SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ तायत्तीसग 2225 - अभिधानराजेन्द्रः - भाग 4 तारा मा ! धरणस्स नागकुमारिंदस्स नागकुमाररण्णो तायत्तीसगाणं तार पुं०(तार) स्वाथें णिच्-अच् / प्रेरणे णिच् / करणाऽऽदौ वा घञ्। देवाणं सासए नामधेज्जे पण्णत्ते / जंन कदाइ नासी० जाव अण्णे वानरभदे, शुद्धमुक्तायां प्रणवे, देवीप्रणवे. हीङ्करणे, वाचा ज्ञा०ा गीयता चयंति, अण्णे उववजंति / एवं भूयाणंदस्स वि, एवं० जाव मुर्धानमभिनन् स्वर उच्चस्तरो भवतिस्थानकं च द्वितीयं तृतीयं वा महाघोसस्स वि। अस्थि णं भंते! सक्कस्स देविंदस्स देवरण्णो समधिरोहलि-इत्येवंरूपे शिरोजातध्वनी, रा०। नक्षत्रे, नेत्रमध्यस्थकपुच्छा? हंता अस्थि / से केण?णं भंते ! ०जाव तायत्तीसगा नीनिकायां च / न०। स्त्री०। रूप्ये, न०। अत्युचनादे, अत्युचे, निर्मले देवा? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे च / त्रि०ा महाविद्याभेदे, बालिपल्या बृहस्पतिभार्यायाचा स्त्रीला वाचा दीवे भारहे वासे बालाए णामं सन्निवेसे होत्था / वण्णाओ। तारग न०(तारक) तारयत्यगाधात संसारपयोधेर्योगिनमित्यन्वर्थिक्या तत्थ णं बालाए सन्निवे से तायत्तीसं सहाया गाहावई संज्ञया तारकमुच्यते। विवेकजे ज्ञाने, द्वा० 26 द्वा०॥ कल्प०। रा० स० समणोवासगा, जहा चमरस्सजाव विहरंति। तएणं ते तायत्तीसं द्वितीये प्रतिवासुदेवे, पुं० प्रव०२११ द्वारा तिका सहाया गाहावई समणोवासगा पुट्विं पिपच्छा वि उग्गा उग्गविहारी तारगग्गह पुं०(तारकग्रह) तारकाऽऽकारा ग्रहास्तारक ग्रहाः / नवग्रहे, संविग्गा संविग्गविहारी बहूई वासाइं समणो-वासगपरियागं तत्र व चन्द्राऽऽदित्यराहूणां तारकाऽऽकारत्वादन्ये षट् तथोक्ताः। 'छ पाउणंति, पाउणंतित्तामासियाए संलेहणाए अत्ताणं झूसित्ता सर्व्हि तारगग्गहा पण्णत्ता। तं जहा-सुक्के, बुधे, बहस्सई, अंगारए, सणिचरे, भत्ताई अणसणाए छे दें ति, छेदें तित्ता आलोइयपडिकंता केऊ' (सुधे त्ति) शुक्रः, (बहस्सइत्ति) बृहस्पतिः। अङ्गारको मङ्गलः, समाहिपत्ता कालमासे कालं किच्चा०जाव उववण्णा। जप्पभिई (सनिचरे त्ति) शनैश्चर इति / स्था०६ ठा०। च णं भंते ! ते बालाए तायत्तीसं सहाया गाहावई समणोवासगा, तारगा स्त्री०(तारका) पुण्यभद्रस्य यक्षेन्द्रस्य यक्षराजस्य तुर्यायासेसं जहा चमरस्स जाव अण्णे उववज्जति / अत्थि णं भंते ! मग महिष्याम, स्था०४ ठा०१ उ०। (अस्याः पूर्वोत्तरभवकथा ईसाणस्स देविंदस्स देवरण्णो एवं जहा सक्कस्स, णवरं चंपाए 'अग्गमहिषी' शब्दे प्र०भा० 171 पृष्ठे उक्ता) अष्टाशीतिग्रहाणा, णयरीए०जाव उववणा।जप्पभिइंच णं भंते! ते चंपिच्चा तायत्तीसं सर्वतारकाणां च मण्डलानि कति सन्तीति प्रश्ने, उत्तरम्-यथा सहाया, सेसं तं चेव जाव अण्णे उववजंति / अस्थि णं भंते ! सणंकुमारस्स देछिंदस्स देवरण्णो पुच्छा? हंता अस्थि / से चन्द्रसूर्ययोमण्डलाना संख्याऽऽदिविचारः शास्त्रे उपलभ्यते, न तथा परग्रहाणां, तथा तारकाणा मण्डलान्यवस्थितान्येव भवन्ति, न तु केणद्वेणं? जहा धरणस्स तहेव, एवं०जाव पाणयस्स, एवं चन्द्रसूर्यमण्डलवदनियतानीति। 