________________ णिव्वत्ति 2121 - अभिधानराजेन्द्रः - भाग 4 णिव्वाण जस्स जइ०जाव वेमाणिया / कइविहा णं भंते ! जोगणिव्वत्ती, चं०प्र०१८ पाहु०१ पाहु०। सू०प्र०। पण्णत्ता? गोयमा ! तिविहा पण्णत्ता / तं जहा-मणजोगणि- | णिव्वाघाय अव्य०(निाघात) व्याघातस्याभावो निर्व्याघातम्। व्वत्ती, वइजोगणिव्वत्ती, कायजोगणिव्वत्ती। एवं०जाववेमाणिया व्याधाताभावे, प्रज्ञा०२ पद। "णिव्वाधाएणं पन्नरसकम्मभूमीसु।" जस्स जइविहो जोगो। कइविहा णं भंते ! उवओ-गणिव्वत्ती प्रज्ञा०२ पद / धरणीधराऽऽदिभिः प्रतिहतत्वात् (स्था०६ ठा०) पण्णत्ता? गोयमा ! दुविहा उवओगणिव्वत्ती पण्णत्ता। तं जहा- कटकुड्याऽऽद्यप्रतिहतत्वाव्याघातरहिते केवलज्ञाने, औ०। दशा०। सागारोवओगणिव्वत्ती, अणागारोवओगणिवत्ती / एवं०जाव णिव्वाण न०(निर्वाण) निर्वृतौ, विशे०। उत्त०। पञ्चा०। आ०चू०। सूत्र०। वेमाणिया। आत्मस्वास्थ्ये, आ०चू०४ अ01 आचा०। आव०। कर्मकृतअत्र संग्रहणीगाथे वाचनान्तरे विकाररहितत्वे, स्था०३ ठा०३ उ०। सकलसंतापरहितत्वे, औ०। "जीवाणं णिव्वत्ती, कम्मप्पगडी(णिव्वत्ती) सरीरणिव्वत्ती। सर्वद्वन्द्वोपरतिभावे, सूत्र०१ श्रु०१ अ०१उसकलकर्मविरहजे सुखे, सव्विंदिणिव्वत्ती, भासा य मणे कसाया य // 1|| ज्ञा०१ श्रु०१ अ०। सकलकर्मक्षयजे आत्यन्तिके सुखे, औ०। वण्णे गंधे रसें फासे, संठाणविही य होइ बोधव्यो। अशेषकर्मक्षयरूपे (सूत्र 01 श्रु०६ अ०ा आचा०) मोक्षे, ध०२ अधि०। लेस्सा दिट्ठी णाणे, उवओगो होइ जोगे य"|२|| प्रश्न०। आतुणसूत्र०। परमपदे, षो० 15 विवाघातिकर्मचतुष्टयरूपेण (कइविहेत्यादि) निर्वर्तनं निर्वृत्तिनिष्पत्तिर्जीवस्यैकेन्द्रियाऽऽदितया कर्मक्षयेण केवलज्ञानावाप्तौ, सूत्र०१ श्रु०११ अ०। मोक्षपदशेषे निर्वृत्तिजीवनिर्वृत्तिः। (जहा वड्डगबंधेतेयगसरीरस्स त्ति) यथा महल्ल कर्मक्षयरूपे ईषत्प्रारभाराऽऽख्ये भूभागोपर्यवस्थितक्षेत्रखण्डे, सूत्र०२ बन्धाधिकारेऽष्टमशतकनवमोद्देशकाभिहिते तेजः शरीरस्य बन्ध उक्तः, श्रु०२ अ० एवमिह निर्वृत्तिर्वाच्याः, सा च तत एव दृश्येति। पूर्व जीवापेक्षया मोक्षसिद्धिःनिर्वृत्तिरुक्ता, अथ तत्कार्यतद्धर्मापेक्षया तामाह-(कइविहेत्यादि) ते पव्वइए सोउं, पहासों आगच्छई जिणसयासं। (कसायणिव्वत्ति त्ति) कषायवेदनीयपुद्गलनिर्वर्तनम्। (जस्स जं संठाणं वचामिण वंदामी, वंदित्ता पछ्वासामि / / 1672 / / ति) तत्राप्कायिकानां स्तिवुकसंस्थानं, तेजसा सूचीकलापसंस्थानं, सुगमा / / 1672 // वायूनां पताकासंस्थानं, वनस्पतीनां नानाऽऽकारसंस्थानं, विकलेन्द्रि ततः किमित्याहयाणा हुण्डम्, पश्शेन्द्रियतिरश्चां, मनुष्याणां च षड्यन्तराऽऽदीनां समच आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं। तुरस्रसंस्थानम्। भ० 16 श०८उ०। नामेण