संसारसागरमिति तीर्थ प्रवचनं, तदव्यतिरेकाचेह संघस्तीर्थन, तत्करणशीलत्वात्तीर्थकराः। भ०१श० १उ० स०। नं० "क-ग-च-ज-त-द-प-य-वां प्रायो लुक्" // 8 / 1 / 177 / / इति कलोपः / प्रा०१ पाद। "अवर्णो यश्रुतिः" ||8/1:180 / इत्यकारस्थाने यकारः / क्वचित्कस्य गः। प्रा०१ पाद। द्वादशाङ्ग प्रणायकेषु जिनेषु, प्रश्न०४ संव०द्वार / तीर्थमेव धर्मः, तस्याऽऽदिकाररतीर्थकराः, स्वतीर्थानामादिकर्तारः तीर्थकराः / आ०५०१ अ०। सत्त०। दर्श०। (तीर्थकृतामतिशयाः 'अइसेस' शब्द प्रथमभागे 31 पृष्ठे द्रष्टव्याः) (जिनानां परस्परं मोक्षान्मोक्षस्यान्तराणि प्रथमभागे 'अतर' शब्दे 66 पृष्ठे निरूपितानि) (3) तीर्थकृतामचेलवे संयमविराधनाऽऽदयो दोषाः कथं न भवन्ति? इत्यत्राऽऽहनिरुपमधिइसंघयणा, चउनाणाऽइसयसत्तसंपन्ना। अच्छिद्दपाणिपत्ता, जिणा जियपरीसहा सव्वे // 2581 // तम्हा जहुत्तदोसे, पावंतिन वत्थपत्तरहिया वि। तदसाहणं ति तेसिं,तो तग्गहणं न कुव्वंति // 2582 / / तह वि गहिएगवत्था, सवत्थतित्थोवएसणत्थं ति। अभिनिक्खमंति सव्वे, तम्मि चुएऽचेलया होंति // 2583|| यस्माजिनास्तीर्थकराः सर्वेऽपि निरुपमधृतिसंहननाश्छद्मस्थावस्थाया चतुर्मानाः, अतिशयसत्त्वसंपन्ना, तथा-अच्छिद्रः पाणिरेव पात्रं येषां ते अच्छिद्रपाणिपात्राः, जितसमस्तपरीषहाश्च। (तम्ह त्ति) तस्माद्वस्त्राभावे ये संयमविराधनाऽऽदयो दोषाः प्रोक्तारतान्यथोक्तान्दोषान्ते वस्त्रपानरहिता अपिन प्राप्नुवन्ति, इत्यतरतद्वस्त्राऽऽदिकंन साधनम्-न साधकं संयमस्य तेषा लीर्थकरा--णाम् / (तो त्ति)तस्मादकिश्चित्करत्वात् तस्याऽऽत्मगतसं