223 प्र० सेन०३उल्ला०ा ज्योतिषि अचुयस्सजाव अण्णे उववजंति। नक्षत्रे, अणु०३ वर्ग 1 अ०। सूत्रका अश्चिन्यादिनक्षत्रेषु, सूत्र०२ श्रु० 6 अ०। (तेणमित्यादि) (तायत्तीसग त्ति) त्रयस्त्रिंशा मन्त्रिकल्पाः। (तायतीस तारग्ग न०(ताराग्र) तारापरिमाणे, च०प्र०१ पाहु / सू०प्र०) पं०सं० सहाराा गाहावइ त्ति) त्रयस्त्रिंशत् परिमाणाः सहायाः परस्परेण (तय णक्खत्त' शब्देऽस्मिन्नेव भागे 1771 पृष्ठे उक्तम्) साहाय्यकारि गो गृहपतयः कुटुम्बनायकाः (उग्ग त्ति) उग्रा उदात्ता भावतः (उग्गविहारित्ति) उदात्ताऽऽचाराः सदनुष्ठानत्वात् (संविग्ग त्ति) संविग्ना तारण पुं०(तारण) तारयत्यनेन ल्युट्। मेलके, 60 वर्षमध्ये 'शस्त्रं भवति मोक्ष प्रति प्रचलिताः, संसारभीरवो वा (संविग्गविहारित्ति) संविग्नविहारः सामान्य, तारणे सुरवन्दिते'' इत्युक्ते वत्सरभेदे च / तारयितरि, त्रिका संविग्नानुष्ठान्नमस्ति येषां ते तथा। (पासत्थ त्ति) ज्ञानाऽऽदिबहिर्वर्तिनः वाचा तीर्थभेदे, तारणे विश्वकोटिशिलायां श्रीअजितः / ती० 43 (पासन्थविहरि त्ति) आकालं पार्श्वस्थसमाचाराः / (ओसन्नि त्ति) कल्प अवसन्ना इव श्रान्ता इवावसन्ना आलस्यादनुष्टानासम्यझरणात् तारत्तर (देशी) मुहूर्ते, दे०ना०५ वर्ग 10 गाथा। (ओसन्नविहारि ति) आजन्मशिथिलाचारा इत्यर्थः / (कुसील त्ति) तारय त्रि०(तारक) तारगशब्दार्थे, द्वा० 26 द्वा०। ज्ञानाऽऽद्याचाराविराधनात्। (कुसीलविहारित्ति) आजन्माऽपि ज्ञानाऽ- | तारवई स्त्री०(तारवती) संमारपुरराजबन्धुमारस्य अङ्गारवतीभार्यायां ऽद्याचारविराधनात्। (आहाच्छंद त्ति) यथाकथञ्चिन्नाऽऽगमपरतन्त्रतया जातायां दुहितरि, आ०चू०४ अ०] छन्दोऽभिप्राया बोधः प्रवचनार्थेषु येषां ते यथाच्छन्दाः / ते चैकदाऽपि तारा स्त्री०(तारा) स्वनामख्यातायां सुग्रीवभार्यायाम, तस्याश्च कृते भवन्तीत्यत आह- (अहाच्छदविहारि त्ति) आजन्मापि यथाच्छन्दा संग्रामोऽभूत् / (प्रश्न०) तथाहि-किष्किन्धापुरे बालिसुग्रीवाभि एवेति / (तप्पभिई च णं ति) यत्प्रभृति त्रयस्त्रिंशत्- संख्योपेतास्ते धानावादित्यारथाभिधानस्य विद्याधरस्य सुतौ वानरविद्यावन्तो श्रावकारतत्रो पन्नास्त प्रभृति च पूर्वमिति। भ० 10 श०४ उ०॥ विद्याघरी बभूयतुः / तत्र- "अहि माणेण य बाली, दाऊणिवरस्य तं ताय पुं०(तात, 'ताअ' शब्दार्थे, प्रा०१ पाद। नियं रन / सिद्धो कयपव्वज्जो, सुग्गीवो कुणइ पुण रज्जं / / 1 / / '' तस्य तायय पुं०(तातक) स्वार्थे कन्। पितरि, उत्त०२ अ०। भार्या ताराऽभिधाना च। ततः कश्चित्खेवराधिपः साहसगत्पनिधानस्तः--
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy