________________ तद्धियए 2185 - अभिधानराजेन्द्रः - भाग 4 तपोरिह कारे, बंभकारे, पोत्थकारे, चित्तकारे, दंतकारे, लेप्पकारे / अरिहंतमाया, चकवट्टिमाया, बलदेवमाया, वासुदेवमाया, सेत्तं सिप्पनामे। रायमाया, मुणिमाया, वायगमाया / सेत्तं अवचनामे / / वस्त्रं शिल्पमस्येति वारित्रकः, तन्त्रीवादनं शिल्पमस्येति तान्त्रिकः। (तित्थयरमाया इत्यादि) तीर्थकरोऽपत्यं यस्याः सा तीर्थकरमाता। "तुन्नाए तंतुवाए'' इत्यादि प्रतीतम् / आक्षेपपरिहारौ तूक्तावेव / यदिह एवमन्यत्रापि सुप्रसिद्धनाऽप्रसिद्ध विशिष्यते। अतः तीर्थकराऽऽदिभिपूर्वं चक्रभिवाचनाविशेषे प्रतीतं नाम दृश्यते, तद्देशान्तररूढितोऽवसेयम्। तिरो विशेषिताः। तद्धितनामत्वभावना तथैव / गतं तद्धितनाम। अनु०। अथ श्लाघातद्धितनामोच्यते-- तद्धियय न०(तद्धितज) तद्धियए' इतिशब्दार्थे , अनु०॥ से किं तं सिलोअणाम? सिलोअणामे अणेगविडे पण्णत्ते। तं तथून अव्य०(दृष्ट्वा) "ढूनत्थनौ ट्वः" ||8|313 / / इति ष्ट्वास्थाजहा-समणे, माहणे, सव्वातिही। सेत्तं सिलोगणामे। नेथून इत्यादेशः। "ऋतोऽत्"||१।१२६ा ऋदतो दोस्तः दस्यतः। (समणे इत्यादि) श्रमणाऽऽदीनि नामानि श्लाध्याऽर्थेषु सावादिषु प्रा०४ पाद / विलोक्येत्यर्थे, वाच०। रूढान्यतोऽस्मादेव सूत्रनिबन्धात् श्लाध्यार्थास्तद्धिताः, तदुत्पत्ति- तपागच्छ पुं०(तपागच्छ) घोरतपःकारित्वेन तपाविरुदप्राप्तागचन्द्रसूरेः हेतुभूतमर्थमात्रं वाऽत्रापि प्रतिपत्तव्यम्। प्रतिष्ठिते गच्छे, तपा इतिशब्दस्तप्तार्थको देशीप्रसिद्धः। यथा तत्काले संयोगतद्धितनाम विरुदतया प्राप्तस्तथैव सर्वैरेव विद्वाद्भिर्व्यवहियते / केचित्तु 'तपोगच्छ' से किं तं संजोगनामे? संजोगनामे अणेगविहे पण्णत्ते / तं | इति शुद्धसस्कृतमपि व्यवहरन्ति / जै०इ०। जहा-रण्णो ससुरए,रपणो जमाउए,रण्णो साले, रण्णो दूते, | तपोरिह न०(तपोऽर्ह) प्रायश्चित्तभेदे, जीता रण्णो भगिणीवई। सेत्तं संजोगनामे। साम्प्रतं भावाऽऽदिविषयं तपोऽहं प्रायश्चित्तमाहराज्ञः श्वशुर इत्यादि। अत्र संबन्धरूपः संयोगो गम्यते। अत्रापि चारमादेव हट्ठगिलाणा भावम्मि दिज हट्ठस्स न उ गिलाणस्स। ज्ञापकात्तद्धितनामता, चित्रं च पूर्वगतं शब्दप्रामृत अप्रत्यक्षं च, अतः जावइयं वा विसहइ, तं दिज सहिज्ज वा कालं // 68|| कथमिह भावनास्वरूपमस्मादृशैः सम्यगवगम्यते। भावे भावतः, कश्चिदालोचनाग्राही हृष्टो नीरोगः समर्थः / कश्चिद् ग्लानो समीपतद्धितनाम रोगी शक्तिविकल इत्येतद्विचार्य (दिज हट्टस्स न उ गिलाणस्स) से किं तं समीवणामे? समीवणामे अणेगविहे पण्णत्ते / तं जहा- तुशब्दस्य विशेषणार्थत्वात् हृष्टस्य जीतोक्तादधिकमपि दद्यात् , ग्लानस्य गिरिसमीवे णगरं गिरिणगर, विदिसिसमीवे णगरं विदिसिणगरं, तुन दद्यात्, जीतोक्तादूनं वा दद्यात्।