SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ तत्तसुइ 2153 - अभिधानराजेन्द्रः - भाग 4 तद् तत्तसुइ स्त्री०(तत्त्वश्रुति) तत्त्वश्रवणे, द्वाका तप्तिः सारा, तया विप्रमुक्ताः। व्य०१ उ०। चिन्तायाम् प्रतिका ततः किमित्याह तत्तिय पुंगन०(तात्त्विक) वास्तवे, द्वा० 16 द्वाआ०म० "महाव्रतिपुण्यबीजं नयत्येवं, तत्त्वश्रुत्या सदाशयः। सहस्रेषु, वरमेको हि तात्त्विकः। तात्त्विकस्य समं पात्रं, न भूतो न भविष्यति भवक्षाराम्भसस्त्यागाद्, वृद्धिं मधुरवारिणा / / 21 / / // 1 // ' अतस्तात्त्विकाय पात्राऽऽदिकं देयम्। ध०२ अधि०। एवं धर्मस्य प्राणेभ्योऽप्यधिकत्वप्रतिपत्त्या, तत्रोत्सर्गप्रवृत्त्या, *तावत् त्रिका "जत्तियं गहियं तत्तियं ठियं, सेसं नट्ट. ततो गतो सिं तत्त्वश्रुत्या तथा तत्त्वश्रवणेन, मधुरवारिणा, सदाशयः शोभनपरिणामः, घरं / " आ०म०१ अ०२ खण्ड। तत्तियं तावन्मात्रमेव कार्यम्। व्यवहारे, भवलक्षणस्य क्षाराम्भसस्त्यागात्, पुण्यबीजं वृद्धिं नयति / यथा हि नि०चू०११उन मधुरोदकयोगतस्तन्माधुर्यानवगमेऽपि बीजं प्ररोहमादत्ते, तथा तत्तियजोग पुं०(तात्त्विकयोग) केनापि नयेन मोक्षयोजनफले, द्वा० तत्त्वश्रुतेरचिन्त्यसामर्थ्यात्तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि अतत्त्वश्रवण- 16 द्वा० त्यागेन तद्योगात् पुण्यवृद्धिः स्यादेवेति भावः // 21 // तत्तियधम्मत्ति स्त्री०(तात्विकधर्माप्ति) तात्त्विकस्याभ्यासशुद्धस्य तत्त्वश्रवणतस्तीव्रा, गुरुभक्तिः सुखाऽऽवहा। तत्त्वाभ्यासिकमात्रस्य धर्मस्याहिंसाऽऽदेराप्तिरुपलब्धिः। अभ्यासमापत्त्यादिभेदेन, तीर्थकृदृर्शनं ततः॥२२॥ सशुद्धस्याहिंसाऽऽदेरुपलब्धौ, द्वा०१० द्वा० (तत्त्वेति) तत्त्वश्रवणतः, तीव्रा उत्कटा, गुरौ तत्त्वश्रावयितरि, / तत्तिल्ल त्रि०(तृप्तिमत्) तृप्तिर्विद्यते यस्य स तदस्यास्त्यस्मिन्नितिमतुप् / भक्तिराराध्यत्वेन प्रतिपत्तिः, सुखावहोभयलोकसुखकरी, ततो गुरुभक्ते, "आल्विल्लोल्लालवन्त-मन्तेत्तेर-मणा-मतोः" ||4|215 / / समापत्यादिभेदेन तीर्थकृद्दर्शनं भगवत्साक्षात्कारलक्षणं भवति। तदुक्तम्- इति मतुपः स्थाने इल्लाऽऽदेशः / प्रा० ढुण्ढि०२ पाद / तृप्ते, कल्प०६ "गुरुभक्तिप्रभावेण, तीर्थकृद्दर्शनं मतम् / समापत्त्यादिभेदेन, निर्वाणक- क्षण। तत्परे, देना०५ वर्ग 3 गाथा। निबन्धनम" ||1 // समापत्तिस्त्रध्यानजस्पर्शना भण्यते, आदिना | तत्तिव्वऽज्झवसाण त्रि०(तत्तीव्राध्यवसान) तस्मिन्नेवाऽऽवश्यके तीव्र तन्नामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः।।