________________ णियत 2063 - अभिधानराजेन्द्रः - भाग 4 णिययपव्वय अ० परिमिते, विशे०1शाश्वते, आव०४ अ० एकरूपत्वात् (स्था०५ / स्वाध्याये श्वरप्रणिधानानि नियमाः।" इति / (2-32) द्वा०२२ द्वा०। ठा०३ उ०) शाश्वतत्वात् सर्वकालमवस्थिते, जं०४ वक्ष०ा इन्द्रियाऽऽदिदमने, नं०] "अक्रोधो गुरुशुश्रूषा, शौचमाहारलाघवम् / णियत्त त्रि०(निवृत्त) अपरते, "परिग्गहारंभनियत्तदोसा।" उत्त०१४ अप्रमादश्चेति / / " द्वा०८ द्वा०। यदाहुर्भागवताः- "उपव्रतानि अ० "निवृत्ता जीवितास्तेऽत्र, सर्वेऽप्यन्ये पुनर्मृताः। (5)" आ०क०। नियमाः / / '' द्वा०८ द्वा०ा निश्चये, अव्यभिचारे, विशे०। प्रव०॥ णियत्तण न० (निवर्तन) भूमिपरिमाणविशेषे, उत्त० 1 अ० आगमने, अवश्यंभावनायाम, सूत्र०१ श्रु०१३ अ० पञ्चा० श्रा० अवश्यकआव०४ अ० र्तव्यताऽङ्गीकारे, पञ्चा०१ विव०। अवश्यंकरणे, स०६ अङ्गा नियोगे, णियत्तणसयय न०(निवर्तनशतक) निवर्त्तनं भूमिपरिणामविशेषो पञ्चा०७ विव०ा नियमः पूर्वमीमासोक्तः-पक्षतः प्राप्तस्य इतरपक्षव्युदासेन देशविशेषप्रसिद्धः, ततो निवर्तनशतं कर्षणीयत्वेन यस्याऽस्ति एकतरपक्षे व्यवस्थापनम्, यथा-'व्रीहीनवहन्ति। अत्र वितुषीकरणतन्निवर्तनशतकम् / निवर्त्तनशतकर्षके हले, 'पंचहिं हलसएहिं साधनभूतस्य नखाऽऽदेरवहननस्य वा उभयोः प्राप्तौ अवधात इव प्रवृशिर्व्यवस्थाप्यते व्रते, "नियमस्तु स यत् कर्मानित्यमाग-- णियत्तणसयएणं हलेणं अवसेसं खेत्तवत्थु पञ्चक्खामि। 'उपा०१ अ०। न्तुसाधनम्" इत्युक्तेऽनित्ये आगन्तुकसाधने उपवासाऽऽदौ कर्मणि, णियत्तणिय न०(निवर्तनिक) निवर्त्तनं क्षेत्रमानविशेषः, तत्परिमाण शौचाऽऽदिषु च। वाचा (विस्तरस्तु वाचस्पत्ये द्रष्टव्यः) निवर्तनिकम् / निवर्त्तनमावे, निजतनुप्रमाणे, (इत्यन्ये) "णियत्तणि णियमओ अव्य०(नियमतस्) नियोगेनेत्यर्थे , पञ्चा० 10 विव०। यमंडलं आलिहेत्ता सलेहणाझूसणाझूसियस्स।" भ०३ श०१ उ०। णियमण न०(नियमन) संयम, उद्देसम्मिचउत्थे, समासवयणेण नियमणं णियत्तभाव त्रि०(निवृत्तभाव) निवृत्तपरिणामे अदुष्टाध्यवसाये, "सुहुमो भणिय। "(2) आचा०नि०१ श्रु० ४अ०१उ०। कारणे, आचा०१ श्रु०२ वि कम्मबंधो, न होइ उ नियत्तभावस्स।' व्य०२ उ०। चू०अ०। बन्धने, सूत्र०१ श्रु०८ अ० उपरमे, "अदत्तवरदारनियमणेहिं।" णियत्तमाण त्रि०(निवर्तमान) प्रत्यावर्तने, "गुरुगा नियत्तमाणे।''