यावन्मात्रं वा विषहते कर्तुं शक्नोति, वेनायसमीवे णगरं वेनायणगरं, णगरायसमीवे नगरं गगराय- तत्प्रायश्चित्त तावन्मानं दद्यात्, कालं वा सहेतयावता प्रगुणो भवति णगरं / सेत्तं समीवणामे। तावत्प्रतीक्ष्य रोगनिवृत्तौ समर्थस्य दद्यादित्यर्थः, उक्तो भावः।।६८|| गिरिसमीपे नगरं गिरिनगरम् / अत्र "अदूरभवश्व'' ||4 / 2 / 7 / / संप्रति सप्रपञ्च पुरुषद्वारमाह-- (पाणि) इति अण् न भवति, गिरिनगरमित्येव प्रतीतत्वात, विदिशाया पुरिसा गीयाऽगीया, सहाऽसहा तह सढाऽसढा केइ। अदूरभयं नगरं वैदिशम् / अत्र तु "अदूरभवश्व" / / 4 / 2 / / 70 / इति परिणामाऽपरिणामा, अइपरिणामाइवत्थूणं // 66 // (पाणि०) अण भवत्येव, इत्थं रूढत्वादिति। इहाऽऽलोचनाग्राहिणः पुरुषाः किंस्वरूपाः? इति प्रथममेवाऽsसंयूथतद्धितनाम चार्यर्विचार्याः, ततस्तदपेक्षया प्रायश्चित्तं दातव्यम्, ते च बहुप्रकाराः। से किं तं संजूहनाम? संजूहनामे अणेगविहे पण्णत्ते।तं जहा- तद्यथा--गीतार्था अधिगताऽऽचारप्रकल्पाऽऽदिनिशीथान्तश्रुताः। तदितरे तरंगवइक्कारे, मलयवइक्कारे, अत्ताणसट्ठिकारे, बिंदुकारे। सेत्तं त्वगीता अगीतार्थाः / सहाः सर्वप्रकारैः समर्थाः, असहा असमर्थाः / संजूहनामे। तथा केचित्-शठा मायाविनः, अशठाः सरलाऽऽत्मानः, परिणामका (तरंगवइक्कारे इत्यादि) तद्धितनामता चेहोत्तरत्र च पूर्ववद्भावनीया। अपरिणामका अतिपरिणामकाच वस्तुषूत्सर्गापवादरूपेषु विषये। एते च ऐश्वर्यतद्धितनाम परिणामकाऽऽदयस्त्रयोऽपि पूर्वमदूरे "छेयाइमसद्दहओ।" इति गाथाया से किं तं ईसरिअनामे? ईसरिअनामे अणेगविहे पण्णत्ते / तं विवरणे व्याख्याताः, अतो नात्र पुनः प्रतन्यन्त इति / / 66 / / जहा-ईसरे, तलवरे, मडंबिए, कोथुविए, इन्भे, सेट्ठी, सत्थ- तह धिइसंघयणोभय-संपन्ना तदुभएण हीणा य। वाहे, सेणावई। सेत्तं ईसरिअनामे। आयपरोभयनोभय-तरगा तह अण्णतरगा य / / 70|| (राईसरे इत्यादि) इह राजाऽऽदिशब्दनिबन्धनमैश्वर्यमेव गन्तव्यं, तथा धृतिसंहननोभयसंपन्नाः, तदुभयेन हीनाश्च / इह भङ्ग चतुराजेश्वराऽऽदिशब्दार्थस्त्विहैव पूर्व व्याख्यात एव / ष्टयं संभवति-तत्र धृत्या संपन्ना इत्येकः। संहननेन संपन्ना इति अपत्यतद्धितनाम द्वितीयः। उभयेन धृतिसंहननाऽऽख्येन संपन्ना इति तृतीयः। से किं तं अवचनामे? अवचनामे अणेगविहे पण्णत्ते। तं जहा- तदुभयेन हीनाश्चेति चतुर्थः / तथा-आत्मपरोभयानुभयतरका