य गोत्तेण य, सव्वण्णु सव्वदरिसीणं / / 1973 / / णिव्वत्तिय त्रि०(निर्वर्तित) बन्धयोग्यता निष्पादिते, स्था० 10 ठा०। तथैव // 1673 // सामान्येनोपार्जिते, स्था०२ ठा०४उ०। आभाष्य ततः किमुक्तोऽसावित्याहणिव्वमिअ (देशी) परिभुक्ते, देवना०४ वर्ग 36 गाथा। किं मन्ने प्रणेव्वाणं, अस्थी नस्थि त्ति संसओ तुज्झ? णिव्वय त्रि०(निर्वत) अविरते, स्था०३ ठा०१उ०। प्राणातिपाता वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो / / 1674|| ___ऽऽद्यनिवृत्ते, स्था०३ ठा०२उ०। अणुव्रतरहिते, ज्ञा०१ श्रु०८ अ०॥ हे आयुष्मन् ! प्रभास ! त्वमेवं मन्यसे किं निर्वाणमस्ति, न वा? इति। णिव्वयण न०(निर्वचन) निरुक्तौ, विशे०। शब्दार्थकथने, आ०म० अयं च संशयस्तव विरुद्धवेदपदश्रवणनिबन्धनः। तानि चामूनि १अ०२ खण्ड।व्याकरणे, स्था०१० ठा०॥ वेदपदानि-"जरामर्थ वैतत्सर्वं यदग्निहोत्रम् / " तथा- 'सैषा गुहा णिव्वलिअ (देशी) जलधौते, प्रविगणिते, विघटिते च / दे०ना० 4 वर्ग दुरवगाहा।' तथा 'द्वे ब्रह्मणी परमपरं च।" तत्र 'परं सत्यं ज्ञानमनन्तरं 51 गाथा। ब्रह्मेति"एतेषां चायमर्थस्तव चेतसि वर्ततेयदेतदग्निहोत्रं तज्जरामर्यमेव णिव्वह धा०(पिष) पेषणे, "पिषेर्णिव्वह-णिरिणास-णिरिणज-रोश यावजीवं कर्त्तव्यमिति। अग्निहोत्रक्रिया च भूतवधहेतुत्वाच्छवलरूपा। चड्डाः"||४|१८|| इति पिषेर्णिव्वहाऽऽदेशः। णिव्वहइ।' पिनष्टि। सा च स्वर्गफलैव स्यान्नापवर्गफला। 'यावज्जीवम्' इतिचोक्ते कालान्तरं प्रा०४ पाद / 'णिव्वहेएजा।'निर्वह येत्, असारतामापादयेत्। सूत्र०१ नास्ति, यत्रापवर्गहेतुभूतक्रियाऽन्तराऽऽरम्भः स्यात्तस्मात्साधनाभावाशु०६ अग न्मोक्षाभावः। ततश्चेत्यादिकानि किल मोक्षाभावप्रतिपादकानि। शेषाणि णिव्वहण (देशी) विवाहे, दे०ना० 4 वर्ग 36 गाथा। तु तदस्तित्वसूचकानि, यतो गुहाऽत्र मुक्तिरूपा, सा च संसाराभिनन्दिना णिव्वा धा०(विश्रम) वि श्रम विरामे, श्रमान्ते, स्वास्थ्ये, "विश्रम- दुरवगाहा, दुःप्रवेशात् / तथा-परं ब्रह्म सत्यं मोक्षः, अनन्तरं तु र्णिव्वा"||८१४/१५६।। इति विपूर्वस्य श्रमधातोर्णिव्वा-ऽऽदेशः। ब्रह्मज्ञानमिति / ततो मोक्षास्तित्वं नास्तित्वं च वेदपदप्रतिपादित‘णिव्वाइ' / पक्षे–'वीसमइ' विश्राम्यति। प्रा०४ पाद। मवगम्य तव संशयः। तत्रैषां वेदपदानामर्थं त्वं न जानासि, यतस्तेषाणिव्वाघाइम त्रि०(नियाघांतिम) व्याहननं व्याघातः पर्वताऽऽ- मयमों वक्ष्यमाणलक्षण इति॥१६७४||युक्तिमपि मोक्षाभावप्रतिपादने दिस्खलनम्, तेन निर्वृत्तं व्याघातिमम्। ''भावादिमन्"॥६॥४।२१।। प्रभासाध्यवसितां दूषयितुं भगवान् प्रकटयितुमाहइति इमन् प्रत्ययः / निर्व्याघातिम व्याघातान्निर्गताम् / स्वाभाविके, | मन्नसि किं दीवस्स व, नासो निव्वाणमस्स जीवस्स?