व्य०१ उ०। आतु नियत्ति स्त्री०(निवृत्ति) निवर्त्तने, "असंजमे नियत्तिं च, संजमे य णियमणिप्पकंप न०(नियमनिष्प्रकम्प) नियमेनावश्यंभावेन निष्प्र-- पवत्तणं / " उत्त०३१ अग कम्पमविचलं निरतिचारं यत्तत्तथा। निरपवादे व्रतान्तरं सापवादमपि णियत्थ त्रि०(निवसित) परिहिते, आ०म०१ अ०२ खण्ड। स्याद, ब्रह्मचर्य तु निरपवादमेव / 'ण य किंचि अणुन्नायं।'' इत्युक्तेः / णियदोसपज्जणीय त्रि०(निजदोषप्रत्यनीक) स्वकीयरागाऽऽदि प्रश्र०१आश्रद्वार। दूषणप्रतिपक्षे, पञ्चा० 10 विव०) णियमप्पहाण त्रि०(नियमप्रधान) विचित्रैरभिग्रहविशेषैरुत्तमे, ते या णियद्विय त्रि०(न्यर्दित) नितरामर्दिते, अनुगते, "अट्टनियद्दियचित्ता।" नियमा उत्तमा यस्य तस्मिन्, रा०॥ औला सू०प्र० णियमसाधग त्रि०(नियमसाधक) नियमेन कार्यकारणाव्यभिचारिणि, णियबुद्धि स्त्री०(निजबुद्धि) स्वकीयधियाम, पञ्चा० 10 विव०) प०सू०४ सूत्र। णियम पुं० (नियम) नियमनं नियमः / दर्श०५ तत्त्व अभिग्रहे,निरोधे, | णियमारक्खिय पुं०(नियमारक्षिक) राज्ञः सर्वप्रकृतीर्यो नियमाद्रक्षति पं०चूला व्रते, संथा०। अभिग्रहविशेषे, संथा०। पञ्चा०। ज्ञा० औ० | स नियमारक्षिकः / श्रेष्ठिनि, नि०चू० 4 उ०। द्रव्यक्षेत्रकालभावेनाभिग्रहप्रहणे, उपा०७अ० संथा०। महाव्रता- | णियमिय त्रि०(नियमित) अवधृते, विशे०। ऽऽदिरूपे, (सूत्र० 1 श्रु०३अ०२उ०) विरमणे, संथा। आ०म०। णियय त्रि०(निजक) आत्मीये, आव०३ अ०। पिण्डविशुद्ध्यादिके उत्तरगुणे, प्रश्र०४ सम्ब०द्वार। सा शौचाऽऽदिके *नियत त्रि० शाश्वते, सूत्र०१ श्रु०८ अ०। "णियया सव्वभावा योगिपरिभाषितेऽर्थे द्वारा मगुलीण / ' नियताः सर्वभावा यैर्यथा भवितव्यं ते तथैव भवन्ति, न नियमाः शौचसन्तोषौ, स्वाध्यायतपसी अपि। पुरुषकारबलादन्यथा कर्तुं शक्यन्ते इति / उपा०६ अ०। “णिययाऽदेवताप्रणिधानं च, योगाऽऽचार्यैरुदाहृताः / / 2 / / णियया भिक्खायरिआ पाणन्नलेवाडं / / '' भिक्षाचर्या नियता(नियमा इति) शौचं शुचित्वम्। तद् द्विविधम्-बाह्यम्, आभ्यन्तरं च।। कदाचिदाभिग्रहिकी, अनियताकदाचिदनाभिग्रहिकी।" बृ०१उ०। बाह्य-मृजलाऽऽदिभिः कायप्रक्षालनम्, आभ्यन्तरंमैत्र्यादिभिश्चित्त- | णिययचारि(ण) त्रि०(नियतचारिन्) अप्रतिबद्धविहारिणि, सूत्र०१ मलप्रक्षालनम् / सन्तोषःसन्तुष्टिः / स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां श्रु०७ अ० जपः / तपः-कृच्छचान्द्रायणाऽऽदि / देवताप्रणिधानमीश्वरप्रणिधानं, णिययपरिणाम पुं०(निजकपरिणाम) स्वाभिप्राये,"णिययपरिणामा।' सर्वक्रियाणां फलनिपेक्षतयेश्वरसमर्पणलक्षणम् / एते योगाऽऽचार्य : / स्वाभिप्रायान्। जीवा० 28 अधि०| पतञ्जल्यादिभिर्नियमा उदाहृताः / यदुक्तम्-''शौचसन्तोषतपः / णिययपव्वय पुं०(नियतपर्वत) क०स०। सदा भोग्यत्वे नाव