२२।। द्वा० 22 द्वा०। प्रारम्भकालादारभ्य प्रतिक्षणं प्रहर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं तत्तसुस्सूसा स्त्री०(तत्त्वशुश्रूषा) तत्त्वश्रवणेच्छायाम्, द्वा०२२ द्वा०। / यस्य स तथा। तस्मिन्, ग०२ अधि०। तत्ताणिव्वुडभोइत्त न०(तप्तानिवृत्तभोजित्व) तप्तं च तदनिर्वृत्तं | तत्तो (देशी) तत्परतायाम्, आदेशे च। देखना०५ वर्ग 20 गाथा। चात्रिदण्डोद्धृतं च उदकमिति विशेषणान्यथानुपपत्त्या गम्यते तत्तीइग त्रि०(तार्तीयिक)तृतीयमेव तार्तीयिकम्। स्वार्थे टीकण् प्रत्ययः / तदोजित्वमिति। असचित्तोदकभोजित्वे, ग०२ अधि०। ध०२ अधिक त्रयाणां पूरणे, येन त्रित्वसंख्यापूर्यते तस्मिन्पदार्थे, वाचला तत्ताणुरूवत्त न०(तत्त्वानुरूपत्व) पञ्चदशतमे सत्यवचनातिशेष- तत्तु अव्य०(तत्र)"यत्रतत्रयोस्वस्य डिदेत्थ्वत्तु" ||8/4/404|| इति सम्प्राप्ते, तत्त्वानुभोजित्वं विवक्षितवस्तुस्वरूपानुसारिता / रा० / तत्रशब्दस्य डित्संज्ञकोऽत्तु इत्यादेशः / प्रा०४ पाद। तस्मिन्नित्यर्थे, वाचा तत्तातत्तवइगरकराल त्रि०(तत्त्वातत्त्वव्यतिकरकराल) तत्त्वं चातत्त्वं च | तत्तुडिल्ल (देशी) सुरते, देवना०५ वर्ग 6 गाथा। तत्त्वातत्त्वे, तयोर्व्यतिकरो व्यतिकीर्णता मिश्रता स्वभावविनिमयः | तत्थ अव्य०(तत्र) तस्मिन् कालाऽऽदौ, तत्र तस्मिन्नित्यर्थे, वाच०। तत्त्वातत्त्वव्यतिकरः, तेन करालो भयङ्करः। तत्त्वेऽतत्त्वाभिनिवेशोऽ- स्था०। अनु०ा प्रश्ना वाक्योपन्यासार्थे, सूत्र०२ श्रु०अ० निर्धारणार्थे तत्त्वे तत्त्वाभिनिवेश इत्येवंरूपेण संजायमानव्यतिकरण भयङ्करे, स्या च। दश०१ अ०। 'तहि शब्दार्थे च / प्रा०१ पाद। तत्तान्भास पुं०(तत्त्वाभ्यास) परमार्थाभ्यासे, षो०१३ विव०। *तध्य न०। तत्र साधुः यत्। सत्ये, वाचा विशेष ज्ञा०ा निरुपचरिते, तत्ताभिणिवेस पुं०(तत्त्वाभिनिवेश) तत्त्वज्ञाने, षो० "गुरुभक्तिः मुख्ये च / विशेष परमाऽस्यां, विधौ प्रयत्नस्तथा धृतिः करणे / तद्ग्रहन्थाऽऽप्तिश्रवणं, स्तब्ध त्रि०ा परमाधार्मिकदेवपरस्परोदीरितदुःखसंपातभयात् त्रासतत्त्वाभिनिवेशपरमफलम्॥१॥" षो०१० विवावस्तुस्वरूपनिर्णया- मुपपन्ने, जी०१ प्रति० स्था| तिशये, पञ्चा०विवा *त्रस्त त्रि०ा भीते, ज्ञा०१ श्रु०१ अ०। तत्तायगोलकप्प त्रि०(तप्तायोगोलकल्प) तप्तलोहपिण्डसदृशे, तत्थावाइ(ण) पुं०(तथ्यवादिन्) तच्चावाइ(ण)' शब्दार्थे, आ०क०। "तत्तायगोलकप्पो, पमत्तजीवो निवारियप्पसरो। (281)" श्रा०। तत्थून अव्य०(दृष्ट्वा) "ऋतोऽत्" ।।१।१२६|दृदेत्तदोस्तः। दस्य तत्तालोग पुं०(तत्त्वालोक) परमार्थप्रकाशे, द्वा०२४ द्वा०। तः / "थूनत्थूनौ वः" ||811313 // इति ष्ट्रस्थाने खूनत्थूनतत्ति स्त्री०(तृप्ति) घ्राणी, स्था०१ ठा०। सन्तोषे, आतु०। बुभुक्षा- इत्यादेशौ / विलोक्येत्यर्थे, प्रा०दु०४ पाद।। ऽऽद्युपशमलक्षणायाम्, विशेष तद् त्रि०(तत्) लोकत्रयव्यापिनि, क्विवन्तत्वेन प्रायशो हलन्तत्वादेता*तप्ति स्त्री०। सारायाम्, "गणतत्तिविप्पमुक्का।" गणस्य गच्छस्य या | दृशाः प्राकृतेन प्रयुज्यन्ते। जै०गा।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy